Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 41

 1 sā taṃ saṃprekṣya suśroṇī kusumāni vicinvatī
  hemarājata varṇābhyāṃ pārśvābhyām upaśobhitam
 2 prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī
  bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham
 3 tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau
  vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam
 4 śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt
  tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam
 5 caranto mṛgayāṃ hṛṣṭāḥ pāpenopādhinā vane
  anena nihatā rāma rājānaḥ kāmarūpiṇā
 6 asya māyāvido māyā mṛgarūpam idaṃ kṛtam
  bhānumatpuruṣavyāghra gandharvapurasaṃnibham
 7 mṛgo hy evaṃvidho ratnavicitro nāsti rāghava
  jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ
 8 evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā
  uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā
 9 āryaputrābhirāmo 'sau mṛgo harati me manaḥ
  ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati
 10 ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ
   mṛgāś caranti sahitāś camarāḥ sṛmarās tathā
11 ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kinarās tathā
   vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ
12 na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā
   tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ
13 nānāvarṇavicitrāṅgo ratnabindusamācitaḥ
   dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ
14 aho rūpam aho lakṣmīḥ svarasaṃpac ca śobhanā
   mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me
15 yadi grahaṇam abhyeti jīvann eva mṛgas tava
   āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati
16 samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ
   antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati
17 bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho
   mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati
18 jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ
   ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati
19 nihatasyāsya sattvasya jāmbūnadamayatvaci
   śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum
20 kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam
   vapuṣā tv asya sattvasya vismayo janito mama
21 tena kāñcanaroṃṇā tu maṇipravaraśṛṅgiṇā
   taruṇādityavarṇena nakṣatrapathavarcasā
   babhūva rāghavasyāpi mano vismayam āgatam
22 evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam
   uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ
23 paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām
   rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati
24 na vane nandanoddeśe na caitrarathasaṃśraye
   kutaḥ pṛthivyāṃ saumitre yo 'sya kaś cit samo mṛgaḥ
25 pratilomānulomāś ca rucirā romarājayaḥ
   śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ
26 paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām
   jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām
27 masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ
   kasya nāmānirūpyo 'sau na mano lobhayen mṛgaḥ
28 kasya rūpam idaṃ dṛṣṭvā jāmbūnadamaya prabham
   nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet
29 māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ
   ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane
30 dhanāni vyavasāyena vicīyante mahāvane
   dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ
31 tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam
   manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa
32 arthī yenārthakṛtyena saṃvrajaty avicārayan
   tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa
33 etasya mṛgaratnasya parārdhye kāñcanatvaci
   upavekṣyati vaidehī mayā saha sumadhyamā
34 na kādalī na priyakī na praveṇī na cāvikī
   bhaved etasya sadṛśī sparśaneneti me matiḥ
35 eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ
   ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau
36 yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa
   māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā
37 etena hi nṛśaṃsena mārīcenākṛtātmanā
   vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ
38 utthāya bahavo yena mṛgayāyāṃ janādhipāḥ
   nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ
39 purastād iha vātāpiḥ paribhūya tapasvinaḥ
   udarastho dvijān hanti svagarbho 'śvatarīm iva
40 sa kadā cic cirāl loke āsasāda mahāmunim
   agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha
41 samutthāne ca tad rūpaṃ kartukāmaṃ samīkṣya tam
   utsmayitvā tu bhagavān vātāpim idam abravīt
42 tvayāvigaṇya vātāpe paribhūtāś ca tejasā
   jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ
43 evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa
   madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam
44 bhaved dhato 'yaṃ vātāpir agastyeneva mā gatiḥ
   iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm
45 asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana
   aham enaṃ vadhiṣyāmi grahīṣyāmy atha vā mṛgam
46 yāvad gacchāmi saumitre mṛgam ānayituṃ drutam
   paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām
47 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati
   apramattena te bhāvyam āśramasthena sītayā
48 yāvat pṛṣatam ekena sāyakena nihanmy aham
   hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa
49 pradakṣiṇenātibalena pakṣiṇā; jaṭāyuṣā buddhimatā ca lakṣmaṇa
   bhavāpramattaḥ pratigṛhya maithilīṃ; pratikṣaṇaṃ sarvata eva śaṅkitaḥ
 1 सा तं संप्रेक्ष्य सुश्रॊणी कुसुमानि विचिन्वती
  हेमराजत वर्णाभ्यां पार्श्वाभ्याम उपशॊभितम
 2 परहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी
  भर्तारम अपि चाक्रन्दल लक्ष्मणं चैव सायुधम
 3 तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ
  वीक्षमाणौ तु तं देशं तदा ददृशतुर मृगम
 4 शङ्कमानस तु तं दृष्ट्वा लक्ष्मणॊ रामम अब्रवीत
  तम एवैनम अहं मन्ये मारीचं राक्षसं मृगम
 5 चरन्तॊ मृगयां हृष्टाः पापेनॊपाधिना वने
  अनेन निहता राम राजानः कामरूपिणा
 6 अस्य मायाविदॊ माया मृगरूपम इदं कृतम
  भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम
 7 मृगॊ हय एवंविधॊ रत्नविचित्रॊ नास्ति राघव
  जगत्यां जगतीनाथ मायैषा हि न संशयः
 8 एवं बरुवाणं काकुत्स्थं परतिवार्य शुचिस्मिता
  उवाच सीता संहृष्टा छद्मना हृतचेतना
 9 आर्यपुत्राभिरामॊ ऽसौ मृगॊ हरति मे मनः
  आनयैनं महाबाहॊ करीडार्थं नॊ भविष्यति
 10 इहाश्रमपदे ऽसमाकं बहवः पुण्यदर्शनाः
   मृगाश चरन्ति सहिताश चमराः सृमरास तथा
11 ऋक्षाः पृषतसंघाश च वानराः किनरास तथा
   विचरन्ति महाबाहॊ रूपश्रेष्ठा महाबलाः
12 न चास्य सदृशॊ राजन दृष्टपूर्वॊ मृगः पुरा
   तेजसा कषमया दीप्त्या यथायं मृगसत्तमः
