Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 14

 1 tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām
  uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ
 2 āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā
  ayaṃ pañcavaṭī deśaḥ saumya puṣpitakānanaḥ
 3 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi
  āśramaḥ katarasmin no deśe bhavati saṃmataḥ
 4 ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa
  tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ
 5 vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā
  saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam
 6 evam uktas tu rāmeṇa lakmaṇaḥ saṃyatāñjaliḥ
  sītā samakṣaṃ kākutstham idaṃ vacanam abravīt
 7 paravān asmi kākutstha tvayi varṣaśataṃ sthite
  svayaṃ tu rucire deśe kriyatām iti māṃ vada
 8 suprītas tena vākyena lakṣmaṇasya mahādyutiḥ
  vimṛśan rocayām āsa deśaṃ sarvaguṇānvitam
 9 sa taṃ ruciram ākramya deśam āśramakarmaṇi
  haste gṛhītvā hastena rāmaḥ saumitrim abravīt
 10 ayaṃ deśaḥ samaḥ śrīmān puṣpitair tarubhir vṛtaḥ
   ihāśramapadaṃ saumya yathāvat kartum arhasi
11 iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ
   adūre dṛśyate ramyā padminī padmaśobhitā
12 yathākhyātam agastyena muninā bhāvitātmanā
   iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā
13 haṃsakāraṇḍavākīrṇā cakravākopaśobhitā
   nātidūre na cāsanne mṛgayūthanipīḍitā
14 mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ
   dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ
15 sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ
   gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ
16 sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ
   nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ
17 cūtair aśokais tilakaiś campakaiḥ ketakair api
   puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ
18 candanaiḥ syandanair nīpaiḥ panasair lakucair api
   dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ
19 idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam
   iha vatsyāma saumitre sārdham etena pakṣiṇā
20 evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā
   acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ
21 parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām
   sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām
22 sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā
   snātvā padmāni cādāya saphalaḥ punar āgataḥ
23 tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi
   darśayām āsa rāmāya tad āśramapadaṃ kṛtam
24 sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā
   rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param
25 susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā
   atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt
26 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho
   pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ
27 bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa
   tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama
28 evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ
   tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī
29 kaṃ cit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca
   anvāsyamāno nyavasat svargaloke yathāmaraḥ
 1 ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम
  उवाच भरातरं रामॊ लक्ष्मणं दीप्ततेजसं
 2 आगताः सम यथॊद्दिष्टम अमुं देशं महर्षिणा
  अयं पञ्चवटी देशः सौम्य पुष्पितकाननः
 3 सर्वतश चार्यतां दृष्टिः कानने निपुणॊ हय असि
  आश्रमः कतरस्मिन नॊ देशे भवति संमतः
 4 रमते यत्र वैदेही तवम अहं चैव लक्ष्मण
  तादृशॊ दृश्यतां देशः संनिकृष्टजलाशयः
 5 वनरामण्यकं यत्र जलरामण्यकं तथा
  संनिकृष्टं च यत्र सयात समित्पुष्पकुशॊदकम
 6 एवम उक्तस तु रामेण लक्मणः संयताञ्जलिः
  सीता समक्षं काकुत्स्थम इदं वचनम अब्रवीत
 7 परवान अस्मि काकुत्स्थ तवयि वर्षशतं सथिते
  सवयं तु रुचिरे देशे करियताम इति मां वद
 8 सुप्रीतस तेन वाक्येन लक्ष्मणस्य महाद्युतिः
  विमृशन रॊचयाम आस देशं सर्वगुणान्वितम
 9 स तं रुचिरम आक्रम्य देशम आश्रमकर्मणि
  हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम अब्रवीत
 10 अयं देशः समः शरीमान पुष्पितैर तरुभिर वृतः
   इहाश्रमपदं सौम्य यथावत कर्तुम अर्हसि
11 इयम आदित्यसंकाशैः पद्मैः सुरभिगन्धिभिः
   अदूरे दृश्यते रम्या पद्मिनी पद्मशॊभिता
12 यथाख्यातम अगस्त्येन मुनिना भावितात्मना
   इयं गॊदावरी रम्या पुष्पितैस तरुभिर वृता
13 हंसकारण्डवाकीर्णा चक्रवाकॊपशॊभिता
   नातिदूरे न चासन्ने मृगयूथनिपीडिता
14 मयूरनादिता रम्याः परांशवॊ बहुकन्दराः
   दृश्यन्ते गिरयः सौम्य फुल्लैस तरुभिर आवृताः
15 सौवर्णे राजतैस ताम्रैर देशे देशे च धातुभिः
   गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः
16 सालैस तालैस तमालैश च खर्जूरैः पनसाम्रकैः
   नीवारैस तिमिशैश चैव पुंनागैश चॊपशॊभिताः
17 चूतैर अशॊकैस तिलकैश चम्पकैः केतकैर अपि
   पुष्पगुल्मलतॊपेतैस तैस तैस तरुभिर आवृताः
18 चन्दनैः सयन्दनैर नीपैः पनसैर लकुचैर अपि
   धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः
19 इदं पुण्यम इदं मेध्यम इदं बहुमृगद्विजम
   इह वत्स्याम सौमित्रे सार्धम एतेन पक्षिणा
20 एवम उक्तस तु रामेण लक्ष्मणः परवीरहा
   अचिरेणाश्रमं भरातुश चकार सुमहाबलः
21 पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम
   सुस्तम्भां मस्करैर दीर्घैः कृतवंशां सुशॊभनाम
22 स गत्वा लक्ष्मणः शरीमान नदीं गॊदावरीं तदा
   सनात्वा पद्मानि चादाय सफलः पुनर आगतः
23 ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि
   दर्शयाम आस रामाय तद आश्रमपदं कृतम
24 स तं दृष्ट्वा कृतं सौम्यम आश्रमं सह सीतया
   राघवः पर्णशालायां हर्षम आहारयत परम
25 सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा
   अतिस्निग्धं च गाढं च वचनं चेदम अब्रवीत
26 परीतॊ ऽसमि ते महत कर्म तवया कृतम इदं परभॊ
   परदेयॊ यन्निमित्तं ते परिष्वङ्गॊ मया कृतः
27 भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण
   तवया पुत्रेण धर्मात्मा न संवृत्तः पिता मम
28 एवं लक्ष्मणम उक्त्वा तु राघवॊ लक्ष्मिवर्धनः
   तस्मिन देशे बहुफले नयवसत स सुखं वशी
29 कं चित कालं स धर्मात्मा सीतया लक्ष्मणेन च
   अन्वास्यमानॊ नयवसत सवर्गलॊके यथामरः


Next: Chapter 15