Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 46

 1 evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram
  lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha
 2 bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini
  rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān
 3 yasya devāḥ sagandharvāḥ piśācapatagoragāḥ
  vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ
 4 yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare
  dvandvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ
 5 madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat
  kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ
 6 yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham
  vīryād āvarjitaṃ bhadre yena yāmi vihāyasaṃ
 7 mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili
  vidravanti paritrastāḥ surāḥ śakrapurogamāḥ
 8 yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ
  tīvrāṃśuḥ śiśirāṃśuś ca bhayāt saṃpadyate raviḥ
 9 niṣkampapatrās taravo nadyaś ca stimitodakāḥ
  bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca
 10 mama pāre samudrasya laṅkā nāma purī śubhā
   saṃpūrṇā rākṣasair ghorair yathendrasyāmarāvatī
11 prākāreṇa parikṣiptā pāṇḍureṇa virājitā
   hemakakṣyā purī ramyā vaidūryamaya toraṇā
12 hastyaśvarathasaṃbhādhā tūryanādavināditā
   sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā
13 tatra tvaṃ vasatī sīte rājaputri mayā saha
   na sramiṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini
14 bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini
   na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ
15 sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ
   mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam
16 tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā
   kariṣyasi viśālākṣi tāpasena tapasvinā
17 sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam
   na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi
18 pratyākhyāya hi māṃ bhīru paritāpaṃ gamiṣyasi
   caraṇenābhihatyeva purūravasam urvaśī
19 evam uktā tu vaidehī kruddhā saṃraktalocanā
   abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam
20 kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam
   bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi
21 avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ
   yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ
22 apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum
   na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam
23 jīvec ciraṃ vajradharasya hastāc; chacīṃ pradhṛṣyāpratirūparūpām
   na mādṛśīṃ rākṣasadharṣayitvā; pītāmṛtasyāpi tavāsti mokṣaḥ
 1 एवं बरुवत्यां सीतायां संरब्धः परुषाक्षरम
  ललाटे भरुकुटीं कृत्वा रावणः परत्युवाच ह
 2 भराता वैश्रवणस्याहं सापत्न्यॊ वरवर्णिनि
  रावणॊ नाम भद्रं ते दशग्रीवः परतापवान
 3 यस्य देवाः सगन्धर्वाः पिशाचपतगॊरगाः
  विद्रवन्ति भयाद भीता मृत्यॊर इव सदा परजाः
 4 येन वैश्रवणॊ भराता वैमात्रः कारणान्तरे
  दवन्द्वम आसादितः करॊधाद रणे विक्रम्य निर्जितः
 5 मद्भयार्तः परित्यज्य सवम अधिष्ठानम ऋद्धिमत
  कैलासं पर्वतश्रेष्ठम अध्यास्ते नरवाहनः
 6 यस्य तत पुष्पकं नाम विमानं कामगं शुभम
  वीर्याद आवर्जितं भद्रे येन यामि विहायसं
 7 मम संजातरॊषस्य मुखं दृष्ट्वैव मैथिलि
  विद्रवन्ति परित्रस्ताः सुराः शक्रपुरॊगमाः
 8 यत्र तिष्ठाम्य अहं तत्र मारुतॊ वाति शङ्कितः
  तीव्रांशुः शिशिरांशुश च भयात संपद्यते रविः
 9 निष्कम्पपत्रास तरवॊ नद्यश च सतिमितॊदकाः
  भवन्ति यत्र यत्राहं तिष्ठामि च चरामि च
 10 मम पारे समुद्रस्य लङ्का नाम पुरी शुभा
   संपूर्णा राक्षसैर घॊरैर यथेन्द्रस्यामरावती
11 पराकारेण परिक्षिप्ता पाण्डुरेण विराजिता
   हेमकक्ष्या पुरी रम्या वैदूर्यमय तॊरणा
12 हस्त्यश्वरथसंभाधा तूर्यनादविनादिता
   सर्वकामफलैर वृक्षैः संकुलॊद्यानशॊभिता
13 तत्र तवं वसती सीते राजपुत्रि मया सह
   न सरमिष्यसि नारीणां मानुषीणां मनस्विनि
14 भुञ्जाना मानुषान भॊगान दिव्यांश च वरवर्णिनि
   न समरिष्यसि रामस्य मानुषस्य गतायुषः
15 सथापयित्वा परियं पुत्रं राज्ञा दशरथेन यः
   मन्दवीर्यः सुतॊ जयेष्ठस ततः परस्थापितॊ वनम
16 तेन किं भरष्टराज्येन रामेण गतचेतसा
   करिष्यसि विशालाक्षि तापसेन तपस्विना
17 सर्वराक्षसभर्तारं कामात सवयम इहागतम
   न मन्मथशराविष्टं परत्याख्यातुं तवम अर्हसि
18 परत्याख्याय हि मां भीरु परितापं गमिष्यसि
   चरणेनाभिहत्येव पुरूरवसम उर्वशी
19 एवम उक्ता तु वैदेही करुद्धा संरक्तलॊचना
   अब्रवीत परुषं वाक्यं रहिते राक्षसाधिपम
20 कथं वैश्रवणं देवं सर्वभूतनमस्कृतम
   भरातरं वयपदिश्य तवम अशुभं कर्तुम इच्छसि
21 अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः
   येषां तवं कर्कशॊ राजा दुर्बुद्धिर अजितेन्द्रियः
22 अपहृत्य शचीं भार्यां शक्यम इन्द्रस्य जीवितुम
   न तु रामस्य भार्यां माम अपनीयास्ति जीवितम
23 जीवेच चिरं वज्रधरस्य हस्ताच; छचीं परधृष्याप्रतिरूपरूपाम
   न मादृशीं राक्षसधर्षयित्वा; पीतामृतस्यापि तवास्ति मॊक्षः


Next: Chapter 47