Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 59

 1 dṛṣṭāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ
  rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca
 2 adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ
  uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau
 3 kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā
  kenāhṛtā vā saumitre bhakṣitā kena vā priyā
 4 vṛṣkeṇāvārya yadi māṃ sīte hasitum icchasi
  alaṃ te hasitenādya māṃ bhajasva suduḥkhitam
 5 yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ
  ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ
 6 mṛtaṃ śokena mahatā sītāharaṇajena mām
  paraloke mahārājo nūnaṃ drakṣyati me pitā
 7 kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ
  apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ
 8 kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca
  dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā
 9 vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham
  mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum
 10 kva gacchasi varārohe mām utsṛjya sumadhyame
   tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ
11 itīva vilapan rāmaḥ sītādarśanalālasaḥ
   na dadarśa suduḥkhārto rāghavo janakātmajām
12 anāsādayamānaṃ taṃ sītāṃ daśarathātmajam
   paṅkam āsādya vipulaṃ sīdantam iva kuñjaram
   lakṣmaṇo rāmam atyartham uvāca hitakāmyayā
13 mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha
   idaṃ ca hi vanaṃ śūra bahukandaraśobhitam
14 priyakānanasaṃcārā vanonmattā ca maithilī
   sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām
15 saritaṃ vāpi saṃprāptā mīnavañjurasevitām
   vitrāsayitukāmā vā līnā syāt kānane kva cit
   jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha
16 tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe
   vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā
   manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ
17 evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ
   saha saumitriṇā rāmo vicetum upacakrame
   tau vanāni girīṃś caiva saritaś ca sarāṃsi ca
18 nikhilena vicinvantau sītāṃ daśarathātmajau
   tasya śailasya sānūni guhāś ca śikharāṇi ca
19 nikhilena vicinvantau naiva tām abhijagmatuḥ
   vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt
20 neha paśyāmi saumitre vaidehīṃ parvate śubhe
   tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt
21 vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasaṃ
   prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām
22 yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām
   evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ
23 uvāca dīnayā vācā duḥkhābhihatacetanaḥ
   vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ
24 giriś cāyaṃ mahāprājña bahukandaranirjharaḥ
   na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm
25 evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ
   dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat
26 sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ
   viṣasādāturo dīno niḥśvasyāśītam āyatam
27 bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ
   hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ
28 taṃ sāntvayām āsa tato lakṣmaṇaḥ priyabāndhavaḥ
   bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ
29 anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam
   apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ
 1 दृष्टाश्रमपदं शून्यं रामॊ दशरथात्मजः
  रहितां पर्णशालां च विध्वस्तान्य आसनानि च
 2 अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः
  उवाच रामः पराक्रुश्य परगृह्य रुचिरौ भुजौ
 3 कव नु लक्ष्मण वैदेही कं वा देशम इतॊ गता
  केनाहृता वा सौमित्रे भक्षिता केन वा परिया
 4 वृष्केणावार्य यदि मां सीते हसितुम इच्छसि
  अलं ते हसितेनाद्य मां भजस्व सुदुःखितम
 5 यैः सह करीडसे सीते विश्वस्तैर मृगपॊतकैः
  एते हीनास तवया सौम्ये धयायन्त्य अस्राविलेक्षणाः
 6 मृतं शॊकेन महता सीताहरणजेन माम
  परलॊके महाराजॊ नूनं दरक्ष्यति मे पिता
 7 कथं परतिज्ञां संश्रुत्य मया तवम अभियॊजितः
  अपूरयित्वा तं कालं मत्सकाशम इहागतः
 8 कामवृत्तम अनार्यं मां मृषावादिनम एव च
  धिक तवाम इति परे लॊके वयक्तं वक्ष्यति मे पिता
 9 विवशं शॊकसंतप्तं दीनं भग्नमनॊरथम
  माम इहॊत्सृज्य करुणं कीर्तिर नरम इवानृजुम
 10 कव गच्छसि वरारॊहे माम उत्सृज्य सुमध्यमे
   तवया विरहितश चाहं मॊक्ष्ये जीवितम आत्मनः
11 इतीव विलपन रामः सीतादर्शनलालसः
   न ददर्श सुदुःखार्तॊ राघवॊ जनकात्मजाम
12 अनासादयमानं तं सीतां दशरथात्मजम
   पङ्कम आसाद्य विपुलं सीदन्तम इव कुञ्जरम
   लक्ष्मणॊ रामम अत्यर्थम उवाच हितकाम्यया
13 मा विषादं महाबाहॊ कुरु यत्नं मया सह
   इदं च हि वनं शूर बहुकन्दरशॊभितम
14 परियकाननसंचारा वनॊन्मत्ता च मैथिली
   सा वनं वा परविष्टा सयान नलिनीं वा सुपुष्पिताम
15 सरितं वापि संप्राप्ता मीनवञ्जुरसेविताम
   वित्रासयितुकामा वा लीना सयात कानने कव चित
   जिज्ञासमाना वैदेही तवां मां च पुरुषर्षभ
16 तस्या हय अन्वेषणे शरीमन कषिप्रम एव यतावहे
   वनं सर्वं विचिनुवॊ यत्र सा जनकात्मजा
   मन्यसे यदि काकुत्स्थ मा सम शॊके मनः कृथाः
17 एवम उक्तस तु सौहार्दाल लक्ष्मणेन समाहितः
   सह सौमित्रिणा रामॊ विचेतुम उपचक्रमे
   तौ वनानि गिरींश चैव सरितश च सरांसि च
18 निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ
   तस्य शैलस्य सानूनि गुहाश च शिखराणि च
19 निखिलेन विचिन्वन्तौ नैव ताम अभिजग्मतुः
   विचित्य सर्वतः शैलं रामॊ लक्ष्मणम अब्रवीत
20 नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभे
   ततॊ दुःखाभिसंतप्तॊ लक्ष्मणॊ वाक्यम अब्रवीत
21 विचरन दण्डकारण्यं भरातरं दीप्ततेजसं
   पराप्स्यसि तवं महाप्राज्ञ मैथिलीं जनकात्मजाम
22 यथा विष्णुर महाबाहुर बलिं बद्ध्वा महीम इमाम
   एवम उक्तस तु वीरेण लक्ष्मणेन स राघवः
23 उवाच दीनया वाचा दुःखाभिहतचेतनः
   वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः
24 गिरिश चायं महाप्राज्ञ बहुकन्दरनिर्झरः
   न हि पश्यामि वैदेहीं पराणेभ्यॊ ऽपि गरीयसीम
25 एवं स विलपन रामः सीताहरणकर्शितः
   दीनः शॊकसमाविष्टॊ मुहूर्तं विह्वलॊ ऽभवत
26 स विह्वलितसर्वाङ्गॊ गतबुद्धिर विचेतनः
   विषसादातुरॊ दीनॊ निःश्वस्याशीतम आयतम
27 बहुशः स तु निःश्वस्य रामॊ राजीवलॊचनः
   हा परियेति विचुक्रॊश बहुशॊ बाष्पगद्गदः
28 तं सान्त्वयाम आस ततॊ लक्ष्मणः परियबान्धवः
   बहुप्रकारं धर्मज्ञः परश्रितः परश्रिताञ्जलिः
29 अनादृत्य तु तद वाक्यं लक्ष्मणौष्ठपुटच्युतम
   अपश्यंस तां परियां सीतां पराक्रॊशत स पुनः पुनः


Next: Chapter 60