Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 4

 1 hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane
  tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān
  abravīl lakṣmaṇāṃ rāmo bhrātaraṃ dīptatejasaṃ
 2 kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ
  abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam
 3 āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha
 4 tasya devaprabhāvasya tapasā bhāvitātmanaḥ
  samīpe śarabhaṅgasya dadarśa mahad adbhutam
 5 vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam
  asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram
 6 suprabhābharaṇaṃ devaṃ virajo 'mbaradhāriṇam
  tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ
 7 haribhir vājibhir yuktam antarikṣagataṃ ratham
  dadarśādūratas tasya taruṇādityasaṃnibham
 8 pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham
  apaśyad vimalaṃ chatraṃ citramālyopaśobhitam
 9 cāmaravyajane cāgrye rukmadaṇḍe mahādhane
  gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani
 10 gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ
   antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire
11 dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt
   ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ
   antarikṣagatā divyās ta ime harayo dhruvam
12 ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham
   śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ
13 urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ
   rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam
14 etad dhi kila devānāṃ vayo bhavati nityadā
   yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ
15 ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa
   yāvaj janāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe
16 tam evam uktvā saumitrim ihaiva sthīyatām iti
   abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati
17 tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ
   śarabhaṅgam anujñāpya vibudhān idam abravīt
18 ihopayāty asau rāmo yāvan māṃ nābhibhāṣate
   niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati
19 jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam
   karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram
20 iti vajrī tam āmantrya mānayitvā ca tāpasaṃ
   rathena hariyuktena yayau divam ariṃdamaḥ
21 prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ
   agnihotram upāsīnaṃ śarabhaṅgam upāgamat
22 tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ
   niṣedus tadanujñātā labdhavāsā nimantritāḥ
23 tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ
   śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat
24 mām eṣa varado rāma brahmalokaṃ ninīṣati
   jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ
25 ahaṃ jñātvā naravyāghra vartamānam adūrataḥ
   brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim
26 samāgamya gamiṣyāmi tridivaṃ devasevitam
   akṣayā naraśārdūla jitā lokā mayā śubhāḥ
   brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān
27 evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ
   ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt
28 aham evāhariṣyāmi sarvāṁl lokān mahāmune
   āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane
29 rāghaveṇaivam uktas tu śakratulyabalena vai
   śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ
30 sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam
   ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati
31 eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām
   yāvaj jahāmi gātrāṇi jīrṇaṃ tvacam ivoragaḥ
32 tato 'gniṃ sa samādhāya hutvā cājyena mantravit
   śarabhaṅgo mahātejāḥ praviveśa hutāśanam
33 tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ
   jīrṇaṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam
34 sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata
   utthāyāgnicayāt tasmāc charabhaṅgo vyarocata
35 sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām
   devānāṃ ca vyatikramya brahmalokaṃ vyarohata
36 sa puṇyakarmā bhuvane dvijarṣabhaḥ; pitāmahaṃ sānucaraṃ dadarśa ha
   pitāmahaś cāpi samīkṣya taṃ dvijaṃ; nananda susvāgatam ity uvāca ha
 1 हत्वा तु तं भीमबलं विराधं राक्षसं वने
  ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान
  अब्रवील लक्ष्मणां रामॊ भरातरं दीप्ततेजसं
 2 कष्टं वनम इदं दुर्गं न च समॊ वनगॊचराः
  अभिगच्छामहे शीघ्रं शरभङ्गं तपॊधनम
 3 आश्रमं शरभङ्गस्य राघवॊ ऽभिजगाम ह
 4 तस्य देवप्रभावस्य तपसा भावितात्मनः
  समीपे शरभङ्गस्य ददर्श महद अद्भुतम
 5 विभ्राजमानं वपुषा सूर्यवैश्वानरॊपमम
  असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम
 6 सुप्रभाभरणं देवं विरजॊ ऽमबरधारिणम
  तद्विधैर एव बहुभिः पूज्यमानं महात्मभिः
 7 हरिभिर वाजिभिर युक्तम अन्तरिक्षगतं रथम
  ददर्शादूरतस तस्य तरुणादित्यसंनिभम
 8 पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम
  अपश्यद विमलं छत्रं चित्रमाल्यॊपशॊभितम
 9 चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने
  गृहीते वननारीभ्यां धूयमाने च मूर्धनि
 10 गन्धर्वामरसिद्धाश च बहवः परमर्षयः
   अन्तरिक्षगतं देवं वाग्भिर अग्र्याभिर ईडिरे
11 दृष्ट्वा शतक्रतुं तत्र रामॊ लक्ष्मणम अब्रवीत
   ये हयाः पुरुहूतस्य पुरा शक्रस्य नः शरुताः
   अन्तरिक्षगता दिव्यास त इमे हरयॊ धरुवम
12 इमे च पुरुषव्याघ्र ये तिष्ठन्त्य अभितॊ रथम
   शतं शतं कुण्डलिनॊ युवानः खड्गपाणयः
13 उरॊदेशेषु सर्वेषां हारा जवलनसंनिभाः
   रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम
14 एतद धि किल देवानां वयॊ भवति नित्यदा
   यथेमे पुरुषव्याघ्रा दृश्यन्ते परियदर्शनाः
15 इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण
   यावज जनाम्य अहं वयक्तं क एष दयुतिमान रथे
16 तम एवम उक्त्वा सौमित्रिम इहैव सथीयताम इति
   अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं परति
17 ततः समभिगच्छन्तं परेक्ष्य रामं शचीपतिः
   शरभङ्गम अनुज्ञाप्य विबुधान इदम अब्रवीत
18 इहॊपयात्य असौ रामॊ यावन मां नाभिभाषते
   निष्ठां नयत तावत तु ततॊ मां दरष्टुम अर्हति
19 जितवन्तं कृतार्थं च दरष्टाहम अचिराद इमम
   कर्म हय अनेन कर्तव्यं महद अन्यैः सुदुष्करम
20 इति वज्री तम आमन्त्र्य मानयित्वा च तापसं
   रथेन हरियुक्तेन ययौ दिवम अरिंदमः
21 परयाते तु सहस्राक्षे राघवः सपरिच्छदः
   अग्निहॊत्रम उपासीनं शरभङ्गम उपागमत
22 तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः
   निषेदुस तदनुज्ञाता लब्धवासा निमन्त्रिताः
23 ततः शक्रॊपयानं तु पर्यपृच्छत स राघवः
   शरभङ्गश च तत सर्वं राघवाय नयवेदयत
24 माम एष वरदॊ राम बरह्मलॊकं निनीषति
   जितम उग्रेण तपसा दुष्प्रापम अकृतात्मभिः
25 अहं जञात्वा नरव्याघ्र वर्तमानम अदूरतः
   बरह्मलॊकं न गच्छामि तवाम अदृष्ट्वा परियातिथिम
26 समागम्य गमिष्यामि तरिदिवं देवसेवितम
   अक्षया नरशार्दूल जिता लॊका मया शुभाः
   बराह्म्याश च नाकपृष्ठ्याश च परतिगृह्णीष्व मामकान
27 एवम उक्तॊ नरव्याघ्रः सर्वशास्त्रविशारदः
   ऋषिणा शरभङ्गेन राघवॊ वाक्यम अब्रवीत
28 अहम एवाहरिष्यामि सर्वाँल लॊकान महामुने
   आवासं तव अहम इच्छामि परदिष्टम इह कानने
29 राघवेणैवम उक्तस तु शक्रतुल्यबलेन वै
   शरभङ्गॊ महाप्राज्ञः पुनर एवाब्रवीद वचः
30 सुतीक्ष्णम अभिगच्छ तवं शुचौ देशे तपस्विनम
   रमणीये वनॊद्देशे स ते वासं विधास्यति
31 एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम
   यावज जहामि गात्राणि जीर्णं तवचम इवॊरगः
32 ततॊ ऽगनिं स समाधाय हुत्वा चाज्येन मन्त्रवित
   शरभङ्गॊ महातेजाः परविवेश हुताशनम
33 तस्य रॊमाणि केशांश च ददाहाग्निर महात्मनः
   जीर्णं तवचं तथास्थीनि यच च मांसं च शॊणितम
34 स च पावकसंकाशः कुमारः समपद्यत
   उत्थायाग्निचयात तस्माच छरभङ्गॊ वयरॊचत
35 स लॊकान आहिताग्नीनाम ऋषीणां च महात्मनाम
   देवानां च वयतिक्रम्य बरह्मलॊकं वयरॊहत
36 स पुण्यकर्मा भुवने दविजर्षभः; पितामहं सानुचरं ददर्श ह
   पितामहश चापि समीक्ष्य तं दविजं; ननन्द सुस्वागतम इत्य उवाच ह


Next: Chapter 5