Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 110

 1 sā tv evam uktā vaidehī anasūyān asūyayā
  pratipūjya vaco mandaṃ pravaktum upacakrame
 2 naitad āścaryam āryāyā yan māṃ tvam anubhāṣase
  viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ
 3 yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ
  advaidham upavartavyas tathāpy eṣa mayā bhavet
 4 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ
  sthirānurāgo dharmātmā mātṛvartī pitṛ priyaḥ
 5 yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ
  tām eva nṛpanārīṇām anyāsām api vartate
 6 sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ
  mātṛvad vartate vīro mānam utsṛjya dharmavit
 7 āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham
  samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama
 8 prāṇipradānakāle ca yat purā tv agnisaṃnidhau
  anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam
 9 navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi
  patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate
 10 sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate
   tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam
11 variṣṭhā sarvanārīṇām eṣā ca divi devatā
   rohiṇī ca vinā candraṃ muhūrtam api dṛśyate
12 evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ
   devaloke mahīyante puṇyena svena karmaṇā
13 tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ
   śirasy āghrāya covāca maithilīṃ harṣayanty uta
14 niyamair vividhair āptaṃ tapo hi mahad asti me
   tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate
15 upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili
   prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me
   kṛtam ity abravīt sītā tapobalasamanvitām
16 sā tv evam uktā dharmajñā tayā prītatarābhavat
   saphalaṃ ca praharṣaṃ te hanta sīte karomy aham
17 idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca
   aṅgarāgaṃ ca vaidehi mahārham anulepanam
18 mayā dattam idaṃ sīte tava gātrāṇi śobhayet
   anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati
19 aṅgarāgeṇa divyena liptāṅgī janakātmaje
   śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam
20 sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā
   maithilī pratijagrāha prītidānam anuttamam
21 pratigṛhya ca tat sītā prītidānaṃ yaśasvinī
   śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām
22 tathā sītām upāsīnām anasūyā dṛḍhavratā
   vacanaṃ praṣṭum ārebhe kathāṃ kāṃ cid anupriyām
23 svayaṃvare kila prāptā tvam anena yaśasvinā
   rāghaveṇeti me sīte kathā śrutim upāgatā
24 tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili
   yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi
25 evam uktā tu sā sītā tāṃ tato dharmacāriṇīm
   śrūyatām iti coktvā vai kathayām āsa tāṃ kathām
26 mithilādhipatir vīro janako nāma dharmavit
   kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm
27 tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam
   ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā
28 sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ
   pāṃśu guṇṭhita sarvāṅgīṃ vismito janako 'bhavat
29 anapatyena ca snehād aṅkam āropya ca svayam
   mameyaṃ tanayety uktvā sneho mayi nipātitaḥ
30 antarikṣe ca vāg uktāpratimā mānuṣī kila
   evam etan narapate dharmeṇa tanayā tava
31 tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ
   avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ
32 dattvā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā
   tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt
33 patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā
   cintām abhyagamad dīno vittanāśād ivādhanaḥ
34 sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt
   pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi
35 tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ
   cinntārṇavagataḥ pāraṃ nāsasādāplavo yatha
36 ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan
   sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama
37 tasya buddhir iyaṃ jātā cintayānasya saṃtatam
   svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ
38 mahāyajñe tadā tasya varuṇena mahātmanā
   dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayya sāyakau
39 asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt
   tan na śaktā namayituṃ svapneṣv api narādhipāḥ
40 tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā
   samavāye narendrāṇāṃ pūrvam āmantrya pārthivān
41 idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ
   tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ
42 tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham
   abhivādya nṛpā jagmur aśaktās tasya tolane
43 sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ
   viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ
44 lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ
   viśvāmitras tu dharmātmā mama pitrā supūjitaḥ
45 provāca pitaraṃ tatra rāghavo rāmalakṣmaṇau
   sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau
   ity uktas tena vipreṇa tad dhanuḥ samupānayat
46 nimeṣāntaramātreṇa tad ānamya sa vīryavān
   jyāṃ samāropya jhaṭiti pūrayām āsa vīryavān
47 tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ
   tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva
48 tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā
   udyatā dātum udyamya jalabhājanam uttamam
49 dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ
   avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ
50 tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam
   mama pitrā ahaṃ dattā rāmāya viditātmane
51 mama caivānujā sādhvī ūrmilā priyadarśanā
   bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam
52 evaṃ dattāsmi rāmāya tadā tasmin svayaṃ vare
   anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam
 1 सा तव एवम उक्ता वैदेही अनसूयान असूयया
  परतिपूज्य वचॊ मन्दं परवक्तुम उपचक्रमे
 2 नैतद आश्चर्यम आर्याया यन मां तवम अनुभाषसे
  विदितं तु ममाप्य एतद यथा नार्याः पतिर गुरुः
 3 यद्य अप्य एष भवेद भर्ता ममार्ये वृत्तवर्जितः
  अद्वैधम उपवर्तव्यस तथाप्य एष मया भवेत
 4 किं पुनर यॊ गुणश्लाघ्यः सानुक्रॊशॊ जितेन्द्रियः
  सथिरानुरागॊ धर्मात्मा मातृवर्ती पितृ परियः
 5 यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः
  ताम एव नृपनारीणाम अन्यासाम अपि वर्तते
 6 सकृद दृष्टास्व अपि सत्रीषु नृपेण नृपवत्सलः
  मातृवद वर्तते वीरॊ मानम उत्सृज्य धर्मवित
 7 आगच्छन्त्याश च विजनं वनम एवं भयावहम
  समाहितं हि मे शवश्र्वा हृदये यत सथितं मम
 8 पराणिप्रदानकाले च यत पुरा तव अग्निसंनिधौ
  अनुशिष्टा जनन्यास्मि वाक्यं तद अपि मे धृतम
 9 नवीकृतं तु तत सर्वं वाक्यैस ते धर्मचारिणि
  पतिशुश्रूषणान नार्यास तपॊ नान्यद विधीयते
 10 सावित्री पतिशुश्रूषां कृत्वा सवर्गे महीयते
   तथा वृत्तिश च याता तवं पतिशुश्रूषया दिवम
11 वरिष्ठा सर्वनारीणाम एषा च दिवि देवता
   रॊहिणी च विना चन्द्रं मुहूर्तम अपि दृश्यते
12 एवंविधाश च परवराः सत्रियॊ भर्तृदृढव्रताः
   देवलॊके महीयन्ते पुण्येन सवेन कर्मणा
13 ततॊ ऽनसूया संहृष्टा शरुत्वॊक्तं सीतया वचः
   शिरस्य आघ्राय चॊवाच मैथिलीं हर्षयन्त्य उत
14 नियमैर विविधैर आप्तं तपॊ हि महद अस्ति मे
