Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 71

 1 tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ
  dvādaśe 'hani saṃprāpte śrāddhakarmāṇy akārayat
 2 brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam
  bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā
 3 dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca
  brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam
 4 tataḥ prabhātasamaye divase 'tha trayodaśe
  vilalāpa mahābāhur bharataḥ śokamūrchitaḥ
 5 śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ
  citāmūle pitur vākyam idam āha suduḥkhitaḥ
 6 tāta yasmin niṣṛṣṭo 'haṃ tvayā bhrātari rāghave
  tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā
 7 yathāgatir anāthāyāḥ putraḥ pravrājito vanam
  tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa
 8 dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam
  pituḥ śarīra nirvāṇaṃ niṣṭanan viṣasāda ha
 9 sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale
  utthāpyamānaḥ śakrasya yantra dhvaja iva cyutaḥ
 10 abhipetus tataḥ sarve tasyāmātyāḥ śucivratam
   antakāle nipatitaṃ yayātim ṛṣayo yathā
11 śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam
   visaṃjño nyapatad bhūmau bhūmipālam anusmaran
12 unmatta iva niścetā vilalāpa suduḥkhitaḥ
   smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā
13 mantharā prabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ
   varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ
14 sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā
   kva tāta bharataṃ hitvā vilapantaṃ gato bhavān
15 nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca
   pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati
16 avadāraṇa kāle tu pṛthivī nāvadīryate
   vihīnā yā tvayā rājñā dharmajñena mahātmanā
17 pitari svargam āpanne rāme cāraṇyam āśrite
   kiṃ me jīvita sāmarthyaṃ pravekṣyāmi hutāśanam
18 hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām
   ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam
19 tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat
   bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ
20 tato viṣaṇṇau śrāntau ca śatrughna bharatāv ubhau
   dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau
21 tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ
   vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha
22 trīṇi dvandvāni bhūteṣu pravṛttāny aviśeṣataḥ
   teṣu cāparihāryeṣu naivaṃ bhavitum arhati
23 sumantraś cāpi śatrughnam utthāpyābhiprasādya ca
   śrāvayām āsa tattvajñaḥ sarvabhūtabhavābhavau
24 utthitau tau naravyāghrau prakāśete yaśasvinau
   varṣātapapariklinnau pṛthag indradhvajāv iva
25 aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau
   amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ
 1 ततॊ दशाहे ऽतिगते कृतशौचॊ नृपात्मजः
  दवादशे ऽहनि संप्राप्ते शराद्धकर्माण्य अकारयत
 2 बराह्मणेभ्यॊ ददौ रत्नं धनम अन्नं च पुष्कलम
  बास्तिकं बहुशुक्लं च गाश चापि शतशस तथा
 3 दासीदासं च यानं च वेश्मानि सुमहान्ति च
  बराह्मणेभ्यॊ ददौ पुत्रॊ राज्ञस तस्यौर्ध्वदैहिकम
 4 ततः परभातसमये दिवसे ऽथ तरयॊदशे
  विललाप महाबाहुर भरतः शॊकमूर्छितः
 5 शब्दापिहितकण्ठश च शॊधनार्थम उपागतः
  चितामूले पितुर वाक्यम इदम आह सुदुःखितः
 6 तात यस्मिन निषृष्टॊ ऽहं तवया भरातरि राघवे
  तस्मिन वनं परव्रजिते शून्ये तयक्तॊ ऽसम्य अहं तवया
 7 यथागतिर अनाथायाः पुत्रः परव्राजितॊ वनम
  ताम अम्बां तात कौसल्यां तयक्त्वा तवं कव गतॊ नृप
 8 दृष्ट्वा भस्मारुणं तच च दग्धास्थिस्थानमण्डलम
  पितुः शरीर निर्वाणं निष्टनन विषसाद ह
 9 स तु दृष्ट्वा रुदन दीनः पपात धरणीतले
  उत्थाप्यमानः शक्रस्य यन्त्र धवज इव चयुतः
 10 अभिपेतुस ततः सर्वे तस्यामात्याः शुचिव्रतम
   अन्तकाले निपतितं ययातिम ऋषयॊ यथा
11 शत्रुघ्नश चापि भरतं दृष्ट्वा शॊकपरिप्लुतम
   विसंज्ञॊ नयपतद भूमौ भूमिपालम अनुस्मरन
12 उन्मत्त इव निश्चेता विललाप सुदुःखितः
   समृत्वा पितुर गुणाङ्गानि तानि तानि तदा तदा
13 मन्थरा परभवस तीव्रः कैकेयीग्राहसंकुलः
   वरदानमयॊ ऽकषॊभ्यॊ ऽमज्जयच छॊकसागरः
14 सुकुमारं च बालं च सततं लालितं तवया
   कव तात भरतं हित्वा विलपन्तं गतॊ भवान
15 ननु भॊज्येषु पानेषु वस्त्रेष्व आभरणेषु च
   परवारयसि नः सर्वांस तन नः कॊ ऽदय करिष्यति
16 अवदारण काले तु पृथिवी नावदीर्यते
   विहीना या तवया राज्ञा धर्मज्ञेन महात्मना
17 पितरि सवर्गम आपन्ने रामे चारण्यम आश्रिते
   किं मे जीवित सामर्थ्यं परवेक्ष्यामि हुताशनम
18 हीनॊ भरात्रा च पित्रा च शून्याम इक्ष्वाकुपालिताम
   अयॊध्यां न परवेक्ष्यामि परवेक्ष्यामि तपॊवनम
19 तयॊर विलपितं शरुत्वा वयसनं चान्ववेक्ष्य तत
   भृशम आर्ततरा भूयः सर्व एवानुगामिनः
20 ततॊ विषण्णौ शरान्तौ च शत्रुघ्न भरताव उभौ
   धरण्यां संव्यचेष्टेतां भग्नशृङ्गाव इवर्षभौ
21 ततः परकृतिमान वैद्यः पितुर एषां पुरॊहितः
   वसिष्ठॊ भरतं वाक्यम उत्थाप्य तम उवाच ह
22 तरीणि दवन्द्वानि भूतेषु परवृत्तान्य अविशेषतः
   तेषु चापरिहार्येषु नैवं भवितुम अर्हति
23 सुमन्त्रश चापि शत्रुघ्नम उत्थाप्याभिप्रसाद्य च
   शरावयाम आस तत्त्वज्ञः सर्वभूतभवाभवौ
24 उत्थितौ तौ नरव्याघ्रौ परकाशेते यशस्विनौ
   वर्षातपपरिक्लिन्नौ पृथग इन्द्रध्वजाव इव
25 अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ
   अमात्यास तवरयन्ति सम तनयौ चापराः करियाः


Next: Chapter 72