Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 82

 1 tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ
  iṅgudīmūlam āgamya rāmaśayyām avekṣya tām
 2 abravīj jananīḥ sarvā iha tena mahātmanā
  śarvarī śayitā bhūmāv idam asya vimarditam
 3 mahābhāgakulīnena mahābhāgena dhīmatā
  jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati
 4 ajinottarasaṃstīrṇe varāstaraṇasaṃcaye
  śayitvā puruṣavyāghraḥ kathaṃ śete mahītale
 5 prāsādāgra vimāneṣu valabhīṣu ca sarvadā
  haimarājatabhaumeṣu varāstaraṇaśāliṣu
 6 puṣpasaṃcayacitreṣu candanāgarugandhiṣu
  pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca
 7 gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ
  mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ
 8 bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ
  gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ
 9 aśraddheyam idaṃ loke na satyaṃ pratibhāti mā
  muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ
 10 na nūnaṃ daivataṃ kiṃ cit kālena balavattaram
   yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ
11 videharājasya sutā sītā ca priyadarśanā
   dayitā śayitā bhūmau snuṣā daśarathasya ca
12 iyaṃ śayyā mama bhrātur idaṃ hi parivartitam
   sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam
13 manye sābharaṇā suptā sītāsmiñ śayane tadā
   tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ
14 uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā
   tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ
15 manye bhartuḥ sukhā śayyā yena bālā tapasvinī
   sukumārī satī duḥkhaṃ na vijānāti maithilī
16 sārvabhauma kule jātaḥ sarvalokasukhāvahaḥ
   sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam
17 katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ
   sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ
18 siddhārthā khalu vaidehī patiṃ yānugatā vanam
   vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā
19 akarṇadhārā pṛthivī śūnyeva pratibhāti mā
   gate daśarathe svarge rāme cāraṇyam āśrite
20 na ca prārthayate kaś cin manasāpi vasuṃdharām
   vane 'pi vasatas tasya bāhuvīryābhirakṣitām
21 śūnyasaṃvaraṇārakṣām ayantritahayadvipām
   apāvṛtapuradvārāṃ rājadhānīm arakṣitām
22 aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām
   śatravo nābhimanyante bhakṣyān viṣakṛtān iva
23 adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā
   phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan
24 tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane
   taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati
25 vasantaṃ bhrātur arthāya śatrughno mānuvatsyati
   lakṣmaṇena saha tv āryo ayodhyāṃ pālayiṣyati
26 abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ
   api me devatāḥ kuryur imaṃ satyaṃ manoratham
27 prasādyamānaḥ śirasā mayā svayaṃ; bahuprakāraṃ yadi na prapatsyate
   tato 'nuvatsyāmi cirāya rāghavaṃ; vane vasan nārhati mām upekṣitum
 1 तच छरुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः
  इङ्गुदीमूलम आगम्य रामशय्याम अवेक्ष्य ताम
 2 अब्रवीज जननीः सर्वा इह तेन महात्मना
  शर्वरी शयिता भूमाव इदम अस्य विमर्दितम
 3 महाभागकुलीनेन महाभागेन धीमता
  जातॊ दशरथेनॊर्व्यां न रामः सवप्तुम अर्हति
 4 अजिनॊत्तरसंस्तीर्णे वरास्तरणसंचये
  शयित्वा पुरुषव्याघ्रः कथं शेते महीतले
 5 परासादाग्र विमानेषु वलभीषु च सर्वदा
  हैमराजतभौमेषु वरास्तरणशालिषु
 6 पुष्पसंचयचित्रेषु चन्दनागरुगन्धिषु
  पाण्डुराभ्रप्रकाशेषु शुकसंघरुतेषु च
 7 गीतवादित्रनिर्घॊषैर वराभरणनिःस्वनैः
  मृदङ्गवरशब्दैश च सततं परतिबॊधितः
 8 बन्दिभिर वन्दितः काले बहुभिः सूतमागधैः
  गाथाभिर अनुरूपाभिः सतुतिभिश च परंतपः
 9 अश्रद्धेयम इदं लॊके न सत्यं परतिभाति मा
  मुह्यते खलु मे भावः सवप्नॊ ऽयम इति मे मतिः
 10 न नूनं दैवतं किं चित कालेन बलवत्तरम
   यत्र दाशरथी रामॊ भूमाव एवं शयीत सः
11 विदेहराजस्य सुता सीता च परियदर्शना
   दयिता शयिता भूमौ सनुषा दशरथस्य च
12 इयं शय्या मम भरातुर इदं हि परिवर्तितम
   सथण्डिले कठिने सर्वं गात्रैर विमृदितं तृणम
13 मन्ये साभरणा सुप्ता सीतास्मिञ शयने तदा
   तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः
14 उत्तरीयम इहासक्तं सुव्यक्तं सीतया तदा
   तथा हय एते परकाशन्ते सक्ताः कौशेयतन्तवः
15 मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी
   सुकुमारी सती दुःखं न विजानाति मैथिली
16 सार्वभौम कुले जातः सर्वलॊकसुखावहः
   सर्वलॊकप्रियस तयक्त्वा राज्यं परियम अनुत्तमम
17 कथम इन्दीवरश्यामॊ रक्ताक्षः परियदर्शनः
   सुखभागी च दुःखार्हः शयितॊ भुवि राघवः
18 सिद्धार्था खलु वैदेही पतिं यानुगता वनम
   वयं संशयिताः सर्वे हीनास तेन महात्मना
19 अकर्णधारा पृथिवी शून्येव परतिभाति मा
   गते दशरथे सवर्गे रामे चारण्यम आश्रिते
20 न च परार्थयते कश चिन मनसापि वसुंधराम
   वने ऽपि वसतस तस्य बाहुवीर्याभिरक्षिताम
21 शून्यसंवरणारक्षाम अयन्त्रितहयद्विपाम
   अपावृतपुरद्वारां राजधानीम अरक्षिताम
22 अप्रहृष्टबलां नयूनां विषमस्थाम अनावृताम
   शत्रवॊ नाभिमन्यन्ते भक्ष्यान विषकृतान इव
23 अद्य परभृति भूमौ तु शयिष्ये ऽहं तृणेषु वा
   फलमूलाशनॊ नित्यं जटाचीराणि धारयन
24 तस्यार्थम उत्तरं कालं निवत्स्यामि सुखं वने
   तं परतिश्रवम आमुच्य नास्य मिथ्या भविष्यति
25 वसन्तं भरातुर अर्थाय शत्रुघ्नॊ मानुवत्स्यति
   लक्ष्मणेन सह तव आर्यॊ अयॊध्यां पालयिष्यति
26 अभिषेक्ष्यन्ति काकुत्स्थम अयॊध्यायां दविजातयः
   अपि मे देवताः कुर्युर इमं सत्यं मनॊरथम
27 परसाद्यमानः शिरसा मया सवयं; बहुप्रकारं यदि न परपत्स्यते
   ततॊ ऽनुवत्स्यामि चिराय राघवं; वने वसन नार्हति माम उपेक्षितुम


Next: Chapter 83