Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 91

 1 susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam
  rāmas tu parisāntvyātha vacanaṃ cedam abravīt
 2 kim atra dhanuṣā kāryam asinā vā sacarmaṇā
  maheṣvāse mahāprājñe bharate svayam āgate
 3 prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati
  asmāsu manasāpy eṣa nāhitaṃ kiṃ cid ācaret
 4 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim
  īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase
 5 na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ
  ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte
 6 kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃ cid āpadi
  bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ
 7 yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase
  vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām
 8 ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ
  rājyam asmai prayaccheti bāḍham ity eva vakṣyati
 9 tathokto dharmaśīlena bhrātrā tasya hite rataḥ
  lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā
 10 vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha
   eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ
11 vanavāsam anudhyāya gṛhāya pratineṣyati
   imāṃ vāpy eśa vaidehīm atyantasukhasevinīm
12 etau tau saṃprakāśete gotravantau manoramau
   vāyuvegasamau vīra javanau turagottamau
13 sa eṣa sumahākāyaḥ kampate vāhinīmukhe
   nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ
14 avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ
   lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ
15 bharatenātha saṃdiṣṭā saṃmardo na bhaved iti
   samantāt tasya śailasya senāvāsam akalpayat
16 adhyardham ikṣvākucamūr yojanaṃ parvatasya sā
   pārśve nyaviśad āvṛtya gajavājirathākulā
17 sā citrakūṭe bharatena senā; dharmaṃ puraskṛtya vidhūya darpam
   prasādanārthaṃ raghunandanasya; virocate nītimatā praṇītā
 1 सुसंरब्धं तु सौमित्रिं लक्ष्मणं करॊधमूर्छितम
  रामस तु परिसान्त्व्याथ वचनं चेदम अब्रवीत
 2 किम अत्र धनुषा कार्यम असिना वा सचर्मणा
  महेष्वासे महाप्राज्ञे भरते सवयम आगते
 3 पराप्तकालं यद एषॊ ऽसमान भरतॊ दरष्टुम इच्छति
  अस्मासु मनसाप्य एष नाहितं किं चिद आचरेत
 4 विप्रियं कृतपूर्वं ते भरतेन कदा न किम
  ईदृशं वा भयं ते ऽदय भरतं यॊ ऽतर शङ्कसे
 5 न हि ते निष्ठुरं वाच्यॊ भरतॊ नाप्रियं वचः
  अहं हय अप्रियम उक्तः सयां भरतस्याप्रिये कृते
 6 कथं नु पुत्राः पितरं हन्युः कस्यां चिद आपदि
  भराता वा भरातरं हन्यात सौमित्रे पराणम आत्मनः
 7 यदि राज्यस्य हेतॊस तवम इमां वाचं परभाषसे
  वक्ष्यामि भरतं दृष्ट्वा राज्यम अस्मै परदीयताम
 8 उच्यमानॊ हि भरतॊ मया लक्ष्मण तत्त्वतः
  राज्यम अस्मै परयच्छेति बाढम इत्य एव वक्ष्यति
 9 तथॊक्तॊ धर्मशीलेन भरात्रा तस्य हिते रतः
  लक्ष्मणः परविवेशेव सवानि गात्राणि लज्जया
 10 वरीडितं लक्ष्मणं दृष्ट्वा राघवः परत्युवाच ह
   एष मन्ये महाबाहुर इहास्मान दरष्टुम आगतः
11 वनवासम अनुध्याय गृहाय परतिनेष्यति
   इमां वाप्य एश वैदेहीम अत्यन्तसुखसेविनीम
12 एतौ तौ संप्रकाशेते गॊत्रवन्तौ मनॊरमौ
   वायुवेगसमौ वीर जवनौ तुरगॊत्तमौ
13 स एष सुमहाकायः कम्पते वाहिनीमुखे
   नागः शत्रुंजयॊ नाम वृद्धस तातस्य धीमतः
14 अवतीर्य तु सालाग्रात तस्मात स समितिंजयः
   लक्ष्मणः पराञ्जलिर भूत्वा तस्थौ रामस्य पार्श्वतः
15 भरतेनाथ संदिष्टा संमर्दॊ न भवेद इति
   समन्तात तस्य शैलस्य सेनावासम अकल्पयत
16 अध्यर्धम इक्ष्वाकुचमूर यॊजनं पर्वतस्य सा
   पार्श्वे नयविशद आवृत्य गजवाजिरथाकुला
17 सा चित्रकूटे भरतेन सेना; धर्मं पुरस्कृत्य विधूय दर्पम
   परसादनार्थं रघुनन्दनस्य; विरॊचते नीतिमता परणीता


Next: Chapter 92