Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 45

 1 rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā
  parivrājakarūpeṇa śaśaṃsātmānam ātmanā
 2 brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām
  iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt
 3 duhitā janakasyāhaṃ maithilasya mahātmanaḥ
  sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama
 4 saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane
  bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī
 5 tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim
  abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ
 6 tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane
  kaikeyī nāma bhartāraṃ mamāryā yācate varam
 7 pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me
  mama pravrājanaṃ bhartur bharatasyābhiṣecanam
  dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam
 8 nādya bhokṣye na ca svapsye na pāsye 'haṃ kadā cana
  eṣa me jīvitasyānto rāmo yady abhiṣicyate
 9 iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ
  ayācatārthair anvarthair na ca yācñāṃ cakāra sā
 10 mama bhartā mahātejā vayasā pañcaviṃśakaḥ
   rāmeti prathito loke guṇavān satyavāk śuciḥ
   viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ
11 abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam
   kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ
12 tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava
   bharatāya pradātavyam idaṃ rājyam akaṇṭakam
13 tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca
   vane pravraja kākutstha pitaraṃ mocayānṛtāt
14 tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ
   cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ
15 dadyān na pratigṛhṇīyāt satyabrūyān na cānṛtam
   etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam
16 tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān
   rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā
17 sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ
   anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha
18 te vayaṃ pracyutā rājyāt kaileyyās tu kṛte trayaḥ
   vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā
19 samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā
   āgamiṣyati me bhartā vanyam ādāya puṣkalam
20 sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ
   ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija
21 evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ
   pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ
22 yena vitrāsitā lokāḥ sadevāsurapannagāḥ
   ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ
23 tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm
   ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite
24 bahvīnām uttamastrīṇām āhṛtānām itas tataḥ
   sarvāsām eva bhadraṃ te mamāgramahiṣī bhava
25 laṅkā nāma samudrasya madhye mama mahāpurī
   sāgareṇa parikṣiptā niviṣṭā girimūrdhani
26 tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi
   na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini
27 pañcadāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ
   sīte paricariṣyanti bhāryā bhavasi me yadi
28 rāvaṇenaivam uktā tu kupitā janakātmajā
