Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 76

 1 tām āryagaṇasaṃpūrṇāṃ bharataḥ pragrahāṃ sabhām
  dadarśa buddhisaṃpannaḥ pūrṇacandrāṃ niśām iva
 2 āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā
  adṛśyata ghanāpāye pūrṇacandreva śarvarī
 3 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit
  idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt
 4 tāta rājā daśarathaḥ svargato dharmam ācaran
  dhana dhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava
 5 rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran
  nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ
 6 pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam
  tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya
 7 udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ
  koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te
 8 tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ
  jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā
 9 sa bāṣpakalayā vācā kalahaṃsasvaro yuvā
  vilalāpa sabhāmadhye jagarhe ca purohitam
 10 caritabrahmacaryasya vidyā snātasya dhīmataḥ
   dharme prayatamānasya ko rājyaṃ madvidho haret
11 kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ
   rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi
12 jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ
   labdhum arhati kākutstho rājyaṃ daśaratho yathā
13 anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi
   ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ
14 yad dhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye
   ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ
15 rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ
   trayāṇām api lokānāṃ rāghavo rājyam arhati
16 tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ
   harṣān mumucur aśrūṇi rāme nihitacetasaḥ
17 yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt
   vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā
18 sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt
   samakṣam ārya miśrāṇāṃ sādhūnāṃ guṇavartinām
19 evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ
   samīpastham uvācedaṃ sumantraṃ mantrakovidam
20 tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt
   yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya
21 evam uktaḥ sumantras tu bharatena mahātmanā
   prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat
22 tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca
   śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane
23 tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhegṛhe
   yātrā gamanam ājñāya tvarayanti sma harṣitāḥ
24 te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ
   saha yodhair balādhyakṣā balaṃ sarvam acodayan
25 sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau
   rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt
26 bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ
   rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ
27 sa rāghavaḥ satyadhṛtiḥ pratāpavān; bruvan suyuktaṃ dṛḍhasatyavikramaḥ
   guruṃ mahāraṇyagataṃ yaśasvinaṃ; prasādayiṣyan bharato 'bravīt tadā
28 tūṇa samutthāya sumantra gaccha; balasya yogāya balapradhānān
