Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 61

 1 tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam
  lokānām abhave yuktaṃ sāmvartakam ivānalam
 2 vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ
  hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā
 3 adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ
  abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā
 4 purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ
  na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi
 5 candre lakṣṇīḥ prabhā sūrye gatir vāyau bhuvi kṣamā
  etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ
 6 na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ
  kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ
 7 khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ
  deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja
 8 ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara
  na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam
 9 naikasya tu kṛte lokān vināśayitum arhasi
  yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ
 10 sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ
   ko nu dārapraṇāśaṃ te sādhu manyeta rāghava
11 saritaḥ sāgarāḥ śailā devagandharvadānavāḥ
   nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ
12 yena rājan hṛtā sītā tam anveṣitum arhasi
   maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ
13 samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca
   guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha
14 devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ
   yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam
15 na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ
   kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi
16 śīlena sāmnā vinayena sītāṃ; nayena na prāpsyasi cen narendra
   tataḥ samutsādaya hemapuṅkhair; mahendravajrapratimaiḥ śaraughaiḥ
 1 तप्यमानं तथा रामं सीताहरणकर्शितम
  लॊकानाम अभवे युक्तं साम्वर्तकम इवानलम
 2 वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर मुहुः
  हन्तुकामं पशुं रुद्रं करुद्धं दक्षक्रतौ यथा
 3 अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः
  अब्रवीत पराञ्जलिर वाक्यं मुखेन परिशुष्यता
 4 पुरा भूत्वा मृदुर दान्तः सर्वभूतहिते रतः
  न करॊधवशम आपन्नः परकृतिं हातुम अर्हसि
 5 चन्द्रे लक्ष्णीः परभा सूर्ये गतिर वायौ भुवि कषमा
  एतच च नियतं सर्वं तवयि चानुत्तमं यशः
 6 न तु जानामि कस्यायं भग्नः सांग्रामिकॊ रथः
  केन वा कस्य वा हेतॊः सायुधः सपरिच्छदः
 7 खुरनेमिक्षतश चायं सिक्तॊ रुधिरबिन्दुभिः
  देशॊ निवृत्तसंग्रामः सुघॊरः पार्थिवात्मज
 8 एकस्य तु विमर्दॊ ऽयं न दवयॊर वदतां वर
  न हि वृत्तं हि पश्यामि बलस्य महतः पदम
 9 नैकस्य तु कृते लॊकान विनाशयितुम अर्हसि
  युक्तदण्डा हि मृदवः परशान्ता वसुधाधिपाः
 10 सदा तवं सर्वभूतानां शरण्यः परमा गतिः
   कॊ नु दारप्रणाशं ते साधु मन्येत राघव
11 सरितः सागराः शैला देवगन्धर्वदानवाः
   नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः
12 येन राजन हृता सीता तम अन्वेषितुम अर्हसि
   मद्द्वितीयॊ धनुष्पाणिः सहायैः परमर्षिभिः
13 समुद्रं च विचेष्यामः पर्वतांश च वनानि च
   गुहाश च विविधा घॊरा नलिनीः पार्वतीश च ह
14 देवगन्धर्वलॊकांश च विचेष्यामः समाहिताः
   यावन नाधिगमिष्यामस तव भार्यापहारिणम
15 न चेत साम्ना परदास्यन्ति पत्नीं ते तरिदशेश्वराः
   कॊसलेन्द्र ततः पश्चात पराप्तकालं करिष्यसि
16 शीलेन साम्ना विनयेन सीतां; नयेन न पराप्स्यसि चेन नरेन्द्र
   ततः समुत्सादय हेमपुङ्खैर; महेन्द्रवज्रप्रतिमैः शरौघैः


Next: Chapter 62