   pratyuvācānavadyāṅgī tam anādṛtya rākṣasaṃ
29 mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim
   mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā
30 mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam
   nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā
31 pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam
   pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā
32 tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām
   nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā
33 pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk
   rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa
34 kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ
   āśīviṣasya vadanād daṃṣṭrām ādātum icchasi
35 mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi
   kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi
36 akṣisūcyā pramṛjasi jihvayā leḍhi ca kṣuram
   rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi
37 avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi
   sūryā candramasau cobhau prāṇibhyāṃ hartum icchasi
   yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi
38 agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi
   kalyāṇa vṛttāṃ rāmasya yo bhāryāṃ hartum icchasi
39 ayomukhānāṃ śūlānām agre caritum icchasi
   rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi
40 yad antaraṃ siṃhaśṛgālayor vane; yad antaraṃ syandanikāsamudrayoḥ
   surāgryasauvīrakayor yad antaraṃ; tad antaraṃ dāśarathes tavaiva ca
41 yad antaraṃ kāñcanasīsalohayor; yad antaraṃ candanavāripaṅkayoḥ
   yad antaraṃ hastibiḍālayor vane; tad antaraṃ daśarathes tavaiva ca
42 yad antaraṃ vāyasavainateyayor; yad antaraṃ madgumayūrayor api
   yad antaraṃ sārasagṛdhrayor vane; tad antaraṃ dāśarathes tavaiva ca
43 tasmin sahasrākṣasamaprabhāve; rāme sthite kārmukabāṇapāṇau
   hṛtāpi te 'haṃ na jarāṃ gamiṣye; vajraṃ yathā makṣikayāvagīrṇam
44 itīva tad vākyam aduṣṭabhāvā; sudṛṣṭam uktvā rajanīcaraṃ tam
   gātraprakampād vyathitā babhūva; vātoddhatā sā kadalīva tanvī
45 tāṃ vepamānām upalakṣya sītāṃ; sa rāvaṇo mṛtyusamaprabhāvaḥ
   kulaṃ balaṃ nāma ca karma cātmanaḥ; samācacakṣe bhayakāraṇārtham
 1 रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा
  परिव्राजकरूपेण शशंसात्मानम आत्मना
 2 बराह्मणश चातिथिश चैष अनुक्तॊ हि शपेत माम
  इति धयात्वा मुहूर्तं तु सीता वचनम अब्रवीत
 3 दुहिता जनकस्याहं मैथिलस्य महात्मनः
  सीता नाम्नास्मि भद्रं ते रामभार्या दविजॊत्तम
 4 संवत्सरं चाध्युषिता राघवस्य निवेशने
  भुञ्जाना मानुषान भॊगान सर्वकामसमृद्धिनी
 5 ततः संवत्सराद ऊर्ध्वं सममन्यत मे पतिम
  अभिषेचयितुं रामं समेतॊ राजमन्त्रिभिः
 6 तस्मिन संभ्रियमाणे तु राघवस्याभिषेचने
  कैकेयी नाम भर्तारं ममार्या याचते वरम
 7 परतिगृह्य तु कैकेयी शवशुरं सुकृतेन मे
  मम परव्राजनं भर्तुर भरतस्याभिषेचनम
  दवाव अयाचत भर्तारं सत्यसंधं नृपॊत्तमम
 8 नाद्य भॊक्ष्ये न च सवप्स्ये न पास्ये ऽहं कदा चन
  एष मे जीवितस्यान्तॊ रामॊ यद्य अभिषिच्यते
 9 इति बरुवाणां कैकेयीं शवशुरॊ मे स मानदः
  अयाचतार्थैर अन्वर्थैर न च याच्ञां चकार सा
 10 मम भर्ता महातेजा वयसा पञ्चविंशकः
   रामेति परथितॊ लॊके गुणवान सत्यवाक शुचिः
   विशालाक्षॊ महाबाहुः सर्वभूतहिते रतः
11 अभिषेकाय तु पितुः समीपं रामम आगतम
   कैकेयी मम भर्तारम इत्य उवाच दरुतं वचः
12 तव पित्रा समाज्ञप्तं ममेदं शृणु राघव