   ānetum icchāmi hi taṃ vanasthaṃ; prasādya rāmaṃ jagato hitāya
29 sa sūtaputro bharatena samyag; ājñāpitaḥ saṃparipūrṇakāmaḥ
   śaśāsa sarvān prakṛtipradhānān; balasya mukhyāṃś ca suhṛjjanaṃ ca
30 tataḥ samutthāya kule kule te; rājanyavaiśyā vṛṣalāś ca viprāḥ
   ayūyujann uṣṭrarathān kharāṃś ca; nāgān hayāṃś caiva kulaprasūtān
 1 ताम आर्यगणसंपूर्णां भरतः परग्रहां सभाम
  ददर्श बुद्धिसंपन्नः पूर्णचन्द्रां निशाम इव
 2 आसनानि यथान्यायम आर्याणां विशतां तदा
  अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी
 3 राज्ञस तु परकृतीः सर्वाः समग्राः परेक्ष्य धर्मवित
  इदं पुरॊहितॊ वाक्यं भरतं मृदु चाब्रवीत
 4 तात राजा दशरथः सवर्गतॊ धर्मम आचरन
  धन धान्यवतीं सफीतां परदाय पृथिवीं तव
 5 रामस तथा सत्यधृतिः सतां धर्मम अनुस्मरन
  नाजहात पितुर आदेशं शशी जयॊत्स्नाम इवॊदितः
 6 पित्रा भरात्रा च ते दत्तं राज्यं निहतकण्टकम
  तद भुङ्क्ष्व मुदितामात्यः कषिप्रम एवाभिषेचय
 7 उदीच्याश च परतीच्याश च दाक्षिणात्याश च केवलाः
  कॊट्यापरान्ताः सामुद्रा रत्नान्य अभिहरन्तु ते
 8 तच छरुत्वा भरतॊ वाक्यं शॊकेनाभिपरिप्लुतः
  जगाम मनसा रामं धर्मज्ञॊ धर्मकाङ्क्षया
 9 स बाष्पकलया वाचा कलहंसस्वरॊ युवा
  विललाप सभामध्ये जगर्हे च पुरॊहितम
 10 चरितब्रह्मचर्यस्य विद्या सनातस्य धीमतः
   धर्मे परयतमानस्य कॊ राज्यं मद्विधॊ हरेत
11 कथं दशरथाज जातॊ भवेद राज्यापहारकः
   राज्यं चाहं च रामस्य धर्मं वक्तुम इहार्हसि
12 जयेष्ठः शरेष्ठश च धर्मात्मा दिलीपनहुषॊपमः
   लब्धुम अर्हति काकुत्स्थॊ राज्यं दशरथॊ यथा
13 अनार्यजुष्टम अस्वर्ग्यं कुर्यां पापम अहं यदि
   इक्ष्वाकूणाम अहं लॊके भवेयं कुलपांसनः
14 यद धि मात्रा कृतं पापं नाहं तद अभिरॊचये
   इहस्थॊ वनदुर्गस्थं नमस्यामि कृताञ्जलिः
15 रामम एवानुगच्छामि स राजा दविपदां वरः
   तरयाणाम अपि लॊकानां राघवॊ राज्यम अर्हति
16 तद वाक्यं धर्मसंयुक्तं शरुत्वा सर्वे सभासदः
   हर्षान मुमुचुर अश्रूणि रामे निहितचेतसः
17 यदि तव आर्यं न शक्ष्यामि विनिवर्तयितुं वनात
   वने तत्रैव वत्स्यामि यथार्यॊ लक्ष्मणस तथा
18 सर्वॊपायं तु वर्तिष्ये विनिवर्तयितुं बलात
   समक्षम आर्य मिश्राणां साधूनां गुणवर्तिनाम
19 एवम उक्त्वा तु धर्मात्मा भरतॊ भरातृवत्सलः
   समीपस्थम उवाचेदं सुमन्त्रं मन्त्रकॊविदम
20 तूर्णम उत्थाय गच्छ तवं सुमन्त्र मम शासनात
   यात्राम आज्ञापय कषिप्रं बलं चैव समानय
21 एवम उक्तः सुमन्त्रस तु भरतेन महात्मना
   परहृष्टः सॊ ऽदिशत सर्वं यथा संदिष्टम इष्टवत
22 ताः परहृष्टाः परकृतयॊ बलाध्यक्षा बलस्य च
   शरुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने
23 ततॊ यॊधाङ्गनाः सर्वा भर्तॄन सर्वान गृहेगृहे
   यात्रा गमनम आज्ञाय तवरयन्ति सम हर्षिताः
24 ते हयैर गॊरथैः शीघ्रैः सयन्दनैश च मनॊजवैः
   सह यॊधैर बलाध्यक्षा बलं सर्वम अचॊदयन
25 सज्जं तु तद बलं दृष्ट्वा भरतॊ गुरुसंनिधौ
   रथं मे तवरयस्वेति सुमन्त्रं पार्श्वतॊ ऽबरवीत
26 भरतस्य तु तस्याज्ञां परतिगृह्य परहर्षितः
   रथं गृहीत्वा परययौ युक्तं परमवाजिभिः
27 स राघवः सत्यधृतिः परतापवान; बरुवन सुयुक्तं दृढसत्यविक्रमः
   गुरुं महारण्यगतं यशस्विनं; परसादयिष्यन भरतॊ ऽबरवीत तदा
28 तूण समुत्थाय सुमन्त्र गच्छ; बलस्य यॊगाय बलप्रधानान
   आनेतुम इच्छामि हि तं वनस्थं; परसाद्य रामं जगतॊ हिताय
29 स सूतपुत्रॊ भरतेन सम्यग; आज्ञापितः संपरिपूर्णकामः
   शशास सर्वान परकृतिप्रधानान; बलस्य मुख्यांश च सुहृज्जनं च
30 ततः समुत्थाय कुले कुले ते; राजन्यवैश्या वृषलाश च विप्राः
   अयूयुजन्न उष्ट्ररथान खरांश च; नागान हयांश चैव कुलप्रसूतान


Next: Chapter 77