Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 64

 1 bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ
  praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram
 2 samāgamya tu rājñā ca rājaputreṇa cārcitāḥ
  rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ
 3 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ
  tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā
 4 atra viṃśatikoṭyas tu nṛpater mātulasya te
  daśakoṭyas tu saṃpūrṇās tathaiva ca nṛpātmaja
 5 pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane
  dūtān uvāca bharataḥ kāmaiḥ saṃpratipūjya tān
 6 kac cit sukuśalī rājā pitā daśaratho mama
  kac cic cārāgatā rāme lakṣmaṇe vā mahātmani
 7 āryā ca dharmaniratā dharmajñā dharmadarśinī
  arogā cāpi kausalyā mātā rāmasya dhīmataḥ
 8 kac cit sumitrā dharmajñā jananī lakṣmaṇasya yā
  śatrughnasya ca vīrasya sārogā cāpi madhyamā
 9 ātmakāmā sadā caṇḍī krodhanā prājñamāninī
  arogā cāpi kaikeyī mātā me kim uvāca ha
 10 evam uktās tu te dūtā bharatena mahātmanā
   ūcuḥ saṃpraśritaṃ vākyam idaṃ taṃ bharataṃ tadā
   kuśalās te naravyāghra yeṣāṃ kuśalam icchasi
11 bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata
   āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām
12 evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ
   dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha
13 rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ
   punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi
14 bharatenaivam uktas tu nṛpo mātāmahas tadā
   tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam
15 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā
   mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa
16 purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ
   tau ca tāta maheṣvāsau bhrātaru rāmalakṣmaṇau
17 tasmai hastyuttamāṃś citrān kambalān ajināni ca
   abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau
18 rukma niṣkasahasre dve ṣoḍaśāśvaśatāni ca
   satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat
19 tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān
   dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ
20 airāvatān aindraśirān nāgān vai priyadarśanān
   kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau
21 antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān
   daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau
22 sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam
   ratham āruhya bharataḥ śatrughnasahito yayau
23 rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam
   uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ
24 balena gupto bharato mahātmā; sahāryakasyātmasamair amātyaiḥ
   ādāya śatrughnam apetaśatrur; gṛhād yayau siddha ivendralokāt
 1 भरते बरुवति सवप्नं दूतास ते कलान्तवाहनाः
  परविश्यासह्यपरिखं रम्यं राजगृहं पुरम
 2 समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः
  राज्ञः पादौ गृहीत्वा तु तम ऊचुर भरतं वचः
 3 पुरॊहितस तवा कुशलं पराह सर्वे च मन्त्रिणः
  तवरमाणश च निर्याहि कृत्यम आत्ययिकं तवया
 4 अत्र विंशतिकॊट्यस तु नृपतेर मातुलस्य ते
  दशकॊट्यस तु संपूर्णास तथैव च नृपात्मज
 5 परतिगृह्य च तत सर्वं सवनुरक्तः सुहृज्जने
  दूतान उवाच भरतः कामैः संप्रतिपूज्य तान
 6 कच चित सुकुशली राजा पिता दशरथॊ मम
  कच चिच चारागता रामे लक्ष्मणे वा महात्मनि
 7 आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी
  अरॊगा चापि कौसल्या माता रामस्य धीमतः
 8 कच चित सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या
  शत्रुघ्नस्य च वीरस्य सारॊगा चापि मध्यमा
 9 आत्मकामा सदा चण्डी करॊधना पराज्ञमानिनी
  अरॊगा चापि कैकेयी माता मे किम उवाच ह
 10 एवम उक्तास तु ते दूता भरतेन महात्मना
   ऊचुः संप्रश्रितं वाक्यम इदं तं भरतं तदा
   कुशलास ते नरव्याघ्र येषां कुशलम इच्छसि
11 भरतश चापि तान दूतान एवम उक्तॊ ऽभयभाषत
   आपृच्छे ऽहं महाराजं दूताः संत्वरयन्ति माम
12 एवम उक्त्वा तु तान दूतान भरतः पार्थिवात्मजः
   दूतैः संचॊदितॊ वाक्यं मातामहम उवाच ह
13 राजन पितुर गमिष्यामि सकाशं दूतचॊदितः
   पुनर अप्य अहम एष्यामि यदा मे तवं समरिष्यसि
14 भरतेनैवम उक्तस तु नृपॊ मातामहस तदा
   तम उवाच शुभं वाक्यं शिरस्य आघ्राय राघवम
15 गच्छ तातानुजाने तवां कैकेयी सुप्रजास तवया
   मातरं कुशलं बरूयाः पितरं च परंतप
16 पुरॊहितं च कुशलं ये चान्ये दविजसत्तमाः
   तौ च तात महेष्वासौ भरातरु रामलक्ष्मणौ
17 तस्मै हस्त्युत्तमांश चित्रान कम्बलान अजिनानि च
   अभिसत्कृत्य कैकेयॊ भरताय धनं ददौ
18 रुक्म निष्कसहस्रे दवे षॊडशाश्वशतानि च
   सत्कृत्य कैकेयी पुत्रं केकयॊ धनम आदिशत
19 तथामात्यान अभिप्रेतान विश्वास्यांश च गुणान्वितान
   ददाव अश्वपतिः शीघ्रं भरतायानुयायिनः
20 ऐरावतान ऐन्द्रशिरान नागान वै परियदर्शनान
   खराञ शीघ्रान सुसंयुक्तान मातुलॊ ऽसमै धनं ददौ
21 अन्तःपुरे ऽतिसंवृद्धान वयाघ्रवीर्यबलान्वितान
   दंष्ट्रायुधान महाकायाञ शुनश चॊपायनं ददौ
22 स मातामहम आपृच्छ्य मातुलं च युधाजितम
   रथम आरुह्य भरतः शत्रुघ्नसहितॊ ययौ
23 रथान मण्डलचक्रांश च यॊजयित्वा परःशतम
   उष्ट्रगॊऽशवखरैर भृत्या भरतं यान्तम अन्वयुः
24 बलेन गुप्तॊ भरतॊ महात्मा; सहार्यकस्यात्मसमैर अमात्यैः
   आदाय शत्रुघ्नम अपेतशत्रुर; गृहाद ययौ सिद्ध इवेन्द्रलॊकात


Next: Chapter 65