Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 20

 1 sa punaḥ patitāṃ dṛṣṭvā krodhāc chūrpaṇakhāṃ kharaḥ
  uvāca vyaktatā vācā tām anarthārtham āgatām
 2 mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ
  tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ
 3 bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ
  ghnanto 'pi na nihantavyā na na kuryur vaco mama
 4 kim etac chrotum icchāmi kāraṇaṃ yatkṛte punaḥ
  hā nātheti vinardantī sarpavad veṣṭase kṣitau
 5 anāthavad vilapasi kiṃ nu nāthe mayi sthite
  uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha
 6 ity evam uktā durdharṣā khareṇa parisāntvitā
  vimṛjya nayane sāsre kharaṃ bhrātaram abravīt
 7 preṣitāś ca tvayā śūrā rākṣasās te caturdaśa
  nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam
 8 te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ
  samare nihatāḥ sarve sāyakair marmabhedibhiḥ
 9 tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān
  rāmasya ca mahat karma mahāṃs trāso 'bhavan mama
 10 sāsmi bhītā samudvignā viṣaṇṇā ca niśācara
   śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī
11 viṣādanakrādhyuṣite paritrāsormimālini
   kiṃ māṃ na trāyase magnāṃ vipule śokasāgare
12 ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ
   ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ
13 mayi te yady anukrośo yadi rakṣaḥsu teṣu ca
   rāmeṇa yadi śaktis te tejo vāsti niśācara
   daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam
14 yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi
   tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā
15 buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge
   sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe
16 śūramānī na śūras tvaṃ mithyāropitavikramaḥ
   mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau
17 apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ
   niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha
18 rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi
   sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ
   bhrātā cāsya mahāvīryo yena cāsmi virūpitā
 1 स पुनः पतितां दृष्ट्वा करॊधाच छूर्पणखां खरः
  उवाच वयक्तता वाचा ताम अनर्थार्थम आगताम
 2 मया तव इदानीं शूरास ते राक्षसा रुधिराशनाः
  तवत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः
 3 भक्ताश चैवानुरक्ताश च हिताश च मम नित्यशः
  घनन्तॊ ऽपि न निहन्तव्या न न कुर्युर वचॊ मम
 4 किम एतच छरॊतुम इच्छामि कारणं यत्कृते पुनः
  हा नाथेति विनर्दन्ती सर्पवद वेष्टसे कषितौ
 5 अनाथवद विलपसि किं नु नाथे मयि सथिते
  उत्तिष्ठॊत्तिष्ठ मा भैषीर वैक्लव्यं तयज्यताम इह
 6 इत्य एवम उक्ता दुर्धर्षा खरेण परिसान्त्विता
  विमृज्य नयने सास्रे खरं भरातरम अब्रवीत
 7 परेषिताश च तवया शूरा राक्षसास ते चतुर्दश
  निहन्तुं राघवं घॊरा मत्प्रियार्थं सलक्ष्मणम
 8 ते तु रामेण सामर्षाः शूलपट्टिशपाणयः
  समरे निहताः सर्वे सायकैर मर्मभेदिभिः
 9 तान भूमौ पतितान दृष्ट्वा कषणेनैव महाबलान
  रामस्य च महत कर्म महांस तरासॊ ऽभवन मम
 10 सास्मि भीता समुद्विग्ना विषण्णा च निशाचर
   शरणं तवां पुनः पराप्ता सर्वतॊ भयदर्शिनी
11 विषादनक्राध्युषिते परित्रासॊर्मिमालिनि
   किं मां न तरायसे मग्नां विपुले शॊकसागरे
12 एते च निहता भूमौ रामेण निशितैः शरैः
   ये च मे पदवीं पराप्ता राक्षसाः पिशिताशनाः
13 मयि ते यद्य अनुक्रॊशॊ यदि रक्षःसु तेषु च
   रामेण यदि शक्तिस ते तेजॊ वास्ति निशाचर
   दण्डकारण्यनिलयं जहि राक्षसकण्टकम
14 यदि रामं ममामित्रम अद्य तवं न वधिष्यसि
   तव चैवाग्रतः पराणांस तयक्ष्यामि निरपत्रपा
15 बुद्ध्याहम अनुपश्यामि न तवं रामस्य संयुगे
   सथातुं परतिमुखे शक्तः सचापस्य महारणे
16 शूरमानी न शूरस तवं मिथ्यारॊपितविक्रमः
   मानुषौ यन न शक्नॊषि हन्तुं तौ रामलक्ष्मणौ
17 अपयाहि जनस्थानात तवरितः सहबान्धवः
   निःसत्त्वस्याल्पवीर्यस्य वासस ते कीदृशस तव इह
18 रामतेजॊऽभिभूतॊ हि तवं कषिप्रं विनशिष्यसि
   स हि तेजःसमायुक्तॊ रामॊ दशरथात्मजः
   भराता चास्य महावीर्यॊ येन चास्मि विरूपिता


Next: Chapter 21