Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 6

 1 rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ
  sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ
 2 sa gatvā dūram adhvānaṃ nadīs tīrtva bahūdakāḥ
  dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam
 3 tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ
  kānanaṃ tau viviśatuḥ sītayā saha rāghavau
 4 praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam
  dadarśāśramam ekānte cīramālāpariṣkṛtam
 5 tatra tāpasam āsīnaṃ malapaṅkajaṭādharam
  rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata
 6 rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ
  tan mābhivada dharmajña maharṣe satyavikrama
 7 sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam
  samāśliṣya ca bāhubhyām idaṃ vacanam abravīt
 8 svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara
  āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam
 9 pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ
  devalokam ito vīra dehaṃ tyaktvā mahītale
 10 citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ
   ihopayātaḥ kākutstho devarājaḥ śatakratuḥ
   sarvāṁl lokāñ jitān āha mama puṇyena karmaṇā
11 teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā
   matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ
12 tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam
   pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ
13 aham evāhariṣyāmi svayaṃ lokān mahāmune
   āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane
14 bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ
   ākhyātaḥ śarabhaṅgena gautamena mahātmanā
15 evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ
   abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ
16 ayam evāśramo rāma guṇavān ramyatām iha
   ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ
17 imam āśramam āgamya mṛgasaṃghā mahāyaśāḥ
   aṭitvā pratigacchanti lobhayitvākutobhayāḥ
18 tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ
   uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ
19 tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān
   hanyāṃ niśitadhāreṇa śareṇāśanivarcasā
20 bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ
   etasminn āśrame vāsaṃ ciraṃ tu na samarthaye
21 tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat
   anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat
22 tataḥ śubhaṃ tāpasabhojyam annaṃ; svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām
   tābhyāṃ susatkṛtya dadau mahātmā; saṃdhyānivṛttau rajanīṃ samīkṣya
 1 रामस तु सहितॊ भरात्रा सीतया च परंतपः
  सुतीक्ष्णस्याश्रमपदं जगाम सह तैर दविजैः
 2 स गत्वा दूरम अध्वानं नदीस तीर्त्व बहूदकाः
  ददर्श विपुलं शैलं महामेघम इवॊन्नतम
 3 ततस तद इक्ष्वाकुवरौ सततं विविधैर दरुमैः
  काननं तौ विविशतुः सीतया सह राघवौ
 4 परविष्टस तु वनं घॊरं बहुपुष्पफलद्रुमम
  ददर्शाश्रमम एकान्ते चीरमालापरिष्कृतम
 5 तत्र तापसम आसीनं मलपङ्कजटाधरम
  रामः सुतीक्ष्णं विधिवत तपॊवृद्धम अभाषत
 6 रामॊ ऽहम अस्मि भगवन भवन्तं दरष्टुम आगतः
  तन माभिवद धर्मज्ञ महर्षे सत्यविक्रम
 7 स निरीक्ष्य ततॊ वीरं रामं धर्मभृतां वरम
  समाश्लिष्य च बाहुभ्याम इदं वचनम अब्रवीत
 8 सवागतं खलु ते वीर राम धर्मभृतां वर
  आश्रमॊ ऽयं तवयाक्रान्तः सनाथ इव साम्प्रतम
 9 परतीक्षमाणस तवाम एव नारॊहे ऽहं महायशः
  देवलॊकम इतॊ वीर देहं तयक्त्वा महीतले
 10 चित्रकूटम उपादाय राज्यभ्रष्टॊ ऽसि मे शरुतः
   इहॊपयातः काकुत्स्थॊ देवराजः शतक्रतुः
   सर्वाँल लॊकाञ जितान आह मम पुण्येन कर्मणा
11 तेषु देवर्षिजुष्टेषु जितेषु तपसा मया
   मत्प्रसादात सभार्यस तवं विहरस्व सलक्ष्मणः
12 तम उग्रतपसं दीप्तं महर्षिं सत्यवादिनम
   परत्युवाचात्मवान रामॊ बरह्माणम इव वासवः
13 अहम एवाहरिष्यामि सवयं लॊकान महामुने
   आवासं तव अहम इच्छामि परदिष्टम इह कानने
14 भवान सर्वत्र कुशलः सर्वभूतहिते रतः
   आख्यातः शरभङ्गेन गौतमेन महात्मना
15 एवम उक्तस तु रामेण महर्षिर लॊकविश्रुतः
   अब्रवीन मधुरं वाक्यं हर्षेण महताप्लुतः
16 अयम एवाश्रमॊ राम गुणवान रम्यताम इह
   ऋषिसंघानुचरितः सदा मूलफलैर युतः
17 इमम आश्रमम आगम्य मृगसंघा महायशाः
   अटित्वा परतिगच्छन्ति लॊभयित्वाकुतॊभयाः
18 तच छरुत्वा वचनं तस्य महर्षेर लक्ष्मणाग्रजः
   उवाच वचनं धीरॊ विकृष्य सशरं धनुः
19 तान अहं सुमहाभाग मृगसंघान समागतान
   हन्यां निशितधारेण शरेणाशनिवर्चसा
20 भवांस तत्राभिषज्येत किं सयात कृच्छ्रतरं ततः
   एतस्मिन्न आश्रमे वासं चिरं तु न समर्थये
21 तम एवम उक्त्वा वरदं रामः संध्याम उपागमत
   अन्वास्य पश्चिमां संध्यां तत्र वासम अकल्पयत
22 ततः शुभं तापसभॊज्यम अन्नं; सवयं सुतीक्ष्णः पुरुषर्षभाभ्याम
   ताभ्यां सुसत्कृत्य ददौ महात्मा; संध्यानिवृत्तौ रजनीं समीक्ष्य


Next: Chapter 7