Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 49

 1 uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau
  maharṣim abhivādyātha jagmatus taṃ giriṃ prati
 2 prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt
  tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ
 3 athāsādya tu kālindīṃ śīghrasrotasamāpagām
  tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm
 4 tato nyagrodham āsādya mahāntaṃ haritacchadam
  vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam
 5 krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam
  palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ
 6 sa panthāś citrakūṭasya gataḥ subahuśo mayā
  ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ
  iti panthānam āvedya maharṣiḥ sa nyavartata
 7 upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt
  kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate
 8 iti tau puruṣavyāghrau mantrayitvā manasvinau
  sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm
 9 tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam
  cakāra lakṣmaṇaś chittvā sītāyāḥ sukhamānasaṃ
 10 tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām
   īṣatsaṃlajjamānāṃ tām adhyāropayata plavam
11 tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm
   tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm
12 te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt
   śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam
13 kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm
   iti sītāñjaliṃ kṛtvā paryagachad vanaspatim
14 krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau
   bahūn medhyān mṛgān hatvā ceratur yamunāvane
15 vihṛtya te barhiṇapūganādite; śubhe vane vāraṇavānarāyute
   samaṃ nadīvapram upetya saṃmataṃ; nivāsam ājagmur adīnadarśanaḥ
 1 उषित्वा रजनीं तत्र राजपुत्राव अरिंदमौ
  महर्षिम अभिवाद्याथ जग्मतुस तं गिरिं परति
 2 परस्थितांश चैव तान परेक्ष्य पिता पुत्रान इवान्वगात
  ततः परचक्रमे वक्तुं वचनं स महामुनिः
 3 अथासाद्य तु कालिन्दीं शीघ्रस्रॊतसमापगाम
  तत्र यूयं पलवं कृत्वा तरतांशुमतीं नदीम
 4 ततॊ नयग्रॊधम आसाद्य महान्तं हरितच्छदम
  विवृद्धं बहुभिर वृक्षैः शयामं सिद्धॊपसेवितम
 5 करॊशमात्रं ततॊ गत्वा नीलं दरक्ष्यथ काननम
  पलाशबदरीमिश्रं राम वंशैश च यामुनैः
 6 स पन्थाश चित्रकूटस्य गतः सुबहुशॊ मया
  रम्यॊ मार्दवयुक्तश च वनदावैर विवर्जितः
  इति पन्थानम आवेद्य महर्षिः स नयवर्तत
 7 उपावृत्ते मुनौ तस्मिन रामॊ लक्ष्मणम अब्रवीत
  कृतपुण्याः सम सौमित्रे मुनिर यन नॊ ऽनुकम्पते
 8 इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ
  सीताम एवाग्रतः कृत्वा कालिन्दीं जग्मतुर नदीम
 9 तौ काष्ठसंघाटम अथॊ चक्रतुः सुमहाप्लवम
  चकार लक्ष्मणश छित्त्वा सीतायाः सुखमानसं
 10 तत्र शरियम इवाचिन्त्यां रामॊ दाशरथिः परियाम
   ईषत्संलज्जमानां ताम अध्यारॊपयत पलवम
11 ततः पलवेनांशुमतीं शीघ्रगाम ऊर्मिमालिनीम
   तीरजैर बहुभिर वृक्षैः संतेरुर यमुनां नदीम
12 ते तीर्णाः पलवम उत्सृज्य परस्थाय यमुनावनात
   शयामं नयग्रॊधम आसेदुः शीतलं हरितच्छदम
13 कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम
   इति सीताञ्जलिं कृत्वा पर्यगछद वनस्पतिम
14 करॊशमात्रं ततॊ गत्वा भरातरौ रामलक्ष्मणौ
   बहून मेध्यान मृगान हत्वा चेरतुर यमुनावने
15 विहृत्य ते बर्हिणपूगनादिते; शुभे वने वारणवानरायुते
   समं नदीवप्रम उपेत्य संमतं; निवासम आजग्मुर अदीनदर्शनः


Next: Chapter 50