Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 93

 1 niviṣṭāyāṃ tu senāyām utsuko bharatas tadā
  jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan
 2 ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝr me śīghram ānaya
  iti taritam agre sa jāgama guruvatsalaḥ
 3 sumantras tv api śatughnam adūrād anvapadyata
  rāmadārśanajas tarṣo bharatasyeva tasya ca
 4 gacchann evātha bharatas tāpasālayasaṃsthitām
  bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha
 5 śālāyās tv agratas tasyā dadarśa bharatas tadā
  kāṣṭāni cāvabhagnāni puṣpāṇy avacitāni ca
 6 dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān
  mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt
 7 gacchan eva mahābāhur dyutimān bharatas tadā
  śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ
 8 manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt
  nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ
 9 uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam
  abhijñānakṛtaḥ panthā vikāle gantum icchatā
 10 idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām
   śailapārśve parikrāntam anyonyam abhigarjatām
11 yam evādhātum icchanti tāpasāḥ satataṃ vane
   tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṭavartmanaḥ
12 atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam
   āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam
13 atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ
   mandākinīm anuprāptas taṃ janaṃ cedam abravīt
14 jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ
   janendro nirjanaṃ prāpya dhin me janma sajīvitam
15 matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ
   sarān kāmān parityajya vane vasati rāghavaḥ
16 iti lokasamākruṣṭaḥ pādeṣv adya prasādayan
   rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ
17 evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ
   dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām
18 sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām
   viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare
19 śakrāyudha nikāśaiś ca kārmukair bhārasādhanaiḥ
   rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ
20 arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ
   śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva
21 mahārajatavāsobhyām asibhyāṃ ca virājitām
   rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām
22 godhāṅgulitrair āsāktaiś citraiḥ kāñcanabhūṣitaiḥ
   arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva
23 prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām
   dadarśa bharatas tatra puṇyāṃ rāmaniveśane
24 nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum
   uṭaje rāmam āsīnāṃ jaṭāmaṇḍaladhāriṇam
25 taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasaṃ
   dadarśa rāmam āsīnam abhitaḥ pāvakopamam
26 siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam
   pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam
27 upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam
   sthaṇḍile darbhasasmtīrṇe sītayā lakṣmaṇena ca
28 taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ
   abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ
29 dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā
   aśaknuvan dhārayituṃ dhairyād vacanam abravīt
30 yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum
   vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ
31 vāsobhir bahusāhasrair yo mahātmā purocitaḥ
   mṛgājine so 'yam iha pravaste dharmam ācaran
32 adhārayad yo vividhāś citrāḥ sumanasas tadā
   so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham
33 yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ
   śarīra kleśasaṃbhūtaṃ sa dharmaṃ parimārgate
34 candanena mahārheṇa yasyāṅgam upasevitam
   malena tasyāṅgam idaṃ katham āryasya sevyate
35 mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ
   dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam
36 ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ
   pādāv aprāpya rāmasya papāta bharato rudan
37 duḥkhābhitapto bharato rājaputro mahābalaḥ
   uktvāryeti sakṛd dīnaṃ punar novāca kiṃ cana
38 bāṣpāpihita kaṇṭhaś ca prekṣya rāmaṃ yaśasvinam
   āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ
39 śatrughnaś cāpi rāmasya vavande caraṇau rudan
   tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat
40 tataḥ sumantreṇa guhena caiva; samīyatū rājasutāv araṇye
   divākaraś caiva niśākaraś ca; yathāmbare śukrabṛhaspatibhyām
41 tān pārthivān vāraṇayūthapābhān; samāgatāṃs tatra mahaty araṇye
   vanaukasas te 'pi samīkṣya sarve 'py; aśrūṇy amuñcan pravihāya harṣam
 1 निविष्टायां तु सेनायाम उत्सुकॊ भरतस तदा
  जगाम भरातरं दरष्टुं शत्रुघ्नम अनुदर्शयन
 2 ऋषिं वसिष्ठं संदिश्य मातॄर मे शीघ्रम आनय
  इति तरितम अग्रे स जागम गुरुवत्सलः
 3 सुमन्त्रस तव अपि शतुघ्नम अदूराद अन्वपद्यत
  रामदार्शनजस तर्षॊ भरतस्येव तस्य च
 4 गच्छन्न एवाथ भरतस तापसालयसंस्थिताम
  भरातुः पर्णकुटीं शरीमान उटजं च ददर्श ह
 5 शालायास तव अग्रतस तस्या ददर्श भरतस तदा
  काष्टानि चावभग्नानि पुष्पाण्य अवचितानि च
 6 ददर्श च वने तस्मिन महतः संचयान कृतान
  मृगाणां महिषाणां च करीषैः शीतकारणात
 7 गच्छन एव महाबाहुर दयुतिमान भरतस तदा
  शत्रुघ्नं चाब्रवीद धृष्टस तान अमात्यांश च सर्वशः
 8 मन्ये पराप्ताः सम तं देशं भरद्वाजॊ यम अब्रवीत
  नातिदूरे हि मन्ये ऽहं नदीं मन्दाकिनीम इतः
 9 उच्चैर बद्धानि चीराणि लक्ष्मणेन भवेद अयम
  अभिज्ञानकृतः पन्था विकाले गन्तुम इच्छता
 10 इदं चॊदात्तदन्तानां कुञ्जराणां तरस्विनाम
   शैलपार्श्वे परिक्रान्तम अन्यॊन्यम अभिगर्जताम
11 यम एवाधातुम इच्छन्ति तापसाः सततं वने
   तस्यासौ दृश्यते धूमः संकुलः कृष्टवर्त्मनः
12 अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम
   आर्यं दरक्ष्यामि संहृष्टॊ महर्षिम इव राघवम
13 अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः
   मन्दाकिनीम अनुप्राप्तस तं जनं चेदम अब्रवीत
14 जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः
   जनेन्द्रॊ निर्जनं पराप्य धिन मे जन्म सजीवितम
15 मत्कृते वयसनं पराप्तॊ लॊकनाथॊ महाद्युतिः
   सरान कामान परित्यज्य वने वसति राघवः
16 इति लॊकसमाक्रुष्टः पादेष्व अद्य परसादयन
   रामस्य निपतिष्यामि सीतायाश च पुनः पुनः
17 एवं स विलपंस तस्मिन वने दशरथात्मजः
   ददर्श महतीं पुण्यां पर्णशालां मनॊरमाम
18 सालतालाश्वकर्णानां पर्णैर बहुभिर आवृताम
   विशालां मृदुभिस तीर्णां कुशैर वेदिम इवाध्वरे
19 शक्रायुध निकाशैश च कार्मुकैर भारसाधनैः
   रुक्मपृष्ठैर महासारैः शॊभितां शत्रुबाधकैः
20 अर्करश्मिप्रतीकाशैर घॊरैस तूणीगतैः शरैः
   शॊभितां दीप्तवदनैः सर्पैर भॊगवतीम इव
21 महारजतवासॊभ्याम असिभ्यां च विराजिताम
   रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शॊभिताम
22 गॊधाङ्गुलित्रैर आसाक्तैश चित्रैः काञ्चनभूषितैः
   अरिसंघैर अनाधृष्यां मृगैः सिंहगुहाम इव
23 परागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम
   ददर्श भरतस तत्र पुण्यां रामनिवेशने
24 निरीक्ष्य स मुहूर्तं तु ददर्श भरतॊ गुरुम
   उटजे रामम आसीनां जटामण्डलधारिणम
25 तं तु कृष्णाजिनधरं चीरवल्कलवाससं
   ददर्श रामम आसीनम अभितः पावकॊपमम
26 सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम
   पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम
27 उपविष्टं महाबाहुं बरह्माणम इव शाश्वतम
   सथण्डिले दर्भसस्म्तीर्णे सीतया लक्ष्मणेन च
28 तं दृष्ट्वा भरतः शरीमान दुःखमॊहपरिप्लुतः
   अभ्यधावत धर्मात्मा भरतः कैकयीसुतः
29 दृष्ट्वा च विललापार्तॊ बाष्पसंदिग्धया गिरा
   अशक्नुवन धारयितुं धैर्याद वचनम अब्रवीत
30 यः संसदि परकृतिभिर भवेद युक्त उपासितुम
   वन्यैर मृगैर उपासीनः सॊ ऽयम आस्ते ममाग्रजः
31 वासॊभिर बहुसाहस्रैर यॊ महात्मा पुरॊचितः
   मृगाजिने सॊ ऽयम इह परवस्ते धर्मम आचरन
32 अधारयद यॊ विविधाश चित्राः सुमनसस तदा
   सॊ ऽयं जटाभारम इमं सहते राघवः कथम
33 यस्य यज्ञैर यथादिष्टैर युक्तॊ धर्मस्य संचयः
   शरीर कलेशसंभूतं स धर्मं परिमार्गते
34 चन्दनेन महार्हेण यस्याङ्गम उपसेवितम
   मलेन तस्याङ्गम इदं कथम आर्यस्य सेव्यते
35 मन्निमित्तम इदं दुःखं पराप्तॊ रामः सुखॊचितः
   धिग जीवितं नृशंसस्य मम लॊकविगर्हितम
36 इत्य एवं विलपन दीनः परस्विन्नमुखपङ्कजः
   पादाव अप्राप्य रामस्य पपात भरतॊ रुदन
37 दुःखाभितप्तॊ भरतॊ राजपुत्रॊ महाबलः
   उक्त्वार्येति सकृद दीनं पुनर नॊवाच किं चन
38 बाष्पापिहित कण्ठश च परेक्ष्य रामं यशस्विनम
   आर्येत्य एवाभिसंक्रुश्य वयाहर्तुं नाशकत ततः
39 शत्रुघ्नश चापि रामस्य ववन्दे चरणौ रुदन
   ताव उभौ स समालिङ्ग्य रामॊ ऽपय अश्रूण्य अवर्तयत
40 ततः सुमन्त्रेण गुहेन चैव; समीयतू राजसुताव अरण्ये
   दिवाकरश चैव निशाकरश च; यथाम्बरे शुक्रबृहस्पतिभ्याम
41 तान पार्थिवान वारणयूथपाभान; समागतांस तत्र महत्य अरण्ये
   वनौकसस ते ऽपि समीक्ष्य सर्वे ऽपय; अश्रूण्य अमुञ्चन परविहाय हर्षम


Next: Chapter 94