Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 89

 1 atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ
  adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm
 2 abravīc ca varārohāṃ cārucandranibhānanām
  videharājasya sutāṃ rāmo rājīvalocanaḥ
 3 vicitrapulināṃ ramyāṃ haṃsasārasasevitām
  kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm
 4 nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ
  rājantīṃ rājarājasya nalinīm iva sarvataḥ
 5 mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam
  tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me
 6 jaṭājinadharāḥ kāle valkalottaravāsasaḥ
  ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye
 7 ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ
  ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ
 8 mārutoddhūta śikharaiḥ pranṛtta iva parvataḥ
  pādapaiḥ patrapuṣpāṇi sṛjadbhir abhito nadīm
 9 kac cin maṇinikāśodāṃ kac cit pulinaśālinīm
  kac cit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm
 10 nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān
   poplūyamānān aparān paśya tvaṃ jalamadhyagān
11 tāṃś cātivalgu vacaso rathāṅgāhvayanā dvijāḥ
   adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ
12 darśanaṃ citrakūṭasya mandākinyāś ca śobhane
   adhikaṃ puravāsāc ca manye ca tava darśanāt
13 vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ
   nityavikṣobhita jalāṃ vihāhasva mayā saha
14 sakhīvac ca vigāhasva sīte mandakinīm imām
   kamalāny avamajjantī puṣkarāṇi ca bhāmini
15 tvaṃ paurajanavad vyālān ayodhyām iva parvatam
   manyasva vanite nityaṃ sarayūvad imāṃ nadīm
16 lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ
   tvaṃ cānukūlā vaidehi prītiṃ janayatho mama
17 upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ
   nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha
18 imāṃ hi ramyāṃ gajayūthalolitāṃ; nipītatoyāṃ gajasiṃhavānaraiḥ
   supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ; na so 'sti yaḥ syān na gatakramaḥ sukhī
19 itīva rāmo bahusaṃgataṃ vacaḥ; priyā sahāyaḥ saritaṃ prati bruvan
   cacāra ramyaṃ nayanāñjanaprabhaṃ; sa citrakūṭaṃ raghuvaṃśavardhanaḥ
 1 अथ शैलाद विनिष्क्रम्य मैथिलीं कॊसलेश्वरः
  अदर्शयच छुभजलां रम्यां मन्दाकिनीं नदीम
 2 अब्रवीच च वरारॊहां चारुचन्द्रनिभाननाम
  विदेहराजस्य सुतां रामॊ राजीवलॊचनः
 3 विचित्रपुलिनां रम्यां हंससारससेविताम
  कुसुमैर उपसंपन्नां पश्य मन्दाकिनीं नदीम
 4 नानाविधैस तीररुहैर वृतां पुष्पफलद्रुमैः
  राजन्तीं राजराजस्य नलिनीम इव सर्वतः
 5 मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम
  तीर्थानि रमणीयानि रतिं संजनयन्ति मे
 6 जटाजिनधराः काले वल्कलॊत्तरवाससः
  ऋषयस तव अवगाहन्ते नदीं मन्दाकिनीं परिये
 7 आदित्यम उपतिष्ठन्ते नियमाद ऊर्ध्वबाहवः
  एते ऽपरे विशालाक्षि मुनयः संशितव्रताः
 8 मारुतॊद्धूत शिखरैः परनृत्त इव पर्वतः
  पादपैः पत्रपुष्पाणि सृजद्भिर अभितॊ नदीम
 9 कच चिन मणिनिकाशॊदां कच चित पुलिनशालिनीम
  कच चित सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम
 10 निर्धूतान वायुना पश्य विततान पुष्पसंचयान
   पॊप्लूयमानान अपरान पश्य तवं जलमध्यगान
11 तांश चातिवल्गु वचसॊ रथाङ्गाह्वयना दविजाः
   अधिरॊहन्ति कल्याणि निष्कूजन्तः शुभा गिरः
12 दर्शनं चित्रकूटस्य मन्दाकिन्याश च शॊभने
   अधिकं पुरवासाच च मन्ये च तव दर्शनात
13 विधूतकलुषैः सिद्धैस तपॊदमशमान्वितैः
   नित्यविक्षॊभित जलां विहाहस्व मया सह
14 सखीवच च विगाहस्व सीते मन्दकिनीम इमाम
   कमलान्य अवमज्जन्ती पुष्कराणि च भामिनि
15 तवं पौरजनवद वयालान अयॊध्याम इव पर्वतम
   मन्यस्व वनिते नित्यं सरयूवद इमां नदीम
16 लक्ष्मणश चैव धर्मात्मा मन्निदेशे वयवस्थितः
   तवं चानुकूला वैदेहि परीतिं जनयथॊ मम
17 उपस्पृशंस तरिषवणं मधुमूलफलाशनः
   नायॊध्यायै न राज्याय सपृहये ऽदय तवया सह
18 इमां हि रम्यां गजयूथलॊलितां; निपीततॊयां गजसिंहवानरैः
   सुपुष्पितैः पुष्पधरैर अलंकृतां; न सॊ ऽसति यः सयान न गतक्रमः सुखी
19 इतीव रामॊ बहुसंगतं वचः; परिया सहायः सरितं परति बरुवन
   चचार रम्यं नयनाञ्जनप्रभं; स चित्रकूटं रघुवंशवर्धनः


Next: Chapter 90