Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 69

 1 tathaiva krośatas tasya bharatasya mahātmanaḥ
  kausalyā śabdam ājñāya sumitrām idam abravīt
 2 āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ
  tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam
 3 evam uktvā sumitrāṃ sā vivarṇā malināmbarā
  pratasthe bharato yatra vepamānā vicetanā
 4 sa tu rāmānujaś cāpi śatrughnasahitas tadā
  pratasthe bharato yatra kausalyāyā niveśanam
 5 tataḥ śatrughna bharatau kausalyāṃ prekṣya duḥkhitau
  paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām
 6 bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā
  idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam
  saṃprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā
 7 prasthāpya cīravasanaṃ putraṃ me vanavāsinam
  kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī
 8 kṣipraṃ mām api kaikeyī prasthāpayitum arhati
  hiraṇyanābho yatrāste suto me sumahāyaśāḥ
 9 atha vā svayam evāhaṃ sumitrānucarā sukham
  agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ
 10 kāmaṃ vā svayam evādya tatra māṃ netum arhasi
   yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ
11 idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam
   hastyaśvarathasaṃpūrṇaṃ rājyaṃ niryātitaṃ tayā
12 evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā
   kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām
13 ārye kasmād ajānantaṃ garhase mām akilbiṣam
   vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave
14 kṛtā śāstrānugā buddhir mā bhūt tasya kadā cana
   satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ
15 praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu
   hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ
16 kārayitvā mahat karma bhartā bhṛtyam anarthakam
   adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ
17 paripālayamānasya rājño bhūtāni putravat
   tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ
18 baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ
   adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ
19 saṃśrutya ca tapasvibhyaḥ satre vai yajñadakṣiṇām
   tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ
20 hastyaśvarathasaṃbādhe yuddhe śastrasamākule
   mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ
21 upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā
   sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ
22 pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ
   gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ
23 putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ
   sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ
24 rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate
   bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām
25 ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate
   tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ
26 yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage
   mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām
27 devatānāṃ pitṝṇāṃ ca mātā pitros tathaiva ca
   mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ
28 satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā
   bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ
29 vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ
   evam āśvasayann eva duḥkhārto nipapāta ha
30 tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam
   bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt
31 mama duḥkham idaṃ putra bhūyaḥ samupajāyate
   śapathaiḥ śapamāno hi prāṇān uparuṇatsi me
