Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 42

 1 tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ
  babandhāsiṃ mahātejā jāmbūnadamayatsarum
 2 tatas triviṇataṃ cāpam ādāyātmavibhūṣaṇam
  ābadhya ca kalāpau dvau jagāmodagravikramaḥ
 3 taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai
  babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat
 4 baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ
  taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ
 5 avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane
  ativṛttam iṣoḥ pātāl lobhayānaṃ kadā cana
 6 śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare
  daśyamānam adṛśyaṃ ca navoddeśeṣu keṣu cit
 7 chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam
  muhūrtād eva dadṛśe muhur dūrāt prakāśate
 8 darśanādarśanenaiva so 'pākarṣata rāghavam
  āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ
 9 athāvatasthe suśrāntaś chāyām āśritya śādvale
  mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata
 10 dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ
   saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī
11 tam eva mṛgam uddiśya jvalantam iva pannagam
   mumoca jvalitaṃ dīptam astrabrahmavinirmitam
12 sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ
   mārīcasyaiva hṛdayaṃ vibhedāśanisaṃnibhaḥ
13 tālamātram athotpatya nyapatat sa śarāturaḥ
   vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ
   mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum
14 saṃprāptakālam ājñāya cakāra ca tataḥ svaram
   sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca
15 tena marmaṇi nirviddhaḥ śareṇānupamena hi
   mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ
   cakre sa sumahākāyo mārīco jīvitaṃ tyajan
16 tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ
   hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ
17 taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam
   jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran
18 hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram
   mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet
19 lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati
   iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ
20 tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam
   rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tat svaram
21 nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ
   tvaramāṇo janasthānaṃ sasārābhimukhas tadā
 1 तथा तु तं समादिश्य भरातरं रघुनन्दनः
  बबन्धासिं महातेजा जाम्बूनदमयत्सरुम
 2 ततस तरिविणतं चापम आदायात्मविभूषणम
  आबध्य च कलापौ दवौ जगामॊदग्रविक्रमः
 3 तं वञ्चयानॊ राजेन्द्रम आपतन्तं निरीक्ष्य वै
  बभूवान्तर्हितस तरासात पुनः संदर्शने ऽभवत
 4 बद्धासिर धनुर आदाय परदुद्राव यतॊ मृगः
  तं स पश्यति रूपेण दयॊतमानम इवाग्रतः
 5 अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर महावने
  अतिवृत्तम इषॊः पाताल लॊभयानं कदा चन
 6 शङ्कितं तु समुद्भ्रान्तम उत्पतन्तम इवाम्बरे
  दश्यमानम अदृश्यं च नवॊद्देशेषु केषु चित
 7 छिन्नाभ्रैर इव संवीतं शारदं चन्द्रमण्डलम
  मुहूर्ताद एव ददृशे मुहुर दूरात परकाशते
 8 दर्शनादर्शनेनैव सॊ ऽपाकर्षत राघवम
  आसीत करुद्धस तु काकुत्स्थॊ विवशस तेन मॊहितः
 9 अथावतस्थे सुश्रान्तश छायाम आश्रित्य शाद्वले
  मृगैः परिवृतॊ वन्यैर अदूरात परत्यदृश्यत
 10 दृष्ट्वा रामॊ महातेजास तं हन्तुं कृतनिश्चयः
   संधाय सुदृढे चापे विकृष्य बलवद बली
11 तम एव मृगम उद्दिश्य जवलन्तम इव पन्नगम
   मुमॊच जवलितं दीप्तम अस्त्रब्रह्मविनिर्मितम
12 स भृशं मृगरूपस्य विनिर्भिद्य शरॊत्तमः
   मारीचस्यैव हृदयं विभेदाशनिसंनिभः
13 तालमात्रम अथॊत्पत्य नयपतत स शरातुरः
   वयनदद भैरवं नादं धरण्याम अल्पजीवितः
   मरियमाणस तु मारीचॊ जहौ तां कृत्रिमां तनुम
14 संप्राप्तकालम आज्ञाय चकार च ततः सवरम
   सदृशं राघवस्यैव हा सीते लक्ष्मणेति च
15 तेन मर्मणि निर्विद्धः शरेणानुपमेन हि
   मृगरूपं तु तत तयक्त्वा राक्षसं रूपम आत्मनः
   चक्रे स सुमहाकायॊ मारीचॊ जीवितं तयजन
16 ततॊ विचित्रकेयूरः सर्वाभरणभूषितः
   हेममाली महादंष्ट्रॊ राक्षसॊ ऽभूच छराहतः
17 तं दृष्ट्वा पतितं भूमौ राक्षसं घॊरदर्शनम
   जगाम मनसा सीतां लक्ष्मणस्य वचः समरन
18 हा सीते लक्ष्मणेत्य एवम आक्रुश्य तु महास्वरम
   ममार राक्षसः सॊ ऽयं शरुत्वा सीता कथं भवेत
19 लक्ष्मणश च महाबाहुः काम अवस्थां गमिष्यति
   इति संचिन्त्य धर्मात्मा रामॊ हृष्टतनूरुहः
20 तत्र रामं भयं तीव्रम आविवेश विषादजम
   राक्षसं मृगरूपं तं हत्वा शरुत्वा च तत सवरम
21 निहत्य पृषतं चान्यं मांसम आदाय राघवः
   तवरमाणॊ जनस्थानं ससाराभिमुखस तदा


Next: Chapter 43