Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 29

 1 bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ
  smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt
 2 etat te balasarvasvaṃ darśitaṃ rākṣasādhama
  śaktihīnataro matto vṛthā tvam upagarjitam
 3 eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā
  abhidhānapragalbhasya tava pratyayaghātinī
 4 yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam
  rākṣasānāṃ karomīti mithyā tad api te vacaḥ
 5 nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ
  prāṇān apahariṣyāmi garutmān amṛtaṃ yathā
 6 adya te bhinnakaṇṭhasya phenabudbudabhūṣitam
  vidāritasya madbāṇair mahī pāsyati śoṇitam
 7 pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ
  svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva
 8 pravṛddhanidre śayite tvayi rākṣasapāṃsane
  bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime
 9 janasthāne hatasthāne tava rākṣasamaccharaiḥ
  nirbhayā vicariṣyanti sarvato munayo vane
 10 adya viprasariṣyanti rākṣasyo hatabāndhavāḥ
   bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ
11 adya śokarasajñās tā bhaviṣyanti niśācara
   anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ
12 nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka
   tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ
13 tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe
   kharo nirbhartsayām āsa roṣāt kharatara svanaḥ
14 dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ
   vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase
15 kālapāśaparikṣiptā bhavanti puruṣā hi ye
   kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ
16 evam uktvā tato rāmaṃ saṃrudhya bhṛkuṭiṃ tataḥ
   sa dadarśa mahāsālam avidūre niśācaraḥ
17 raṇe praharaṇasyārthe sarvato hy avalokayan
   sa tam utpāṭayām āsa saṃdṛśya daśanacchadam
18 taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ
   rāmam uddiśya cikṣepa hatas tvam iti cābravīt
19 tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān
   roṣam āhārayat tīvraṃ nihantuṃ samare kharam
20 jātasvedas tato rāmo roṣād raktāntalocanaḥ
   nirbibheda sahasreṇa bāṇānāṃ samare kharam
21 tasya bāṇāntarād raktaṃ bahu susrāva phenilam
   gireḥ prasravaṇasyeva toyadhārāparisravaḥ
22 vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge
   matto rudhiragandhena tam evābhyadravad drutam
23 tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam
   apasarpat pratipadaṃ kiṃ cit tvaritavikramaḥ
24 tataḥ pāvakasaṃkāśaṃ badhāya samare śaram
   kharasya rāmo jagrāha brahmadaṇḍam ivāparam
25 sa tad dattaṃ maghavatā surarājena dhīmatā
   saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati
26 sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ
   rāmeṇa dhanur udyamya kharasyorasi cāpatat
27 sa papāta kharo bhūmau dahyamānaḥ śarāgninā
   rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ
28 sa vṛtra iva vajreṇa phenena namucir yathāa
   balo vendrāśanihato nipapāta hataḥ kharaḥ
29 tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ
   sabhājya muditā rāmam idaṃ vacanam abruvan
30 etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ
   śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ
31 ānītas tvam imaṃ deśam upāyena maharṣibhiḥ
   eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām
32 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja
   sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ
