Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 42

 1 anugamya nivṛttānāṃ rāmaṃ nagaravāsinām
  udgatānīva sattvāni babhūvur amanasvinām
 2 svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ
  aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ
 3 na cāhṛṣyan na cāmodan vaṇijo na prasārayan
  na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ
 4 naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam
  putraṃ prathamajaṃ labdhvā jananī nābhyanandata
 5 gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam
  vyagarhayanto duḥkhārtā vāgbhis totrair iva dvipān
 6 kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā
  putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam
 7 ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā
  yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane
 8 āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca
  yeṣu snāsyati kākutstho vigāhya salilaṃ śuci
 9 śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ
  āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ
 10 kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati
   priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum
11 vicitrakusumāpīḍā bahumañjaridhāriṇaḥ
   akāle cāpi mukhyāni puṣpāṇi ca phalāni ca
   darśayiṣyanty anukrośād girayo rāmam āgatam
12 vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān
   pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam
13 yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ
   sa hi śūro mahābāhuḥ putro daśarathasya ca
14 purā bhavati no dūrād anugacchāma rāghavam
   pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ
   sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam
15 vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam
   iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan
16 yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati
   sītā nārījanasyāsya yogakṣemaṃ kariṣyati
17 ko nv anenāpratītena sotkaṇṭhitajanena ca
   saṃprīyetāmanojñena vāsena hṛtacetasā
18 kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat
   na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ
19 yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt
   kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī
20 kaikeyyā na vayaṃ rājye bhṛtakā nivasemahi
   jīvantyā jātu jīvantyaḥ putrair api śapāmahe
21 yā putraṃ pārthivendrasya pravāsayati nirghṛṇā
   kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm
22 na hi pravrajite rāme jīviṣyati mahīpatiḥ
   mṛte daśarathe vyaktaṃ vilopas tadanantaram
23 te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ
   rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata
24 mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ
   bharate saṃniṣṛṣṭāḥ smaḥ saunike paśavo yathā
25 tās tathā vilapantyas tu nagare nāgarastriyaḥ
   cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame
26 tathā striyo rāmanimittam āturā; yathā sute bhrātari vā vivāsite
   vilapya dīnā rurudur vicetasaḥ; sutair hi tāsām adhiko hi so 'bhavat
 1 अनुगम्य निवृत्तानां रामं नगरवासिनाम
  उद्गतानीव सत्त्वानि बभूवुर अमनस्विनाम
 2 सवं सवं निलयम आगम्य पुत्रदारैः समावृताः
  अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः
 3 न चाहृष्यन न चामॊदन वणिजॊ न परसारयन
  न चाशॊभन्त पण्यानि नापचन गृहमेधिनः
 4 नष्टं दृष्ट्वा नाभ्यनन्दन विपुलं वा धनागमम
  पुत्रं परथमजं लब्ध्वा जननी नाभ्यनन्दत
 5 गृहे गृहे रुदन्त्यश च भर्तारं गृहम आगतम
  वयगर्हयन्तॊ दुःखार्ता वाग्भिस तॊत्रैर इव दविपान
 6 किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा
  पुत्रैर वा किं सुखैर वापि ये न पश्यन्ति राघवम
 7 एकः सत्पुरुषॊ लॊके लक्ष्मणः सह सीतया
  यॊ ऽनुगच्छति काकुत्स्थं रामं परिचरन वने
 8 आपगाः कृतपुण्यास ताः पद्मिन्यश च सरांसि च
  येषु सनास्यति काकुत्स्थॊ विगाह्य सलिलं शुचि
 9 शॊभयिष्यन्ति काकुत्स्थम अटव्यॊ रम्यकाननाः
  आपगाश च महानूपाः सानुमन्तश च पर्वताः
 10 काननं वापि शैलं वा यं रामॊ ऽभिगमिष्यति
   परियातिथिम इव पराप्तं नैनं शक्ष्यन्त्य अनर्चितुम
11 विचित्रकुसुमापीडा बहुमञ्जरिधारिणः
   अकाले चापि मुख्यानि पुष्पाणि च फलानि च
   दर्शयिष्यन्त्य अनुक्रॊशाद गिरयॊ रामम आगतम
12 विदर्शयन्तॊ विविधान भूयश चित्रांश च निर्झरान
   पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम
13 यत्र रामॊ भयं नात्र नास्ति तत्र पराभवः
   स हि शूरॊ महाबाहुः पुत्रॊ दशरथस्य च
14 पुरा भवति नॊ दूराद अनुगच्छाम राघवम
   पादच्छाया सुखा भर्तुस तादृशस्य महात्मनः
   स हि नाथॊ जनस्यास्य स गतिः स परायणम
15 वयं परिचरिष्यामः सीतां यूयं तु राघवम
   इति पौरस्त्रियॊ भर्तॄन दुःखार्तास तत तद अब्रुवन
16 युष्माकं राघवॊ ऽरण्ये यॊगक्षेमं विधास्यति
   सीता नारीजनस्यास्य यॊगक्षेमं करिष्यति
17 कॊ नव अनेनाप्रतीतेन सॊत्कण्ठितजनेन च
   संप्रीयेतामनॊज्ञेन वासेन हृतचेतसा
18 कैकेय्या यदि चेद राज्यं सयाद अधर्म्यम अनाथवत
   न हि नॊ जीवितेनार्थः कुतः पुत्रैः कुतॊ धनैः
19 यया पुत्रश च भर्ता च तयक्ताव ऐश्वर्यकारणात
   कं सा परिहरेद अन्यं कैकेयी कुलपांसनी
20 कैकेय्या न वयं राज्ये भृतका निवसेमहि
   जीवन्त्या जातु जीवन्त्यः पुत्रैर अपि शपामहे
21 या पुत्रं पार्थिवेन्द्रस्य परवासयति निर्घृणा
   कस तां पराप्य सुखं जीवेद अधर्म्यां दुष्टचारिणीम
22 न हि परव्रजिते रामे जीविष्यति महीपतिः
   मृते दशरथे वयक्तं विलॊपस तदनन्तरम
23 ते विषं पिबतालॊड्य कषीणपुण्याः सुदुर्गताः
   राघवं वानुगच्छध्वम अश्रुतिं वापि गच्छत
24 मिथ्या परव्राजितॊ रामः सभार्यः सहलक्ष्मणः
   भरते संनिषृष्टाः समः सौनिके पशवॊ यथा
25 तास तथा विलपन्त्यस तु नगरे नागरस्त्रियः
   चुक्रुशुर भृशसंतप्ता मृत्यॊर इव भयागमे
26 तथा सत्रियॊ रामनिमित्तम आतुरा; यथा सुते भरातरि वा विवासिते
   विलप्य दीना रुरुदुर विचेतसः; सुतैर हि तासाम अधिकॊ हि सॊ ऽभवत


Next: Chapter 43