   तत संश्रित्य बलं सीते छन्दये तवां शुचिव्रते
15 उपपन्नं च युक्तं च वचनं तव मैथिलि
   परीता चास्म्य उचितं किं ते करवाणि बरवीहि मे
   कृतम इत्य अब्रवीत सीता तपॊबलसमन्विताम
16 सा तव एवम उक्ता धर्मज्ञा तया परीततराभवत
   सफलं च परहर्षं ते हन्त सीते करॊम्य अहम
17 इदं दिव्यं वरं माल्यं वस्त्रम आभरणानि च
   अङ्गरागं च वैदेहि महार्हम अनुलेपनम
18 मया दत्तम इदं सीते तव गात्राणि शॊभयेत
   अनुरूपम असंक्लिष्टं नित्यम एव भविष्यति
19 अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे
   शॊभयिष्यामि भर्तारं यथा शरीर विष्णुम अव्ययम
20 सा वस्त्रम अङ्गरागं च भूषणानि सरजस तथा
   मैथिली परतिजग्राह परीतिदानम अनुत्तमम
21 परतिगृह्य च तत सीता परीतिदानं यशस्विनी
   शलिष्टाञ्जलिपुटा धीरा समुपास्त तपॊधनाम
22 तथा सीताम उपासीनाम अनसूया दृढव्रता
   वचनं परष्टुम आरेभे कथां कां चिद अनुप्रियाम
23 सवयंवरे किल पराप्ता तवम अनेन यशस्विना
   राघवेणेति मे सीते कथा शरुतिम उपागता
24 तां कथां शरॊतुम इच्छामि विस्तरेण च मैथिलि
   यथानुभूतं कार्त्स्न्येन तन मे तवं वक्तुम अर्हसि
25 एवम उक्ता तु सा सीता तां ततॊ धर्मचारिणीम
   शरूयताम इति चॊक्त्वा वै कथयाम आस तां कथाम
26 मिथिलाधिपतिर वीरॊ जनकॊ नाम धर्मवित
   कषत्रधर्मण्य अभिरतॊ नयायतः शास्ति मेदिनीम
27 तस्य लाङ्गलहस्तस्य कर्षतः कषेत्रमण्डलम
   अहं किलॊत्थिता भित्त्वा जगतीं नृपतेः सुता
28 स मां दृष्ट्वा नरपतिर मुष्टिविक्षेपतत्परः
   पांशु गुण्ठित सर्वाङ्गीं विस्मितॊ जनकॊ ऽभवत
29 अनपत्येन च सनेहाद अङ्कम आरॊप्य च सवयम
   ममेयं तनयेत्य उक्त्वा सनेहॊ मयि निपातितः
30 अन्तरिक्षे च वाग उक्ताप्रतिमा मानुषी किल
   एवम एतन नरपते धर्मेण तनया तव
31 ततः परहृष्टॊ धर्मात्मा पिता मे मिथिलाधिपः
   अवाप्तॊ विपुलाम ऋद्धिं माम अवाप्य नराधिपः
32 दत्त्वा चास्मीष्टवद देव्यै जयेष्ठायै पुण्यकर्मणा
   तया संभाविता चास्मि सनिग्धया मातृसौहृदात
33 पतिसंयॊगसुलभं वयॊ दृष्ट्वा तु मे पिता
   चिन्ताम अभ्यगमद दीनॊ वित्तनाशाद इवाधनः
34 सदृशाच चापकृष्टाच च लॊके कन्यापिता जनात
   परधर्षणाम अवाप्नॊति शक्रेणापि समॊ भुवि
35 तां धर्षणाम अदूरस्थां संदृश्यात्मनि पार्थिवः
   चिन्न्तार्णवगतः पारं नाससादाप्लवॊ यथ
36 अयॊनिजां हि मां जञात्वा नाध्यगच्छत स चिन्तयन
   सदृशं चानुरूपं च महीपालः पतिं मम
37 तस्य बुद्धिर इयं जाता चिन्तयानस्य संततम
   सवयं वरं तनूजायाः करिष्यामीति धीमतः
38 महायज्ञे तदा तस्य वरुणेन महात्मना
   दत्तं धनुर्वरं परीत्या तूणी चाक्षय्य सायकौ
39 असंचाल्यं मनुष्यैश च यत्नेनापि च गौरवात
   तन न शक्ता नमयितुं सवप्नेष्व अपि नराधिपाः
40 तद धनुः पराप्य मे पित्रा वयाहृतं सत्यवादिना
   समवाये नरेन्द्राणां पूर्वम आमन्त्र्य पार्थिवान
41 इदं च धनुर उद्यम्य सज्यं यः कुरुते नरः
   तस्य मे दुहिता भार्या भविष्यति न संशयः
42 तच च दृष्ट्वा धनुःश्रेष्ठं गौरवाद गिरिसंनिभम
   अभिवाद्य नृपा जग्मुर अशक्तास तस्य तॊलने
43 सुदीर्घस्य तु कालस्य राघवॊ ऽयं महाद्युतिः
   विश्वामित्रेण सहितॊ यज्ञं दरष्टुं समागतः
44 लक्ष्मणेन सह भरात्रा रामः सत्यपराक्रमः
   विश्वामित्रस तु धर्मात्मा मम पित्रा सुपूजितः
45 परॊवाच पितरं तत्र राघवॊ रामलक्ष्मणौ
   सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ
   इत्य उक्तस तेन विप्रेण तद धनुः समुपानयत
46 निमेषान्तरमात्रेण तद आनम्य स वीर्यवान
   जयां समारॊप्य झटिति पूरयाम आस वीर्यवान
47 तेन पूरयता वेगान मध्ये भग्नं दविधा धनुः
   तस्य शब्दॊ ऽभवद भीमः पतितस्याशनेर इव
48 ततॊ ऽहं तत्र रामाय पित्रा सत्याभिसंधिना
   उद्यता दातुम उद्यम्य जलभाजनम उत्तमम
49 दीयमानां न तु तदा परतिजग्राह राघवः
   अविज्ञाय पितुश छन्दम अयॊध्याधिपतेः परभॊः
50 ततः शवशुरम आमन्त्र्य वृद्धं दशरथं नृपम
   मम पित्रा अहं दत्ता रामाय विदितात्मने
51 मम चैवानुजा साध्वी ऊर्मिला परियदर्शना
   भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम सवयम
52 एवं दत्तास्मि रामाय तदा तस्मिन सवयं वरे
   अनुरक्ता च धर्मेण पतिं वीर्यवतां वरम


Next: Chapter 111