Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 84

 1 bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ
  balaṃ sarvam avasthāpya jagāma saha mantribhiḥ
 2 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ
  vasāno vāsasī kṣaume purodhāya purohitam
 3 tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ
  mantriṇas tān avasthāpya jagāmānu purohitam
 4 vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ
  saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan
 5 samāgamya vasiṣṭhena bharatenābhivāditaḥ
  abudhyata mahātejāḥ sutaṃ daśarathasya tam
 6 tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca
  ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule
 7 ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu
  jānan daśarathaṃ vṛttaṃ na rājānam udāharat
 8 vasiṣṭho bharataś cainaṃ papracchatur anāmayam
  śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu
 9 tatheti ca pratijñāya bharadvājo mahātapāḥ
  bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt
 10 kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ
   etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ
11 suṣuve yama mitraghnaṃ kausalyānandavardhanam
   bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam
12 niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ
   vanavāsī bhavetīha samāḥ kila caturdaśa
13 kac cin na tasyāpāpasya pāpaṃ kartum ihecchasi
   akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca
14 evam ukto bharadvājaṃ bharataḥ pratyuvāca ha
   paryaśru nayano duḥkhād vācā saṃsajjamānayā
15 hato 'smi yadi mām evaṃ bhagavān api manyate
   matto na doṣam āśaṅker naivaṃ mām anuśādhi hi
16 aṃś caitad iṣṭaṃ mātā me yad avocan madantare
   nāham etena tuṣṭaś ca na tad vacanam ādade
17 ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ
   pratinetum ayodhyāṃ ca pādau tasyābhivanditum
18 tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi
   śaṃsa me bhagavan rāmaḥ kva saṃprati mahīpatiḥ
19 uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ
   tvayy etat puruṣavyāghraṃ yuktaṃ rāghavavaṃśaje
   guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā
20 jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti
   apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan
21 asau vasati te bhrātā citrakūṭe mahāgirau
   śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ
   etaṃ me kuru suprājña kāmaṃ kāmārthakovida
22 tatas tathety evam udāradarśanaḥ; pratītarūpo bharato 'bravīd vacaḥ
   cakāra buddhiṃ ca tadā mahāśrame; niśānivāsāya narādhipātmajaḥ
 1 भरद्वाजाश्रमं दृष्ट्वा करॊशाद एव नरर्षभः
  बलं सर्वम अवस्थाप्य जगाम सह मन्त्रिभिः
 2 पद्भ्याम एव हि धर्मज्ञॊ नयस्तशस्त्रपरिच्छदः
  वसानॊ वाससी कषौमे पुरॊधाय पुरॊहितम
 3 ततः संदर्शने तस्य भरद्वाजस्य राघवः
  मन्त्रिणस तान अवस्थाप्य जगामानु पुरॊहितम
 4 वसिष्ठम अथ दृष्ट्वैव भरद्वाजॊ महातपाः
  संचचालासनात तूर्णं शिष्यान अर्घ्यम इति बरुवन
 5 समागम्य वसिष्ठेन भरतेनाभिवादितः
  अबुध्यत महातेजाः सुतं दशरथस्य तम
 6 ताभ्याम अर्घ्यं च पाद्यं च दत्त्वा पश्चात फलानि च
  आनुपूर्व्याच च धर्मज्ञः पप्रच्छ कुशलं कुले
 7 अयॊध्यायां बले कॊशे मित्रेष्व अपि च मन्त्रिषु
  जानन दशरथं वृत्तं न राजानम उदाहरत
 8 वसिष्ठॊ भरतश चैनं पप्रच्छतुर अनामयम
  शरीरे ऽगनिषु वृक्षेषु शिष्येषु मृगपक्षिषु
 9 तथेति च परतिज्ञाय भरद्वाजॊ महातपाः
  भरतं परत्युवाचेदं राघवस्नेहबन्धनात
 10 किम इहागमने कार्यं तव राज्यं परशासतः
   एतद आचक्ष्व मे सर्वं न हि मे शुध्यते मनः
11 सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम
   भरात्रा सह सभार्यॊ यश चिरं परव्राजितॊ वनम
12 नियुक्तः सत्रीनियुक्तेन पित्रा यॊ ऽसौ महायशाः
   वनवासी भवेतीह समाः किल चतुर्दश
13 कच चिन न तस्यापापस्य पापं कर्तुम इहेच्छसि
   अकण्टकं भॊक्तुमना राज्यं तस्यानुजस्य च
14 एवम उक्तॊ भरद्वाजं भरतः परत्युवाच ह
   पर्यश्रु नयनॊ दुःखाद वाचा संसज्जमानया
15 हतॊ ऽसमि यदि माम एवं भगवान अपि मन्यते
   मत्तॊ न दॊषम आशङ्केर नैवं माम अनुशाधि हि
16 अंश चैतद इष्टं माता मे यद अवॊचन मदन्तरे
   नाहम एतेन तुष्टश च न तद वचनम आददे
17 अहं तु तं नरव्याघ्रम उपयातः परसादकः
   परतिनेतुम अयॊध्यां च पादौ तस्याभिवन्दितुम
18 तवं माम एवं गतं मत्वा परसादं कर्तुम अर्हसि
   शंस मे भगवन रामः कव संप्रति महीपतिः
19 उवाच तं भरद्वाजः परसादाद भरतं वचः
   तवय्य एतत पुरुषव्याघ्रं युक्तं राघववंशजे
   गुरुवृत्तिर दमश चैव साधूनां चानुयायिता
20 जाने चैतन मनःस्थं ते दृढीकरणम अस्त्व इति
   अपृच्छं तवां तवात्यर्थं कीर्तिं समभिवर्धयन
21 असौ वसति ते भराता चित्रकूटे महागिरौ
   शवस तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः
   एतं मे कुरु सुप्राज्ञ कामं कामार्थकॊविद
22 ततस तथेत्य एवम उदारदर्शनः; परतीतरूपॊ भरतॊ ऽबरवीद वचः
   चकार बुद्धिं च तदा महाश्रमे; निशानिवासाय नराधिपात्मजः


Next: Chapter 85