Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 3

 1 athovāca punar vākyaṃ virādhaḥ pūrayan vanam
  ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ
 2 tam uvāca tato rāmo rākṣasaṃ jvalitānanam
  pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ
 3 kṣatriyo vṛttasaṃpannau viddhi nau vanagocarau
  tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān
 4 tam uvāca virādhas tu rāmaṃ satyaparākramam
  hanta vakṣyāmi te rājan nibodha mama rāghava
 5 putraḥ kila jayasyāhaṃ mātā mama śatahradā
  virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ
 6 tapasā cāpi me prāptā brahmaṇo hi prasādajā
  śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca
 7 utsṛjya pramadām enām anapekṣau yathāgatam
  tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade
 8 taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ
  rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasaṃ
 9 kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam
  raṇe saṃprāpsyase tiṣṭha na me jīvan gamiṣyasi
 10 tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān
   suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha
11 dhanuṣā jyāguṇavatā saptabāṇān mumoca ha
   rukmapuṅkhān mahāvegān suparṇānilatulyagān
12 te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ
   nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ
13 sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam
   pragṛhyāśobhata tadā vyāttānana ivāntakaḥ
14 tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam
   dvābhyāṃ śarābhyāṃ ciccheda rāmaḥ śastrabhṛtāṃ varaḥ
15 tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha
   rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ
16 sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ
   dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ
   idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham
17 kausalyā suprajās tāta rāmas tvaṃ vidito mayā
   vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ
18 abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum
   tumburur nāma gandharvaḥ śapto vaiśvaraṇena hi
19 prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ
   yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge
20 tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati
   iti vaiśravaṇo rājā rambhāsaktam uvāca ha
21 anupasthīyamāno māṃ saṃkruddho vyajahāra ha
   tava prasādān mukto 'ham abhiśāpāt sudāruṇāt
   bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa
22 ito vasati dharmātmā śarabhaṅgaḥ pratāpavān
   adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ
23 taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati
   avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja
24 rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ
   avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ
25 evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ
   babhūva svargasaṃprāpto nyastadeho mahābalaḥ
26 taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam
   virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam
27 tatas tu tau kāñcanacitrakārmukau; nihatya rakṣaḥ parigṛhya maithilīm
   vijahratus tau muditau mahāvane; divi sthitau candradivākarāv iva
 1 अथॊवाच पुनर वाक्यं विराधः पूरयन वनम
  आत्मानं पृच्छते बरूतं कौ युवां कव गमिष्यथः
 2 तम उवाच ततॊ रामॊ राक्षसं जवलिताननम
  पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलम आत्मनः
 3 कषत्रियॊ वृत्तसंपन्नौ विद्धि नौ वनगॊचरौ
  तवां तु वेदितुम इच्छावः कस तवं चरसि दण्डकान
 4 तम उवाच विराधस तु रामं सत्यपराक्रमम
  हन्त वक्ष्यामि ते राजन निबॊध मम राघव
 5 पुत्रः किल जयस्याहं माता मम शतह्रदा
  विराध इति माम आहुः पृथिव्यां सर्वराक्षसाः
 6 तपसा चापि मे पराप्ता बरह्मणॊ हि परसादजा
  शस्त्रेणावध्यता लॊके ऽचछेद्याभेद्यत्वम एव च
 7 उत्सृज्य परमदाम एनाम अनपेक्षौ यथागतम
  तवरमाणौ पालयेथां न वां जीवितम आददे
 8 तं रामः परत्युवाचेदं कॊपसंरक्तलॊचनः
  राक्षसं विकृताकारं विराधं पापचेतसं
 9 कषुद्र धिक तवां तु हीनार्थं मृत्युम अन्वेषसे धरुवम
  रणे संप्राप्स्यसे तिष्ठ न मे जीवन गमिष्यसि
 10 ततः सज्यं धनुः कृत्वा रामः सुनिशिताञ शरान
   सुशीघ्रम अभिसंधाय राक्षसं निजघान ह
11 धनुषा जयागुणवता सप्तबाणान मुमॊच ह
   रुक्मपुङ्खान महावेगान सुपर्णानिलतुल्यगान
12 ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः
   निपेतुः शॊणितादिग्धा धरण्यां पावकॊपमाः
13 स विनद्य महानादं शूलं शक्रध्वजॊपमम
   परगृह्याशॊभत तदा वयात्तानन इवान्तकः
14 तच छूलं वज्रसंकाशं गगने जवलनॊपमम
   दवाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः
15 तस्य रौद्रस्य सौमित्रिर बाहुं सव्यं बभञ्ज ह
   रामस तु दक्षिणं बाहुं तरसा तस्य रक्षसः
16 स भग्नबाहुः संविग्नॊ निपपाताशु राक्षसः
   धरण्यां मेघसंकाशॊ वज्रभिन्न इवाचलः
   इदं परॊवाच काकुत्स्थं विराधः पुरुषर्षभम
17 कौसल्या सुप्रजास तात रामस तवं विदितॊ मया
   वैदेही च महाभागा लक्ष्मणश च महायशाः
18 अभिशापाद अहं घॊरां परविष्टॊ राक्षसीं तनुम
   तुम्बुरुर नाम गन्धर्वः शप्तॊ वैश्वरणेन हि
19 परसाद्यमानश च मया सॊ ऽबरवीन मां महायशाः
   यदा दाशरथी रामस तवां वधिष्यति संयुगे
20 तदा परकृतिम आपन्नॊ भवान सवर्गं गमिष्यति
   इति वैश्रवणॊ राजा रम्भासक्तम उवाच ह
21 अनुपस्थीयमानॊ मां संक्रुद्धॊ वयजहार ह
   तव परसादान मुक्तॊ ऽहम अभिशापात सुदारुणात
   भवनं सवं गमिष्यामि सवस्ति वॊ ऽसतु परंतप
22 इतॊ वसति धर्मात्मा शरभङ्गः परतापवान
   अध्यर्धयॊजने तात महर्षिः सूर्यसंनिभः
23 तं कषिप्रम अभिगच्छ तवं स ते शरेयॊ विधास्यति
   अवटे चापि मां राम निक्षिप्य कुशली वरज
24 रक्षसां गतसत्त्वानाम एष धर्मः सनातनः
   अवटे ये निधीयन्ते तेषां लॊकाः सनातनाः
25 एवम उक्त्वा तु काकुत्स्थं विराधः शरपीडितः
   बभूव सवर्गसंप्राप्तॊ नयस्तदेहॊ महाबलः
26 तं मुक्तकण्ठम उत्क्षिप्य शङ्कुकर्णं महास्वनम
   विराधं पराक्षिपच छवभ्रे नदन्तं भैरवस्वनम
27 ततस तु तौ काञ्चनचित्रकार्मुकौ; निहत्य रक्षः परिगृह्य मैथिलीम
   विजह्रतुस तौ मुदितौ महावने; दिवि सथितौ चन्द्रदिवाकराव इव


Next: Chapter 4