Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 106

 1 snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ
  ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ
 2 biḍālolūkacaritām ālīnanaravāraṇām
  timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva
 3 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām
  graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām
 4 alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām
  līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva
 5 vidhūmām iva hemābhām adhvarāgnisamutthitām
  havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām
 6 vidhvastakavacāṃ rugṇagajavājirathadhvajām
  hatapravīrām āpannāṃ camūm iva mahāhave
 7 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām
  praśāntamārutoddhūtāṃ jalormim iva niḥsvanām
 8 tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ
  sutyākāle vinirvṛtte vediṃ gataravām iva
 9 goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam
  govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām
 10 prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ
   viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva
11 sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām
   saṃhṛtadyutivistārāṃ tārām iva divaś cyutām
12 puṣpanaddhāṃ vasantānte mattabhramaraśālinīm
   drutadāvāgnivipluṣṭāṃ klāntāṃ vanalatām iva
13 saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām
   pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām
14 kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām
   hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām
15 vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām
   upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva
16 vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām
   bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt
17 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām
   nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām
18 prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhra maṇḍalam
   pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva
19 bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ
   vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt
20 kiṃ nu khalv adya gambhīro mūrchito na niśamyate
   yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ
21 vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ
   dhūpitāgarugandhaś ca na pravāti samantataḥ
22 yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ
   pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ
   nedānīṃ śrūyate puryām asyāṃ rāme vivāsite
23 taruṇaiś cāru veṣaiś ca narair unnatagāmibhiḥ
   saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ
24 evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ
   tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva
 1 सनिग्धगम्भीरघॊषेण सयन्दनेनॊपयान परभुः
  अयॊध्यां भरतः कषिप्रं परविवेश महायशाः
 2 बिडालॊलूकचरिताम आलीननरवारणाम
  तिमिराभ्याहतां कालीम अप्रकाशां निशाम इव
 3 राहुशत्रॊः परियां पत्नीं शरिया परज्वलितप्रभाम
  गरहेणाभ्युत्थितेनैकां रॊहिणीम इव पीडिताम
 4 अल्पॊष्णक्षुब्धसलिलां घर्मॊत्तप्तविहंगमाम
  लीनमीनझषग्राहां कृशां गिरिनदीम इव
 5 विधूमाम इव हेमाभाम अध्वराग्निसमुत्थिताम
  हविरभ्युक्षितां पश्चाच छिखां विप्रलयं गताम
 6 विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम
  हतप्रवीराम आपन्नां चमूम इव महाहवे
 7 सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम
  परशान्तमारुतॊद्धूतां जलॊर्मिम इव निःस्वनाम
 8 तयक्तां यज्ञायुधैः सर्वैर अभिरूपैश च याजकैः
  सुत्याकाले विनिर्वृत्ते वेदिं गतरवाम इव
 9 गॊष्ठमध्ये सथिताम आर्ताम अचरन्तीं नवं तृणम
  गॊवृषेण परित्यक्तां गवां पत्नीम इवॊत्सुकाम
 10 परभाकरालैः सुस्निग्धैः परज्वलद्भिर इवॊत्तमैः
   वियुक्तां मणिभिर जात्यैर नवां मुक्तावलीम इव
11 सहसा चलितां सथानान महीं पुण्यक्षयाद गताम
   संहृतद्युतिविस्तारां ताराम इव दिवश चयुताम
12 पुष्पनद्धां वसन्तान्ते मत्तभ्रमरशालिनीम
   दरुतदावाग्निविप्लुष्टां कलान्तां वनलताम इव
13 संमूढनिगमां सर्वां संक्षिप्तविपणापणाम
   परच्छन्नशशिनक्षत्रां दयाम इवाम्बुधरैर वृताम
14 कषीणपानॊत्तमैर भिन्नैः शरावैर अभिसंवृताम
   हतशौण्डाम इवाकाशे पानभूमिम असंस्कृताम
15 वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम
   उपयुक्तॊदकां भग्नां परपां निपतिताम इव
16 विपुलां विततां चैव युक्तपाशां तरस्विनाम
   भूमौ बाणैर विनिष्कृत्तां पतितां जयाम इवायुधात
17 सहसा युद्धशौण्डेन हयारॊहेण वाहिताम
   निक्षिप्तभाण्डाम उत्सृष्टां किशॊरीम इव दुर्बलाम
18 परावृषि परविगाढायां परविष्टस्याभ्र मण्डलम
   परच्छन्नां नीलजीमूतैर भास्करस्य परभाम इव
19 भरतस तु रथस्थः सञ शरीमान दशरथात्मजः
   वाहयन्तं रथश्रेष्ठं सारथिं वाक्यम अब्रवीत
20 किं नु खल्व अद्य गम्भीरॊ मूर्छितॊ न निशम्यते
   यथापुरम अयॊध्यायां गीतवादित्रनिःस्वनः
21 वारुणीमदगन्धाश च माल्यगन्धश च मूर्छितः
   धूपितागरुगन्धश च न परवाति समन्ततः
22 यानप्रवरघॊषश च सनिग्धश च हयनिःस्वनः
   परमत्तगजनादश च महांश च रथनिःस्वनः
   नेदानीं शरूयते पुर्याम अस्यां रामे विवासिते
23 तरुणैश चारु वेषैश च नरैर उन्नतगामिभिः
   संपतद्भिर अयॊध्यायां न विभान्ति महापथाः
24 एवं बहुविधं जल्पन विवेश वसतिं पितुः
   तेन हीनां नरेन्द्रेण सिंहहीनां गुहाम इव


Next: Chapter 107