33 etasminn antare vīro lakṣmaṇaḥ saha sītayā
   giridurgād viniṣkramya saṃviveśāśramaṃ sukhī
34 tato rāmas tu vijayī pūjyamāno maharṣibhiḥ
   praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ
35 taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham
   babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje
 1 भित्त्वा तु तां गदां बाणै राघवॊ धर्मवत्सलः
  समयमानः खरं वाक्यं संरब्धम इदम अब्रवीत
 2 एतत ते बलसर्वस्वं दर्शितं राक्षसाधम
  शक्तिहीनतरॊ मत्तॊ वृथा तवम उपगर्जितम
 3 एषा बाणविनिर्भिन्ना गदा भूमितलं गता
  अभिधानप्रगल्भस्य तव परत्ययघातिनी
 4 यत तवयॊक्तं विनष्टानाम इदम अश्रुप्रमार्जनम
  राक्षसानां करॊमीति मिथ्या तद अपि ते वचः
 5 नीचस्य कषुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः
  पराणान अपहरिष्यामि गरुत्मान अमृतं यथा
 6 अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम
  विदारितस्य मद्बाणैर मही पास्यति शॊणितम
 7 पांसुरूषितसर्वाङ्गः सरस्तन्यस्तभुजद्वयः
  सवप्स्यसे गां समाश्लिष्य दुर्लभां परमदाम इव
 8 परवृद्धनिद्रे शयिते तवयि राक्षसपांसने
  भविष्यन्त्य अशरण्यानां शरण्या दण्डका इमे
 9 जनस्थाने हतस्थाने तव राक्षसमच्छरैः
  निर्भया विचरिष्यन्ति सर्वतॊ मुनयॊ वने
 10 अद्य विप्रसरिष्यन्ति राक्षस्यॊ हतबान्धवाः
   बाष्पार्द्रवदना दीना भयाद अन्यभयावहाः
11 अद्य शॊकरसज्ञास ता भविष्यन्ति निशाचर
   अनुरूपकुलाः पत्न्यॊ यासां तवं पतिर ईदृशः
12 नृशंसशील कषुद्रात्मन नित्यं बराह्मणकण्टक
   तवत्कृते शङ्कितैर अग्नौ मुनिभिः पात्यते हविः
13 तम एवम अभिसंरब्धं बरुवाणं राघवं रणे
   खरॊ निर्भर्त्सयाम आस रॊषात खरतर सवनः
14 दृढं खल्व अवलिप्तॊ ऽसि भयेष्व अपि च निर्भयः
   वाच्यावाच्यं ततॊ हि तवं मृत्युवश्यॊ न बुध्यसे
15 कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये
   कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः
16 एवम उक्त्वा ततॊ रामं संरुध्य भृकुटिं ततः
   स ददर्श महासालम अविदूरे निशाचरः
17 रणे परहरणस्यार्थे सर्वतॊ हय अवलॊकयन
   स तम उत्पाटयाम आस संदृश्य दशनच्छदम
18 तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः
   रामम उद्दिश्य चिक्षेप हतस तवम इति चाब्रवीत
19 तम आपतन्तं बाणौघैश छित्त्वा रामः परतापवान
   रॊषम आहारयत तीव्रं निहन्तुं समरे खरम
20 जातस्वेदस ततॊ रामॊ रॊषाद रक्तान्तलॊचनः
   निर्बिभेद सहस्रेण बाणानां समरे खरम
21 तस्य बाणान्तराद रक्तं बहु सुस्राव फेनिलम
   गिरेः परस्रवणस्येव तॊयधारापरिस्रवः
22 विह्वलः स कृतॊ बाणैः खरॊ रामेण संयुगे
   मत्तॊ रुधिरगन्धेन तम एवाभ्यद्रवद दरुतम
23 तम आपतन्तं संरब्धं कृतास्त्रॊ रुधिराप्लुतम
   अपसर्पत परतिपदं किं चित तवरितविक्रमः
24 ततः पावकसंकाशं बधाय समरे शरम
   खरस्य रामॊ जग्राह बरह्मदण्डम इवापरम
25 स तद दत्तं मघवता सुरराजेन धीमता
   संदधे च स धर्मात्मा मुमॊच च खरं परति
26 स विमुक्तॊ महाबाणॊ निर्घातसमनिःस्वनः
   रामेण धनुर उद्यम्य खरस्यॊरसि चापतत
27 स पपात खरॊ भूमौ दह्यमानः शराग्निना
   रुद्रेणैव विनिर्दग्धः शवेतारण्ये यथान्धकः
28 स वृत्र इव वज्रेण फेनेन नमुचिर यथा
   बलॊ वेन्द्राशनिहतॊ निपपात हतः खरः
29 ततॊ राजर्षयः सर्वे संगताः परमर्षयः
   सभाज्य मुदिता रामम इदं वचनम अब्रुवन
30 एतदर्थं महातेजा महेन्द्रः पाकशासनः
   शरभङ्गाश्रमं पुण्यम आजगाम पुरंदरः
31 आनीतस तवम इमं देशम उपायेन महर्षिभिः
   एषां वधार्थं करूराणां रक्षसां पापकर्मणाम
32 तद इदं नः कृतं कार्यं तवया दशरथात्मज
   सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः
33 एतस्मिन्न अन्तरे वीरॊ लक्ष्मणः सह सीतया
   गिरिदुर्गाद विनिष्क्रम्य संविवेशाश्रमं सुखी
34 ततॊ रामस तु विजयी पूज्यमानॊ महर्षिभिः
   परविवेशाश्रमं वीरॊ लक्ष्मणेनाभिवादितः
35 तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम
   बभूव हृष्टा वैदेही भर्तारं परिषस्वजे


Next: Chapter 30