   भरताय परदातव्यम इदं राज्यम अकण्टकम
13 तवया तु खलु वस्तव्यं नव वर्षाणि पञ्च च
   वने परव्रज काकुत्स्थ पितरं मॊचयानृतात
14 तथेत्य उवाच तां रामः कैकेयीम अकुतॊभयः
   चकार तद्वचस तस्या मम भर्ता दृढव्रतः
15 दद्यान न परतिगृह्णीयात सत्यब्रूयान न चानृतम
   एतद बराह्मण रामस्य वरतं धरुवम अनुत्तमम
16 तस्य भराता तु वैमात्रॊ लक्ष्मणॊ नाम वीर्यवान
   रामस्य पुरुषव्याघ्रः सहायः समरे ऽरिहा
17 स भराता लक्ष्मणॊ नाम धर्मचारी दृढव्रतः
   अन्वगच्छद धनुष्पाणिः परव्रजन्तं मया सह
18 ते वयं परच्युता राज्यात कैलेय्यास तु कृते तरयः
   विचराम दविजश्रेष्ठ वनं गम्भीरम ओजसा
19 समाश्वस मुहूर्तं तु शक्यं वस्तुम इह तवया
   आगमिष्यति मे भर्ता वन्यम आदाय पुष्कलम
20 स तवं नाम च गॊत्रं च कुलम आचक्ष्व तत्त्वतः
   एकश च दण्डकारण्ये किमर्थं चरसि दविज
21 एवं बरुवत्यां सीतायां रामपत्न्यां महाबलः
   परत्युवाचॊत्तरं तीव्रं रावणॊ राक्षसाधिपः
22 येन वित्रासिता लॊकाः सदेवासुरपन्नगाः
   अहं स रावणॊ नाम सीते रक्षॊगणेश्वरः
23 तवां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम
   रतिं सवकेषु दारेषु नाधिगच्छाम्य अनिन्दिते
24 बह्वीनाम उत्तमस्त्रीणाम आहृतानाम इतस ततः
   सर्वासाम एव भद्रं ते ममाग्रमहिषी भव
25 लङ्का नाम समुद्रस्य मध्ये मम महापुरी
   सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि
26 तत्र सीते मया सार्धं वनेषु विचरिष्यसि
   न चास्यारण्यवासस्य सपृहयिष्यसि भामिनि
27 पञ्चदास्यः सहस्राणि सर्वाभरणभूषिताः
   सीते परिचरिष्यन्ति भार्या भवसि मे यदि
28 रावणेनैवम उक्ता तु कुपिता जनकात्मजा
   परत्युवाचानवद्याङ्गी तम अनादृत्य राक्षसं
29 महागिरिम इवाकम्प्यं महेन्द्रसदृशं पतिम
   महॊदधिम इवाक्षॊभ्यम अहं रामम अनुव्रता
30 महाबाहुं महॊरस्कं सिंहविक्रान्तगामिनम
   नृसिंहं सिंहसंकाशम अहं रामम अनुव्रता
31 पूर्णचन्द्राननं वीरं राजवत्सं जितेन्द्रियम
   पृथुकीर्तिं महाबाहुम अहं रामम अनुव्रता
32 तवं पुनर जम्बुकः सिंहीं माम इहेच्छसि दुर्लभाम
   नाहं शक्या तवया सप्रष्टुम आदित्यस्य परभा यथा
33 पादपान काञ्चनान नूनं बहून पश्यसि मन्दभाक
   राघवस्य परियां भार्यां यस तवम इच्छसि रावण
34 कषुधितस्य च सिंहस्य मृगशत्रॊस तरस्विनः
   आशीविषस्य वदनाद दंष्ट्राम आदातुम इच्छसि
35 मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुम इच्छसि
   कालकूटं विषं पीत्वा सवस्तिमान गन्तुम इच्छसि
36 अक्षिसूच्या परमृजसि जिह्वया लेढि च कषुरम
   राघवस्य परियां भार्याम अधिगन्तुं तवम इच्छसि
37 अवसज्य शिलां कण्ठे समुद्रं तर्तुम इच्छसि
   सूर्या चन्द्रमसौ चॊभौ पराणिभ्यां हर्तुम इच्छसि
   यॊ रामस्य परियां भार्यां परधर्षयितुम इच्छसि
38 अग्निं परज्वलितं दृष्ट्वा वस्त्रेणाहर्तुम इच्छसि
   कल्याण वृत्तां रामस्य यॊ भार्यां हर्तुम इच्छसि
39 अयॊमुखानां शूलानाम अग्रे चरितुम इच्छसि
   रामस्य सदृशीं भार्यां यॊ ऽधिगन्तुं तवम इच्छसि
40 यद अन्तरं सिंहशृगालयॊर वने; यद अन्तरं सयन्दनिकासमुद्रयॊः
   सुराग्र्यसौवीरकयॊर यद अन्तरं; तद अन्तरं दाशरथेस तवैव च
41 यद अन्तरं काञ्चनसीसलॊहयॊर; यद अन्तरं चन्दनवारिपङ्कयॊः
   यद अन्तरं हस्तिबिडालयॊर वने; तद अन्तरं दशरथेस तवैव च
42 यद अन्तरं वायसवैनतेययॊर; यद अन्तरं मद्गुमयूरयॊर अपि
   यद अन्तरं सारसगृध्रयॊर वने; तद अन्तरं दाशरथेस तवैव च
43 तस्मिन सहस्राक्षसमप्रभावे; रामे सथिते कार्मुकबाणपाणौ
   हृतापि ते ऽहं न जरां गमिष्ये; वज्रं यथा मक्षिकयावगीर्णम
44 इतीव तद वाक्यम अदुष्टभावा; सुदृष्टम उक्त्वा रजनीचरं तम
   गात्रप्रकम्पाद वयथिता बभूव; वातॊद्धता सा कदलीव तन्वी
45 तां वेपमानाम उपलक्ष्य सीतां; स रावणॊ मृत्युसमप्रभावः
   कुलं बलं नाम च कर्म चात्मनः; समाचचक्षे भयकारणार्थम


Next: Chapter 46