Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 57

 1 pratibuddho muhur tena śokopahatacetanaḥ
  atha rājā daśarathaḥ sa cintām abhyapadyata
 2 rāmalakṣmaṇayoś caiva vivāsād vāsavopamam
  āviveśopasargas taṃ tamaḥ sūryam ivāsuram
 3 sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam
  ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam
  kausalyāṃ putraśokārtām idaṃ vacanam abravīt
 4 yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham
  tad eva labhate bhadre kartā karmajam ātmanaḥ
 5 guru lāghavam arthānām ārambhe karmaṇāṃ phalam
  doṣaṃ vā yo na jānāti sa bāla iti hocyate
 6 kaś cid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati
  puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame
 7 so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam
  rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ
 8 labdhaśabdena kausalye kumāreṇa dhanuṣmatā
  kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam
  tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam
 9 saṃmohād iha bālena yathā syād bhakṣitaṃ viṣam
  evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam
 10 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham
   tataḥ prāvṛḍ anuprāptā madakāmavivardhinī
11 upāsyahi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ
   paretācaritāṃ bhīmāṃ ravir āviśate diśam
12 uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ
   tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ
13 patitenāmbhasā channaḥ patamānena cāsakṛt
   ābabhau mattasāraṅgas toyarāśir ivācalaḥ
14 tasminn atisukhe kāle dhanuṣmān iṣumān rathī
   vyāyāma kṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm
15 nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm
   anyaṃ vā śvāpadaṃ kaṃ cij jighāṃsur ajitendriyaḥ
16 athāndhakāre tv aśrauṣaṃ jale kumbhasya paryataḥ
   acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ
17 tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam
   amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam
18 tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ
   hā heti patatas toye vāg abhūt tatra mānuṣī
   katham asmadvidhe śastraṃ nipatet tu tapasvini
19 praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ
   iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā
20 ṛṣer hi nyasta daṇḍasya vane vanyena jīvataḥ
   kathaṃ nu śastreṇa vadho madvidhasya vidhīyate
21 jaṭābhāradharasyaiva valkalājinavāsasaḥ
   ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā
22 evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam
   na kaś cit sādhu manyeta yathaiva gurutalpagam
23 nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ
   mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe
24 tad etān mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā
   mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati
25 vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ
   kena sma nihatāḥ sarve subālenākṛtātmanā
26 taṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ
   karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi
27 taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ
   apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam
28 sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasaṃ
   ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā
29 kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā
   jihīrṣiur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā
30 ekena khalu bāṇena marmaṇy abhihate mayi
   dvāv andhau nihatau vṛddhau mātā janayitā ca me
31 tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau
   ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ
32 na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā
   pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi
33 jānann api ca kiṃ kuryād aśaktir aparikramaḥ
   bhidyamānam ivāśaktas trātum anyo nago nagam
34 pitus tvam eva me gatvā śīghram ācakṣva rāghava
   na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ
35 iyam ekapadī rājan yato me pitur āśramaḥ
   taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet
36 viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ
   ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā
37 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā
   śūdrāyām asmi vaiśyena jāto janapadādhipa
38 itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ
   tasya tv ānamyamānasya taṃ bāṇam aham uddharam
39 jalārdragātraṃ tu vilapya kṛcchān; marmavraṇaṃ saṃtatam ucchasantam
   tataḥ sarayvāṃ tam ahaṃ śayānaṃ; samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ
 1 परतिबुद्धॊ मुहुर तेन शॊकॊपहतचेतनः
  अथ राजा दशरथः स चिन्ताम अभ्यपद्यत
 2 रामलक्ष्मणयॊश चैव विवासाद वासवॊपमम
  आविवेशॊपसर्गस तं तमः सूर्यम इवासुरम
 3 स राजा रजनीं षष्ठीं रामे परव्रजिते वनम
  अर्धरात्रे दशरथः संस्मरन दुष्कृतं कृतम
  कौसल्यां पुत्रशॊकार्ताम इदं वचनम अब्रवीत
 4 यद आचरति कल्याणि शुभं वा यदि वाशुभम
  तद एव लभते भद्रे कर्ता कर्मजम आत्मनः
 5 गुरु लाघवम अर्थानाम आरम्भे कर्मणां फलम
  दॊषं वा यॊ न जानाति स बाल इति हॊच्यते
 6 कश चिद आम्रवणं छित्त्वा पलाशांश च निषिञ्चति
  पुष्पं दृष्ट्वा फले गृध्नुः स शॊचति फलागमे
 7 सॊ ऽहम आम्रवणं छित्त्वा पलाशांश च नयषेचयम
  रामं फलागमे तयक्त्वा पश्चाच छॊचामि दुर्मतिः
 8 लब्धशब्देन कौसल्ये कुमारेण धनुष्मता
  कुमारः शब्दवेधीति मया पापम इदं कृतम
  तद इदं मे ऽनुसंप्राप्तं देवि दुःखं सवयं कृतम
 9 संमॊहाद इह बालेन यथा सयाद भक्षितं विषम
  एवं ममाप्य अविज्ञातं शब्दवेध्यमयं फलम
 10 देव्य अनूढा तवम अभवॊ युवराजॊ भवाम्य अहम
   ततः परावृड अनुप्राप्ता मदकामविवर्धिनी
11 उपास्यहि रसान भौमांस तप्त्वा च जगद अंशुभिः
   परेताचरितां भीमां रविर आविशते दिशम
12 उष्णम अन्तर्दधे सद्यः सनिग्धा ददृशिरे घनाः
   ततॊ जहृषिरे सर्वे भेकसारङ्गबर्हिणः
13 पतितेनाम्भसा छन्नः पतमानेन चासकृत
   आबभौ मत्तसारङ्गस तॊयराशिर इवाचलः
14 तस्मिन्न अतिसुखे काले धनुष्मान इषुमान रथी
   वयायाम कृतसंकल्पः सरयूम अन्वगां नदीम
15 निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम
   अन्यं वा शवापदं कं चिज जिघांसुर अजितेन्द्रियः
16 अथान्धकारे तव अश्रौषं जले कुम्भस्य पर्यतः
   अचक्षुर विषये घॊषं वारणस्येव नर्दतः
17 ततॊ ऽहं शरम उद्धृत्य दीप्तम आशीविषॊपमम
   अमुञ्चं निशितं बाणम अहम आशीविषॊपमम
18 तत्र वाग उषसि वयक्ता परादुरासीद वनौकसः
   हा हेति पततस तॊये वाग अभूत तत्र मानुषी
   कथम अस्मद्विधे शस्त्रं निपतेत तु तपस्विनि
19 परविविक्तां नदीं रात्राव उदाहारॊ ऽहम आगतः
   इषुणाभिहतः केन कस्य वा किं कृतं मया
20 ऋषेर हि नयस्त दण्डस्य वने वन्येन जीवतः
   कथं नु शस्त्रेण वधॊ मद्विधस्य विधीयते
21 जटाभारधरस्यैव वल्कलाजिनवाससः
   कॊ वधेन ममार्थी सयात किं वास्यापकृतं मया
22 एवं निष्फलम आरब्धं केवलानर्थसंहितम
   न कश चित साधु मन्येत यथैव गुरुतल्पगम
23 नेमं तथानुशॊचामि जीवितक्षयम आत्मनः
   मातरं पितरं चॊभाव अनुशॊचामि मद्विधे
24 तद एतान मिथुनं वृद्धं चिरकालभृतं मया
   मयि पञ्चत्वम आपन्ने कां वृत्तिं वर्तयिष्यति
25 वृद्धौ च मातापितराव अहं चैकेषुणा हतः
   केन सम निहताः सर्वे सुबालेनाकृतात्मना
26 तं गिरं करुणां शरुत्वा मम धर्मानुकाङ्क्षिणः
   कराभ्यां सशरं चापं वयथितस्यापतद भुवि
27 तं देशम अहम आगम्य दीनसत्त्वः सुदुर्मनाः
   अपश्यम इषुणा तीरे सरय्वास तापसं हतम
28 स माम उद्वीक्ष्य नेत्राभ्यां तरस्तम अस्वस्थचेतसं
   इत्य उवाच वचः करूरं दिधक्षन्न इव तेजसा
29 किं तवापकृतं राजन वने निवसता मया
   जिहीर्षिुर अम्भॊ गुर्वर्थं यद अहं ताडितस तवया
30 एकेन खलु बाणेन मर्मण्य अभिहते मयि
   दवाव अन्धौ निहतौ वृद्धौ माता जनयिता च मे
31 तौ नूनं दुर्बलाव अन्धौ मत्प्रतीक्षौ पिपासितौ
   चिरम आशाकृतां तृष्णां कष्टां संधारयिष्यतः
32 न नूनं तपसॊ वास्ति फलयॊगः शरुतस्य वा
   पिता यन मां न जानाति शयानं पतितं भुवि
33 जानन्न अपि च किं कुर्याद अशक्तिर अपरिक्रमः
   भिद्यमानम इवाशक्तस तरातुम अन्यॊ नगॊ नगम
34 पितुस तवम एव मे गत्वा शीघ्रम आचक्ष्व राघव
   न तवाम अनुदहेत करुद्धॊ वनं वह्निर इवैधितः
35 इयम एकपदी राजन यतॊ मे पितुर आश्रमः
   तं परसादय गत्वा तवं न तवां स कुपितः शपेत
36 विशल्यं कुरु मां राजन मर्म मे निशितः शरः
   रुणद्धि मृदु सॊत्सेधं तीरम अम्बुरयॊ यथा
37 न दविजातिर अहं राजन मा भूत ते मनसॊ वयथा
   शूद्रायाम अस्मि वैश्येन जातॊ जनपदाधिप
38 इतीव वदतः कृच्छ्राद बाणाभिहतमर्मणः
   तस्य तव आनम्यमानस्य तं बाणम अहम उद्धरम
39 जलार्द्रगात्रं तु विलप्य कृच्छान; मर्मव्रणं संततम उच्छसन्तम
   ततः सरय्वां तम अहं शयानं; समीक्ष्य भद्रे सुभृशं विषण्णः


Next: Chapter 58