Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 39

 1 ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ
  abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam
 2 kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā
  saputrasya sarāṣṭrasya sāmātyasya niśācara
 3 kas tvayā sukhinā rājan nābhinandati pāpakṛt
  kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ
 4 śatravas tava suvyaktaṃ hīnavīryā niśācara
  icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā
 5 kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā
  yas tvām icchati naśyantaṃ svakṛtena niśācara
 6 vadhyāḥ khalu na hanyante sacivās tava rāvaṇa
  ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ
 7 amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ
  nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase
 8 dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara
  svāmiprasādāt sacivāḥ prāpnuvanti niśācara
 9 viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa
  vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ
 10 rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara
   tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ
11 rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara
   na cāpi pratikūlena nāvinītena rākṣasa
12 ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai
   viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā
13 bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ
   pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ
14 svāminā pratikūlena prajās tīkṣṇena rāvaṇa
   rakṣyamāṇā na vardhante meṣā gomāyunā yathā
15 avaśyaṃ vinaśiṣyanti sarve rāvaṇarākṣasāḥ
   yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ
16 tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā
   atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi
17 māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati
   anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ
18 darśanād eva rāmasya hataṃ mām upadhāraya
   ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam
19 ānayiṣyāmi cet sītām āśramāt sahito mayā
   naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ
20 nivāryamāṇas tu mayā hitaiṣiṇā; na mṛṣyase vākyam idaṃ niśācara
   paretakalpā hi gatāyuṣo narā; hitaṃ na gṛhṇanti suhṛdbhir īritam
 1 आज्ञप्तॊ राजवद वाक्यं परतिकूलं निशाचरः
  अब्रवीत परुषं वाक्यं मारीचॊ राक्षसाधिपम
 2 केनायम उपदिष्टस ते विनाशः पापकर्मणा
  सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर
 3 कस तवया सुखिना राजन नाभिनन्दति पापकृत
  केनेदम उपदिष्टं ते मृत्युद्वारम उपायतः
 4 शत्रवस तव सुव्यक्तं हीनवीर्या निशाचर
  इच्छन्ति तवां विनश्यन्तम उपरुद्धं बलीयसा
 5 केनेदम उपदिष्टं ते कषुद्रेणाहितवादिना
  यस तवाम इच्छति नश्यन्तं सवकृतेन निशाचर
 6 वध्याः खलु न हन्यन्ते सचिवास तव रावण
  ये तवाम उत्पथम आरूढं न निगृह्णन्ति सर्वशः
 7 अमात्यैः कामवृत्तॊ हि राजा कापथम आश्रितः
  निग्राह्यः सर्वथा सद्भिर न निग्राह्यॊ निगृह्यसे
 8 धर्मम अर्थं च कामं च यशश च जयतां वर
  सवामिप्रसादात सचिवाः पराप्नुवन्ति निशाचर
 9 विपर्यये तु तत सर्वं वयर्थं भवति रावण
  वयसनं सवामिवैगुण्यात पराप्नुवन्तीतरे जनाः
 10 राजमूलॊ हि धर्मश च जयश च जयतां वर
   तस्मात सर्वास्व अवस्थासु रक्षितव्यॊ नराधिपः
11 राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर
   न चापि परतिकूलेन नाविनीतेन राक्षस
12 ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै
   विषमेषु रथाः शीघ्रं मन्दसारथयॊ यथा
13 बहवः साधवॊ लॊके युक्तधर्मम अनुष्ठिताः
   परेषाम अपराधेन विनष्टाः सपरिच्छदाः
14 सवामिना परतिकूलेन परजास तीक्ष्णेन रावण
   रक्ष्यमाणा न वर्धन्ते मेषा गॊमायुना यथा
15 अवश्यं विनशिष्यन्ति सर्वे रावणराक्षसाः
   येषां तवं कर्कशॊ राजा दुर्बुद्धिर अजितेन्द्रियः
16 तद इदं काकतालीयं घॊरम आसादितं तवया
   अत्र किं शॊभनं यत तवं ससैन्यॊ विनशिष्यसि
17 मां निहत्य तु रामॊ ऽसौ नचिरात तवां वधिष्यति
   अनेन कृतकृत्यॊ ऽसमि मरिये यद अरिणा हतः
18 दर्शनाद एव रामस्य हतं माम उपधारय
   आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम
19 आनयिष्यामि चेत सीताम आश्रमात सहितॊ मया
   नैव तवम असि नैवाहं नैव लङ्का न राक्षसाः
20 निवार्यमाणस तु मया हितैषिणा; न मृष्यसे वाक्यम इदं निशाचर
   परेतकल्पा हि गतायुषॊ नरा; हितं न गृह्णन्ति सुहृद्भिर ईरितम


Next: Chapter 40