Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 87

 1 tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ
  arditā yūthapā mattāḥ sayūthāḥ saṃpradudruvuḥ
 2 ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ
  dṛśyante vanarājīṣu giriṣv api nadīṣu ca
 3 sa saṃpratasthe dharmātmā prīto daśarathātmajaḥ
  vṛto mahatyā nādinyā senayā caturaṅgayā
 4 sāgaraughanibhā senā bharatasya mahātmanaḥ
  mahīṃ saṃchādayām āsa prāvṛṣi dyām ivāmbudaḥ
 5 turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ
  anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ
 6 sa yātvā dūram adhvānaṃ supariśrānta vāhanaḥ
  uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam
 7 yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā
  vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt
 8 ayaṃ giriś citrakūṭas tathā mandākinī nadī
  etat prakāśate dūrān nīlameghanibhaṃ vanam
 9 gireḥ sānūni ramyāṇi citrakūṭasya saṃprati
  vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ
 10 muñcanti kusumāny ete nagāḥ parvatasānuṣu
   nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ
11 kinnarācaritoddeśaṃ paśya śatrughna parvatam
   hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram
12 ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ
   vāyupraviddhāḥ śaradi megharājya ivāmbare
13 kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī
   meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ
14 niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam
   ayodhyeva janākīrṇā saṃprati pratibhāti mā
15 khurair udīrito reṇur divaṃ pracchādya tiṣṭhati
   taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam
16 syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān
   etān saṃpatataḥ śīghraṃ paśya śatrughna kānane
17 etān vitrāsitān paśya barhiṇaḥ priyadarśanān
   etam āviśataḥ śailam adhivāsaṃ patatriṇām
18 atimātram ayaṃ deśo manojñaḥ pratibhāti mā
   tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā
19 mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane
   manojña rūpā lakṣyante kusumair iva citritaḥ
20 sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam
   yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau
21 bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ
   viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ
22 te samālokya dhūmāgram ūcur bharatam āgatāḥ
   nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau
23 atha nātra naravyāghrau rājaputrau paraṃtapau
   anye rāmopamāḥ santi vyaktam atra tapasvinaḥ
24 tac chrutvā bharatas teṣāṃ vacanaṃ sādhu saṃmatam
   sainyān uvāca sarvāṃs tān amitrabalamardanaḥ
25 yat tā bhavantas tiṣṭhantu neto gantavyam agrataḥ
   aham eva gamiṣyāmi sumantro gurur eva ca
26 evam uktās tataḥ sarve tatra tasthuḥ samantataḥ
   bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhat
27 vyavasthitā yā bharatena sā camūr; nirīkṣamāṇāpi ca dhūmam agrataḥ
   babhūva hṛṣṭā nacireṇa jānatī; priyasya rāmasya samāgamaṃ tadā
 1 तया महत्या यायिन्या धवजिन्या वनवासिनः
  अर्दिता यूथपा मत्ताः सयूथाः संप्रदुद्रुवुः
 2 ऋक्षाः पृषतसंघाश च रुरवश च समन्ततः
  दृश्यन्ते वनराजीषु गिरिष्व अपि नदीषु च
 3 स संप्रतस्थे धर्मात्मा परीतॊ दशरथात्मजः
  वृतॊ महत्या नादिन्या सेनया चतुरङ्गया
 4 सागरौघनिभा सेना भरतस्य महात्मनः
  महीं संछादयाम आस परावृषि दयाम इवाम्बुदः
 5 तुरंगौघैर अवतता वारणैश च महाजवैः
  अनालक्ष्या चिरं कालं तस्मिन काले बभूव भूः
 6 स यात्वा दूरम अध्वानं सुपरिश्रान्त वाहनः
  उवाच भरतः शरीमान वसिष्ठं मन्त्रिणां वरम
 7 यादृशं लक्ष्यते रूपं यथा चैव शरुतं मया
  वयक्तं पराप्ताः सम तं देशं भरद्वाजॊ यम अब्रवीत
 8 अयं गिरिश चित्रकूटस तथा मन्दाकिनी नदी
  एतत परकाशते दूरान नीलमेघनिभं वनम
 9 गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रति
  वारणैर अवमृद्यन्ते मामकैः पर्वतॊपमैः
 10 मुञ्चन्ति कुसुमान्य एते नगाः पर्वतसानुषु
   नीला इवातपापाये तॊयं तॊयधरा घनाः
11 किन्नराचरितॊद्देशं पश्य शत्रुघ्न पर्वतम
   हयैः समन्ताद आकीर्णं मकरैर इव सागरम
12 एते मृगगणा भान्ति शीघ्रवेगाः परचॊदिताः
   वायुप्रविद्धाः शरदि मेघराज्य इवाम्बरे
13 कुर्वन्ति कुसुमापीडाञ शिरःसु सुरभीन अमी
   मेघप्रकाशैः फलकैर दाक्षिणात्या यथा नराः
14 निष्कूजम इव भूत्वेदं वनं घॊरप्रदर्शनम
   अयॊध्येव जनाकीर्णा संप्रति परतिभाति मा
15 खुरैर उदीरितॊ रेणुर दिवं परच्छाद्य तिष्ठति
   तं वहत्य अनिलः शीघ्रं कुर्वन्न इव मम परियम
16 सयन्दनांस तुरगॊपेतान सूतमुख्यैर अधिष्ठितान
   एतान संपततः शीघ्रं पश्य शत्रुघ्न कानने
17 एतान वित्रासितान पश्य बर्हिणः परियदर्शनान
   एतम आविशतः शैलम अधिवासं पतत्रिणाम
18 अतिमात्रम अयं देशॊ मनॊज्ञः परतिभाति मा
   तापसानां निवासॊ ऽयं वयक्तं सवर्गपथॊ यथा
19 मृगा मृगीभिः सहिता बहवः पृषता वने
   मनॊज्ञ रूपा लक्ष्यन्ते कुसुमैर इव चित्रितः
20 साधु सैन्याः परतिष्ठन्तां विचिन्वन्तु च काननम
   यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ
21 भरतस्य वचः शरुत्वा पुरुषाः शस्त्रपाणयः
   विविशुस तद वनं शूरा धूमं च ददृशुस ततः
22 ते समालॊक्य धूमाग्रम ऊचुर भरतम आगताः
   नामनुष्ये भवत्य अग्निर वयक्तम अत्रैव राघवौ
23 अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ
   अन्ये रामॊपमाः सन्ति वयक्तम अत्र तपस्विनः
24 तच छरुत्वा भरतस तेषां वचनं साधु संमतम
   सैन्यान उवाच सर्वांस तान अमित्रबलमर्दनः
25 यत ता भवन्तस तिष्ठन्तु नेतॊ गन्तव्यम अग्रतः
   अहम एव गमिष्यामि सुमन्त्रॊ गुरुर एव च
26 एवम उक्तास ततः सर्वे तत्र तस्थुः समन्ततः
   भरतॊ यत्र धूमाग्रं तत्र दृष्टिं समादधत
27 वयवस्थिता या भरतेन सा चमूर; निरीक्षमाणापि च धूमम अग्रतः
   बभूव हृष्टा नचिरेण जानती; परियस्य रामस्य समागमं तदा


Next: Chapter 88