32 diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ
   vatsa satyapratijño me satāṃ lokān avāpsyasi
33 evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ
   mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ
34 lālapyamānasya vicetanasya; pranaṣṭabuddheḥ patitasya bhūmau
   muhur muhur niḥśvasataś ca dīrghaṃ; sā tasya śokena jagāma rātriḥ
 1 तथैव करॊशतस तस्य भरतस्य महात्मनः
  कौसल्या शब्दम आज्ञाय सुमित्राम इदम अब्रवीत
 2 आगतः करूरकार्यायाः कैकेय्या भरतः सुतः
  तम अहं दरष्टुम इच्छामि भरतं दीर्घदर्शिनम
 3 एवम उक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा
  परतस्थे भरतॊ यत्र वेपमाना विचेतना
 4 स तु रामानुजश चापि शत्रुघ्नसहितस तदा
  परतस्थे भरतॊ यत्र कौसल्याया निवेशनम
 5 ततः शत्रुघ्न भरतौ कौसल्यां परेक्ष्य दुःखितौ
  पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम
 6 भरतं परत्युवाचेदं कौसल्या भृशदुःखिता
  इदं ते राज्यकामस्य राज्यं पराप्तम अकण्टकम
  संप्राप्तं बत कैकेय्या शीघ्रं करूरेण कर्मणा
 7 परस्थाप्य चीरवसनं पुत्रं मे वनवासिनम
  कैकेयी कं गुणं तत्र पश्यति करूरदर्शिनी
 8 कषिप्रं माम अपि कैकेयी परस्थापयितुम अर्हति
  हिरण्यनाभॊ यत्रास्ते सुतॊ मे सुमहायशाः
 9 अथ वा सवयम एवाहं सुमित्रानुचरा सुखम
  अग्निहॊत्रं पुरस्कृत्य परस्थास्ये यत्र राघवः
 10 कामं वा सवयम एवाद्य तत्र मां नेतुम अर्हसि
   यत्रासौ पुरुषव्याघ्रस तप्यते मे तपः सुतः
11 इदं हि तव विस्तीर्णं धनधान्यसमाचितम
   हस्त्यश्वरथसंपूर्णं राज्यं निर्यातितं तया
12 एवं विलपमानां तां भरतः पराञ्जलिस तदा
   कौसल्यां परत्युवाचेदं शॊकैर बहुभिर आवृताम
13 आर्ये कस्माद अजानन्तं गर्हसे माम अकिल्बिषम
   विपुलां च मम परीतिं सथिरां जानासि राघवे
14 कृता शास्त्रानुगा बुद्धिर मा भूत तस्य कदा चन
   सत्यसंधः सतां शरेष्ठॊ यस्यार्यॊ ऽनुमते गतः
15 परैष्यं पापीयसां यातु सूर्यं च परति मेहतु
   हन्तु पादेन गां सुप्तां यस्यार्यॊ ऽनुमते गतः
16 कारयित्वा महत कर्म भर्ता भृत्यम अनर्थकम
   अधर्मॊ यॊ ऽसय सॊ ऽसयास तु यस्यार्यॊ ऽनुमते गतः
17 परिपालयमानस्य राज्ञॊ भूतानि पुत्रवत
   ततस तु दरुह्यतां पापं यस्यार्यॊ ऽनुमते गतः
18 बलिषड्भागम उद्धृत्य नृपस्यारक्षतः परजाः
   अधर्मॊ यॊ ऽसय सॊ ऽसयास्तु यस्यार्यॊ ऽनुमते गतः
19 संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम
   तां विप्रलपतां पापं यस्यार्यॊ ऽनुमते गतः
20 हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुले
   मा सम कार्षीत सतां धर्मं यस्यार्यॊ ऽनुमते गतः
21 उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता
   स नाशयतु दुष्टात्मा यस्यार्यॊ ऽनुमते गतः
22 पायसं कृसरं छागं वृथा सॊ ऽशनातु निर्घृणः
   गुरूंश चाप्य अवजानातु यस्यार्यॊ ऽनुमते गतः
23 पुत्रैर दारैश च भृत्यैश च सवगृहे परिवारितः
   स एकॊ मृष्टम अश्नातु यस्यार्यॊ ऽनुमते गतः
24 राजस्त्रीबालवृद्धानां वधे यत पापम उच्यते
   भृत्यत्यागे च यत पापं तत पापं परतिपद्यताम
25 उभे संध्ये शयानस्य यत पापं परिकल्प्यते
   तच च पापं भवेत तस्य यस्यार्यॊ ऽनुमते गतः
26 यद अग्निदायके पापं यत पापं गुरुतल्पगे
   मित्रद्रॊहे च यत पापं तत पापं परतिपद्यताम
27 देवतानां पितॄणां च माता पित्रॊस तथैव च
   मा सम कार्षीत स शुश्रूषां यस्यार्यॊ ऽनुमते गतः
28 सतां लॊकात सतां कीर्त्याः सज्जुष्टात कर्मणस तथा
   भरश्यतु कषिप्रम अद्यैव यस्यार्यॊ ऽनुमते गतः
29 विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः
   एवम आश्वसयन्न एव दुःखार्तॊ निपपात ह
30 तथा तु शपथैः कष्टैः शपमानम अचेतनम
   भरतं शॊकसंतप्तं कौसल्या वाक्यम अब्रवीत
31 मम दुःखम इदं पुत्र भूयः समुपजायते
   शपथैः शपमानॊ हि पराणान उपरुणत्सि मे
32 दिष्ट्या न चलितॊ धर्माद आत्मा ते सहलक्ष्मणः
   वत्स सत्यप्रतिज्ञॊ मे सतां लॊकान अवाप्स्यसि
33 एवं विलपमानस्य दुःखार्तस्य महात्मनः
   मॊहाच च शॊकसंरॊधाद बभूव लुलितं मनः
34 लालप्यमानस्य विचेतनस्य; परनष्टबुद्धेः पतितस्य भूमौ
   मुहुर मुहुर निःश्वसतश च दीर्घं; सा तस्य शॊकेन जगाम रात्रिः


Next: Chapter 70