Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 34

 1 mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ
  ārto 'smi mama cārtasya bhavān hi paramā gatiḥ
 2 jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama
  dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me
 3 triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ
  anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ
 4 vasanti manniyogena adhivāsaṃ ca rākṣasaḥ
  bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ
 5 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
  śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām
 6 te tv idānīṃ janasthāne vasamānā mahābalāḥ
  saṃgatāḥ param āyattā rāmeṇa saha saṃyuge
 7 tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani
  anuktvā paruṣaṃ kiṃ cic charair vyāpāritaṃ dhanuḥ
 8 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
  nihatāni śarais tīkṣṇair mānuṣeṇa padātinā
 9 kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ
  hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ
 10 pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ
   sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ
11 aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ
   tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ
12 yena vairaṃ vināraṇye sattvam āśritya kevalam
   karṇanāsāpahāreṇa bhaginī me virūpitā
13 tasya bhāryāṃ janasthānāt sītāṃ surasutopamām
   ānayiṣyāmi vikramya sahāyas tatra me bhava
14 tvayā hy ahaṃ sahāyena pārśvasthena mahābala
   bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye
15 tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa
   vīrye yuddhe ca darpe ca na hy asti sadṛśas tava
16 etadartham ahaṃ prāptas tvatsamīpaṃ niśācara
   śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama
17 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ
   āśrame tasya rāmasya sītāyāḥ pramukhe cara
18 tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam
   gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati
19 tatas tayor apāye tu śūnye sītāṃ yathāsukham
   nirābādho hariṣyāmi rāhuś candraprabhām iva
20 tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite
   visrabdhaṃ prahariṣyāmi kṛtārthenāntarātmanā
21 tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ
   śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca
22 sa rāvaṇaṃ trastaviṣaṇṇacetā; mahāvane rāmaparākramajñaḥ
   kṛtāñjalis tattvam uvāca vākyaṃ; hitaṃ ca tasmai hitam ātmanaś ca
 1 मारीच शरूयतां तात वचनं मम भाषतः
  आर्तॊ ऽसमि मम चार्तस्य भवान हि परमा गतिः
 2 जानीषे तवं जनस्थानं भराता यत्र खरॊ मम
  दूषणश च महाबाहुः सवसा शूर्पणखा च मे
 3 तरिशिराश च महातेजा राक्षसः पिशिताशनः
  अन्ये च बहवः शूरा लब्धलक्षा निशाचराः
 4 वसन्ति मन्नियॊगेन अधिवासं च राक्षसः
  बाधमाना महारण्ये मुनीन ये धर्मचारिणः
 5 चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम
  शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम
 6 ते तव इदानीं जनस्थाने वसमाना महाबलाः
  संगताः परम आयत्ता रामेण सह संयुगे
 7 तेन संजातरॊषेण रामेण रणमूर्धनि
  अनुक्त्वा परुषं किं चिच छरैर वयापारितं धनुः
 8 चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम
  निहतानि शरैस तीक्ष्णैर मानुषेण पदातिना
 9 खरश च निहतः संख्ये दूषणश च निपातितः
  हत्वा तरिशिरसं चापि निर्भया दण्डकाः कृताः
 10 पित्रा निरस्तः करुद्धेन सभार्यः कषीणजीवितः
   स हन्ता तस्य सैन्यस्य रामः कषत्रियपांसनः
11 अशीलः कर्कशस तीक्ष्णॊ मूर्खॊ लुब्धॊ ऽजितेन्द्रियः
   तयक्तधर्मस तव अधर्मात्मा भूतानाम अहिते रतः
12 येन वैरं विनारण्ये सत्त्वम आश्रित्य केवलम
   कर्णनासापहारेण भगिनी मे विरूपिता
13 तस्य भार्यां जनस्थानात सीतां सुरसुतॊपमाम
   आनयिष्यामि विक्रम्य सहायस तत्र मे भव
14 तवया हय अहं सहायेन पार्श्वस्थेन महाबल
   भरातृभिश च सुरान युद्धे समग्रान नाभिचिन्तये
15 तत सहायॊ भव तवं मे समर्थॊ हय असि राक्षस
   वीर्ये युद्धे च दर्पे च न हय अस्ति सदृशस तव
16 एतदर्थम अहं पराप्तस तवत्समीपं निशाचर
   शृणु तत कर्म साहाय्ये यत कार्यं वचनान मम
17 सौवर्णस तवं मृगॊ भूत्वा चित्रॊ रजतबिन्दुभिः
   आश्रमे तस्य रामस्य सीतायाः परमुखे चर
18 तवां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम
   गृह्यताम इति भर्तारं लक्ष्मणं चाभिधास्यति
19 ततस तयॊर अपाये तु शून्ये सीतां यथासुखम
   निराबाधॊ हरिष्यामि राहुश चन्द्रप्रभाम इव
20 ततः पश्चात सुखं रामे भार्याहरणकर्शिते
   विस्रब्धं परहरिष्यामि कृतार्थेनान्तरात्मना
21 तस्य रामकथां शरुत्वा मारीचस्य महात्मनः
   शुष्कं समभवद वक्त्रं परित्रस्तॊ बभूव च
22 स रावणं तरस्तविषण्णचेता; महावने रामपराक्रमज्ञः
   कृताञ्जलिस तत्त्वम उवाच वाक्यं; हितं च तस्मै हितम आत्मनश च


Next: Chapter 35