Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 12

 1 rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa
  abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā
 2 adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ
  vyaktam utkaṇṭhate cāpi maithilī janakātmajā
 3 eṣā hi sukumārī ca duḥkhaiś ca na vimānitā
  prājyadoṣaṃ vanaṃ praptā bhartṛsnehapracoditā
 4 yathaiṣā ramate rāma iha sītā tathā kuru
  duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī
 5 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana
  samastham anurajyante viṣamasthaṃ tyajanti ca
 6 śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā
  garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ
 7 iyaṃ tu bhavato bhāryā doṣair etair vivarjitāḥ
  ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī
 8 alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha
  vaidehyā cānayā rāma vatsyasi tvam ariṃdama
 9 evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ
  uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam
 10 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ
   guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati
11 kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam
   yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham
12 tato 'bravīn muni śreṣṭhaḥ śrutvā rāmasya bhāṣitam
   dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ
13 ito dviyojane tāta bahumūlaphalodakaḥ
   deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ
14 tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha
   ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan
15 vidito hy eṣa vṛttānto mama sarvas tavānagha
   tapasaś ca prabhāvena snehād daśarathasya ca
16 hṛdayasthaś ca te chando vijñātas tapasā mayā
   iha vāsaṃ pratijñāya mayā saha tapovane
17 ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti
   sa hi ramyo vanoddeśo maithilī tatra raṃsyate
18 sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava
   godāvaryāḥ samīpe ca maithilī tatra raṃsyate
19 prājyamūlaphalaiś caiva nānādvija gaṇair yutaḥ
   viviktaś ca mahābāho puṇyo ramyas tathaiva ca
20 bhavān api sadāraś ca śaktaś ca parirakṣaṇe
   api cātra vasan rāmas tāpasān pālayiṣyasi
21 etad ālakṣyate vīra madhukānāṃ mahad vanam
   uttareṇāsya gantavyaṃ nyagrodham abhigacchatā
22 tataḥ sthalam upāruhya parvatasyāvidūrataḥ
   khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ
23 agastyenaivam uktas tu rāmaḥ saumitriṇā saha
   sātkṛtyāmantrayām āsa tam ṛṣiṃ satyavādinam
24 tau tu tenābhyanujñātau kṛtapādābhivandanau
   tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā
25 gṛhītacāpau tu narādhipātmajau; viṣaktatūṇī samareṣv akātarau
   yathopadiṣṭena pathā maharṣiṇā; prajagmatuḥ pañcavaṭīṃ samāhitau
 1 राम परीतॊ ऽसमि भद्रं ते परितुष्टॊ ऽसमि लक्ष्मण
  अभिवादयितुं यन मां पराप्तौ सथः सह सीतया
 2 अध्वश्रमेण वां खेदॊ बाधते परचुरश्रमः
  वयक्तम उत्कण्ठते चापि मैथिली जनकात्मजा
 3 एषा हि सुकुमारी च दुःखैश च न विमानिता
  पराज्यदॊषं वनं परप्ता भर्तृस्नेहप्रचॊदिता
 4 यथैषा रमते राम इह सीता तथा कुरु
  दुष्करं कृतवत्य एषा वने तवाम अनुगच्छती
 5 एषा हि परकृतिः सत्रीणाम आसृष्टे रघुनन्दन
  समस्थम अनुरज्यन्ते विषमस्थं तयजन्ति च
 6 शतह्रदानां लॊलत्वं शस्त्राणां तीक्ष्णतां तथा
  गरुडानिलयॊः शैघ्र्यम अनुगच्छन्ति यॊषितः
 7 इयं तु भवतॊ भार्या दॊषैर एतैर विवर्जिताः
  शलाघ्या च वयपदेश्या च यथा देवी हय अरुन्धती
 8 अलंकृतॊ ऽयं देशश च यत्र सौमित्रिणा सह
  वैदेह्या चानया राम वत्स्यसि तवम अरिंदम
 9 एवम उक्तस तु मुनिना राघवः संयताञ्जलिः
  उवाच परश्रितं वाक्यम ऋषिं दीप्तम इवानलम
 10 धन्यॊ ऽसम्य अनुगृहीतॊ ऽसमि यस्य मे मुनिपुंगवः
   गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति
11 किं तु वयादिश मे देशं सॊदकं बहुकाननम
   यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम
12 ततॊ ऽबरवीन मुनि शरेष्ठः शरुत्वा रामस्य भाषितम
   धयात्वा मुहूर्तं धर्मात्मा धीरॊ धीरतरं वचः
13 इतॊ दवियॊजने तात बहुमूलफलॊदकः
   देशॊ बहुमृगः शरीमान पञ्चवट्य अभिविश्रुतः
14 तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह
   रमस्व तवं पितुर वाक्यं यथॊक्तम अनुपालयन
15 विदितॊ हय एष वृत्तान्तॊ मम सर्वस तवानघ
   तपसश च परभावेन सनेहाद दशरथस्य च
16 हृदयस्थश च ते छन्दॊ विज्ञातस तपसा मया
   इह वासं परतिज्ञाय मया सह तपॊवने
17 अतश च तवाम अहं बरूमि गच्छ पञ्चवटीम इति
   स हि रम्यॊ वनॊद्देशॊ मैथिली तत्र रंस्यते
18 स देशः शलाघनीयश च नातिदूरे च राघव
   गॊदावर्याः समीपे च मैथिली तत्र रंस्यते
19 पराज्यमूलफलैश चैव नानाद्विज गणैर युतः
   विविक्तश च महाबाहॊ पुण्यॊ रम्यस तथैव च
20 भवान अपि सदारश च शक्तश च परिरक्षणे
   अपि चात्र वसन रामस तापसान पालयिष्यसि
21 एतद आलक्ष्यते वीर मधुकानां महद वनम
   उत्तरेणास्य गन्तव्यं नयग्रॊधम अभिगच्छता
22 ततः सथलम उपारुह्य पर्वतस्याविदूरतः
   खयातः पञ्चवटीत्य एव नित्यपुष्पितकाननः
23 अगस्त्येनैवम उक्तस तु रामः सौमित्रिणा सह
   सात्कृत्यामन्त्रयाम आस तम ऋषिं सत्यवादिनम
24 तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ
   तदाश्रमात पञ्चवटीं जग्मतुः सह सीतया
25 गृहीतचापौ तु नराधिपात्मजौ; विषक्ततूणी समरेष्व अकातरौ
   यथॊपदिष्टेन पथा महर्षिणा; परजग्मतुः पञ्चवटीं समाहितौ


Next: Chapter 13