13 नानावर्णविचित्राङ्गॊ रत्नबिन्दुसमाचितः
   दयॊतयन वनम अव्यग्रं शॊभते शशिसंनिभः
14 अहॊ रूपम अहॊ लक्ष्मीः सवरसंपच च शॊभना
   मृगॊ ऽदभुतॊ विचित्रॊ ऽसौ हृदयं हरतीव मे
15 यदि गरहणम अभ्येति जीवन्न एव मृगस तव
   आश्चर्यभूतं भवति विस्मयं जनयिष्यति
16 समाप्तवनवासानां राज्यस्थानां च नः पुनः
   अन्तःपुरविभूषार्थॊ मृग एष भविष्यति
17 भरतस्यार्यपुत्रस्य शवश्रूणां मम च परभॊ
   मृगरूपम इदं दिव्यं विस्मयं जनयिष्यति
18 जीवन न यदि ते ऽभयेति गरहणं मृगसत्तमः
   अजिनं नरशार्दूल रुचिरं मे भविष्यति
19 निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि
   शष्पबृस्यां विनीतायाम इच्छाम्य अहम उपासितुम
20 कामवृत्तम इदं रौद्रं सत्रीणाम असदृशं मतम
   वपुषा तव अस्य सत्त्वस्य विस्मयॊ जनितॊ मम
21 तेन काञ्चनरॊंणा तु मणिप्रवरशृङ्गिणा
   तरुणादित्यवर्णेन नक्षत्रपथवर्चसा
   बभूव राघवस्यापि मनॊ विस्मयम आगतम
22 एवं सीतावचः शरुत्वा दृष्ट्वा च मृगम अद्भुतम
   उवाच राघवॊ हृष्टॊ भरातरं लक्ष्मणं वचः
23 पश्य लक्ष्मण वैदेह्याः सपृहां मृगगताम इमाम
   रूपश्रेष्ठतया हय एष मृगॊ ऽदय न भविष्यति
24 न वने नन्दनॊद्देशे न चैत्ररथसंश्रये
   कुतः पृथिव्यां सौमित्रे यॊ ऽसय कश चित समॊ मृगः
25 परतिलॊमानुलॊमाश च रुचिरा रॊमराजयः
   शॊभन्ते मृगम आश्रित्य चित्राः कनकबिन्दुभिः
26 पश्यास्य जृम्भमाणस्य दीप्ताम अग्निशिखॊपमाम
   जिह्वां मुखान निःसरन्तीं मेघाद इव शतह्रदाम
27 मसारगल्वर्कमुखः शङ्खमुक्तानिभॊदरः
   कस्य नामानिरूप्यॊ ऽसौ न मनॊ लॊभयेन मृगः
28 कस्य रूपम इदं दृष्ट्वा जाम्बूनदमय परभम
   नानारत्नमयं दिव्यं न मनॊ विस्मयं वरजेत
29 मांसहेतॊर अपि मृगान विहारार्थं च धन्विनः
   घनन्ति लक्ष्मण राजानॊ मृगयायां महावने
30 धनानि वयवसायेन विचीयन्ते महावने
   धातवॊ विविधाश चापि मणिरत्नसुवर्णिनः
31 तत सारम अखिलं नॄणां धनं निचयवर्धनम
   मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण
32 अर्थी येनार्थकृत्येन संव्रजत्य अविचारयन
   तम अर्थम अर्थशास्त्रज्ञः पराहुर अर्थ्याश च लक्ष्मण
33 एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि
   उपवेक्ष्यति वैदेही मया सह सुमध्यमा
34 न कादली न परियकी न परवेणी न चाविकी
   भवेद एतस्य सदृशी सपर्शनेनेति मे मतिः
35 एष चैव मृगः शरीमान यश च दिव्यॊ नभश्चरः
   उभाव एतौ मृगौ दिव्यौ तारामृगमहीमृगौ
36 यदि वायं तथा यन मां भवेद वदसि लक्ष्मण
   मायैषा राक्षसस्येति कर्तव्यॊ ऽसय वधॊ मया
37 एतेन हि नृशंसेन मारीचेनाकृतात्मना
   वने विचरता पूर्वं हिंसिता मुनिपुंगवाः
38 उत्थाय बहवॊ येन मृगयायां जनाधिपाः
   निहताः परमेष्वासास तस्माद वध्यस तव अयं मृगः
39 पुरस्ताद इह वातापिः परिभूय तपस्विनः
   उदरस्थॊ दविजान हन्ति सवगर्भॊ ऽशवतरीम इव
40 स कदा चिच चिराल लॊके आससाद महामुनिम
   अगस्त्यं तेजसा युक्तं भक्ष्यस तस्य बभूव ह
41 समुत्थाने च तद रूपं कर्तुकामं समीक्ष्य तम
   उत्स्मयित्वा तु भगवान वातापिम इदम अब्रवीत
42 तवयाविगण्य वातापे परिभूताश च तेजसा
   जीवलॊके दविजश्रेष्ठास तस्माद असि जरां गतः
43 एवं तन न भवेद रक्षॊ वातापिर इव लक्ष्मण
   मद्विधं यॊ ऽतिमन्येत धर्मनित्यं जितेन्द्रियम
44 भवेद धतॊ ऽयं वातापिर अगस्त्येनेव मा गतिः
   इह तवं भव संनद्धॊ यन्त्रितॊ रक्ष मैथिलीम
45 अस्याम आयत्तम अस्माकं यत कृत्यं रघुनन्दन
   अहम एनं वधिष्यामि गरहीष्याम्य अथ वा मृगम
46 यावद गच्छामि सौमित्रे मृगम आनयितुं दरुतम
   पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम
47 तवचा परधानया हय एष मृगॊ ऽदय न भविष्यति
   अप्रमत्तेन ते भाव्यम आश्रमस्थेन सीतया
48 यावत पृषतम एकेन सायकेन निहन्म्य अहम
   हत्वैतच चर्म आदाय शीघ्रम एष्यामि लक्ष्मण
49 परदक्षिणेनातिबलेन पक्षिणा; जटायुषा बुद्धिमता च लक्ष्मण
   भवाप्रमत्तः परतिगृह्य मैथिलीं; परतिक्षणं सर्वत एव शङ्कितः


Next: Chapter 42