Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 5

 1 śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ
  abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasaṃ
 2 vaikhānasā vālakhilyāḥ saṃprakṣālā marīcipāḥ
  aśmakuṭṭāś ca bahavaḥ patrāhārāś ca tāpasāḥ
 3 dantolūkhalinaś caiva tathaivonmajjakāḥ pare
  munayaḥ salilāhārā vāyubhakṣās tathāpare
 4 ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ
  tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ
 5 sajapāś ca taponityās tathā pañcatapo'nvitāḥ
  sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ
  śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ
 6 abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam
  ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ
 7 tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ
  pradhānaś cāsi nāthaś ca devānāṃ maghavān iva
 8 viśrutas triṣu lokeṣu yaśasā vikrameṇa ca
  pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ
 9 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam
  arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi
 10 adhārmas tu mahāṃs tāta bhavet tasya mahīpateḥ
   yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat
11 yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva
   nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ
12 prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm
   brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate
13 yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ
   tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ
14 so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān
   tvan nātho 'nāthavad rāma rākṣasair vadhyate bhṛśam
15 ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām
   hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane
16 pampānadīnivāsānām anumandākinīm api
   citrakūṭālayānāṃ ca kriyate kadanaṃ mahat
17 evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinam
   kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ
18 tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ
   paripālaya no rāma vadhyamānān niśācaraiḥ
19 etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām
   idaṃ provāca dharmātmā sarvān eva tapasvinaḥ
   naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinam
20 bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā
   tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ
   tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān
21 dattvā varaṃ cāpi tapodhanānāṃ; dharme dhṛtātmā sahalakṣmaṇena
   tapodhanaiś cāpi sahārya vṛttaḥ; sutīṣkṇam evābhijagāma vīraḥ
 1 शरभङ्गे दिवं पराप्ते मुनिसंघाः समागताः
  अभ्यगच्छन्त काकुत्स्थं रामं जवलिततेजसं
 2 वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः
  अश्मकुट्टाश च बहवः पत्राहाराश च तापसाः
 3 दन्तॊलूखलिनश चैव तथैवॊन्मज्जकाः परे
  मुनयः सलिलाहारा वायुभक्षास तथापरे
 4 आकाशनिलयाश चैव तथा सथण्डिलशायिनः
  तथॊर्ध्ववासिनॊ दान्तास तथार्द्रपटवाससः
 5 सजपाश च तपॊनित्यास तथा पञ्चतपॊऽनविताः
  सर्वे बराह्म्या शरिया जुष्टा दृढयॊगसमाहिताः
  शरभङ्गाश्रमे रामम अभिजग्मुश च तापसाः
 6 अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम
  ऊचुः परमधर्मज्ञम ऋषिसंघाः समाहिताः
 7 तवम इक्ष्वाकुकुलस्यास्य पृथिव्याश च महारथः
  परधानश चासि नाथश च देवानां मघवान इव
 8 विश्रुतस तरिषु लॊकेषु यशसा विक्रमेण च
  पितृव्रतत्वं सत्यं च तवयि धर्मश च पुष्कलः
 9 तवाम आसाद्य महात्मानं धर्मज्ञं धर्मवत्सलम
  अर्थित्वान नाथ वक्ष्यामस तच च नः कषन्तुम अर्हसि
 10 अधार्मस तु महांस तात भवेत तस्य महीपतेः
   यॊ हरेद बलिषड्भागं न च रक्षति पुत्रवत
11 युञ्जानः सवान इव पराणान पराणैर इष्टान सुतान इव
   नित्ययुक्तः सदा रक्षन सर्वान विषयवासिनः
12 पराप्नॊति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम
   बरह्मणः सथानम आसाद्य तत्र चापि महीयते
13 यत करॊति परं धर्मं मुनिर मूलफलाशनः
   तत्र राज्ञश चतुर्भागः परजा धर्मेण रक्षतः
14 सॊ ऽयं बराह्मणभूयिष्ठॊ वानप्रस्थगणॊ महान
   तवन नाथॊ ऽनाथवद राम राक्षसैर वध्यते भृशम
15 एहि पश्य शरीराणि मुनीनां भावितात्मनाम
   हतानां राक्षसैर घॊरैर बहूनां बहुधा वने
16 पम्पानदीनिवासानाम अनुमन्दाकिनीम अपि
   चित्रकूटालयानां च करियते कदनं महत
17 एवं वयं न मृष्यामॊ विप्रकारं तपस्विनम
   करियमाणं वने घॊरं रक्षॊभिर भीमकर्मभिः
18 ततस तवां शरणार्थं च शरण्यं समुपस्थिताः
   परिपालय नॊ राम वध्यमानान निशाचरैः
19 एतच छरुत्वा तु काकुत्स्थस तापसानां तपस्विनाम
   इदं परॊवाच धर्मात्मा सर्वान एव तपस्विनः
   नैवम अर्हथ मां वक्तुम आज्ञाप्यॊ ऽहं तपस्विनम
20 भवताम अर्थसिद्ध्यर्थम आगतॊ ऽहं यदृच्छया
   तस्य मे ऽयं वने वासॊ भविष्यति महाफलः
   तपस्विनां रणे शत्रून हन्तुम इच्छामि राक्षसान
21 दत्त्वा वरं चापि तपॊधनानां; धर्मे धृतात्मा सहलक्ष्मणेन
   तपॊधनैश चापि सहार्य वृत्तः; सुतीष्क्णम एवाभिजगाम वीरः


Next: Chapter 6