Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 26

 1 kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ
  rākṣasas triśirā nāma saṃnipatyedam abravīt
 2 māṃ niyojaya vikrānta saṃnivartasva sāhasāt
  paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam
 3 pratijānāmi te satyam āyudhaṃ cāham ālabhe
  yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām
 4 ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama
  vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava
 5 prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi
  mayi vā nihate rāmaṃ saṃyugāyopayāsyasi
 6 kharas triśirasā tena mṛtyulobhāt prasāditaḥ
  gaccha yudhyety anujñāto rāghavābhimukho yayau
 7 triśirāś ca rathenaiva vājiyuktena bhāsvatā
  abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ
 8 śaradhārā samūhān sa mahāmegha ivotsṛjan
  vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ
 9 āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ
  dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān
 10 sa saṃprahāras tumulo rāma triśirasor mahān
   babhūvātīva balinoḥ siṃhakuñjarayor iva
11 tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ
   amarṣī kupito rāmaḥ saṃrabdham idam abravīt
12 aho vikramaśūrasya rākṣasasyedṛśaṃ balam
   puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ
   mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān
13 evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān
   triśiro vakṣasi kruddho nijaghāna caturdaśa
14 caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ
   nyapātayata tejasvī caturas tasya vājinaḥ
15 aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat
   rāmaś ciccheda bāṇena dhvajaṃ cāsya samucchritam
16 tato hatarathāt tasmād utpatantaṃ niśācaram
   bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ
17 sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ
   śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ
18 sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ
   nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ
19 hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ
   dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva
20 tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam
   rāmam evābhidudrāva rāhuś candramasaṃ yathā
 1 खरं तु रामाभिमुखं परयान्तं वाहिनीपतिः
  राक्षसस तरिशिरा नाम संनिपत्येदम अब्रवीत
 2 मां नियॊजय विक्रान्त संनिवर्तस्व साहसात
  पश्य रामं महाबाहुं संयुगे विनिपातितम
 3 परतिजानामि ते सत्यम आयुधं चाहम आलभे
  यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम
 4 अहं वास्य रणे मृत्युर एष वा समरे मम
  विनिवर्त्य रणॊत्साहं मुहूर्तं पराश्निकॊ भव
 5 परहृष्टॊ वा हते रामे जनस्थानं परयास्यसि
  मयि वा निहते रामं संयुगायॊपयास्यसि
 6 खरस तरिशिरसा तेन मृत्युलॊभात परसादितः
  गच्छ युध्येत्य अनुज्ञातॊ राघवाभिमुखॊ ययौ
 7 तरिशिराश च रथेनैव वाजियुक्तेन भास्वता
  अभ्यद्रवद रणे रामं तरिशृङ्ग इव पर्वतः
 8 शरधारा समूहान स महामेघ इवॊत्सृजन
  वयसृजत सदृशं नादं जलार्द्रस्येव दुन्दुभेः
 9 आगच्छन्तं तरिशिरसं राक्षसं परेक्ष्य राघवः
  धनुषा परतिजग्राह विधुन्वन सायकाञ शितान
 10 स संप्रहारस तुमुलॊ राम तरिशिरसॊर महान
   बभूवातीव बलिनॊः सिंहकुञ्जरयॊर इव
11 ततस तरिशिरसा बाणैर ललाटे ताडितस तरिभिः
   अमर्षी कुपितॊ रामः संरब्धम इदम अब्रवीत
12 अहॊ विक्रमशूरस्य राक्षसस्येदृशं बलम
   पुष्पैर इव शरैर यस्य ललाटे ऽसमि परिक्षतः
   ममापि परतिगृह्णीष्व शरांश चापगुणच्युतान
13 एवम उक्त्वा तु संरब्धः शरान आशीविषॊपमान
   तरिशिरॊ वक्षसि करुद्धॊ निजघान चतुर्दश
14 चतुर्भिस तुरगान अस्य शरैः संनतपर्वभिः
   नयपातयत तेजस्वी चतुरस तस्य वाजिनः
15 अष्टभिः सायकैः सूतं रथॊपस्थे नयपातयत
   रामश चिच्छेद बाणेन धवजं चास्य समुच्छ्रितम
16 ततॊ हतरथात तस्माद उत्पतन्तं निशाचरम
   बिभेद रामस तं बाणैर हृदये सॊ ऽभवज जडः
17 सायकैश चाप्रमेयात्मा सामर्षस तस्य रक्षसः
   शिरांस्य अपातयत तरीणि वेगवद्भिस तरिभिः शतैः
18 स भूमौ शॊणितॊद्गारी रामबाणाभिपीडितः
   नयपतत पतितैः पूर्वं सवशिरॊभिर निशाचरः
19 हतशेषास ततॊ भग्ना राक्षसाः खरसंश्रयाः
   दरवन्ति सम न तिष्ठन्ति वयाघ्रत्रस्ता मृगा इव
20 तान खरॊ दरवतॊ दृष्ट्वा निवर्त्य रुषितः सवयम
   रामम एवाभिदुद्राव राहुश चन्द्रमसं यथा


Next: Chapter 27