Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 35

 1 atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ
  upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam
 2 taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha
  rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat
 3 anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat
  atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ
 4 taṃ vandamānaṃ rudatī mātā saumitrim abravīt
  hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam
 5 sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane
  rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati
 6 vyasanī vā samṛddho vā gatir eṣa tavānagha
  eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet
 7 idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam
  dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca
 8 rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām
  ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham
 9 tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt
  vinīto vinayajñaś ca mātalir vāsavaṃ yathā
 10 ratham āroha bhadraṃ te rājaputra mahāyaśaḥ
   kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi
11 caturdaśa hi varṣāṇi vastavyāni vane tvayā
   tāny upakramitavyāni yāni devyāsi coditaḥ
12 taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā
   āruroha varārohā kṛtvālaṃkāram ātmanaḥ
13 tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca
   rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat
14 sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat
   sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave
15 prayāte tu mahāraṇyaṃ cirarātrāya rāghave
   babhūva nagare mūrcchā balamūrcchā janasya ca
16 tat samākulasaṃbhrāntaṃ mattasaṃkupita dvipam
   hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam
17 tataḥ sabālavṛddhā sā purī paramapīḍitā
   rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā
18 pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ
   bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ
19 saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ
   mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati
20 āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam
   yad devagarbhapratime vanaṃ yāti na bhidyate
21 kṛtakṛtyā hi vaidehī chāyevānugatā patim
   na jahāti ratā dharme merum arkaprabhā yathā
22 aho lakṣmaṇa siddhārthaḥ satatāṃ priyavādinam
   bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi
23 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān
   eṣa svargasya mārgaś ca yad enam anugacchasi
   evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam
24 atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ
   nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt
25 śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ
   yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare
26 pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau
   paripūrṇaḥ śaśī kāle graheṇopapluto yathā
27 tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ
   narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam
28 hā rāmeti janāḥ ke cid rāmamāteti cāpare
   antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan
29 anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasaṃ
   rājānaṃ mātaraṃ caiva dadarśānugatau pathi
   dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata
30 padātinau ca yānārhāv aduḥkhārhau sukhocitau
   dṛṣṭvā saṃcodayām āsa śīghraṃ yāhīti sārathim
31 na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ
   mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ
32 tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm
   krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca
   asakṛt praikṣata tadā nṛtyantīm iva mātaram
33 tiṣṭheti rājā cukroṣa yāhi yāhīti rāghavaḥ
   sumantrasya babhūvātmā cakrayor iva cāntarā
34 nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi
   ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt
35 rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam
   vrajato 'pi hayāñ śīghraṃ codayām āsa sārathiḥ
36 nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam
   manasāpy aśruvegaiś ca na nyavartata mānuṣam
37 yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet
   ity amātyā mahārājam ūcur daśarathaṃ vacaḥ
38 teṣāṃ vacaḥ sarvaguṇopapannaṃ; prasvinnagātraḥ praviṣaṇṇarūpaḥ
   niśamya rājā kṛpaṇaḥ sabhāryo; vyavasthitas taṃ sutam īkṣamāṇaḥ
 1 अथ रामश च सीता च लक्ष्मणश च कृताञ्जलिः
  उपसंगृह्य राजानं चक्रुर दीनाः परदक्षिणम
 2 तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह
  राघवः शॊकसंमूढॊ जननीम अभ्यवादयत
 3 अन्वक्षं लक्ष्मणॊ भरातुः कौसल्याम अभ्यवादयत
  अथ मातुः सुमित्राया जग्राह चरणौ पुनः
 4 तं वन्दमानं रुदती माता सौमित्रिम अब्रवीत
  हितकामा महाबाहुं मूर्ध्न्य उपाघ्राय लक्ष्मणम
 5 सृष्टस तवं वनवासाय सवनुरक्तः सुहृज्जने
  रामे परमादं मा कार्षीः पुत्र भरातरि गच्छति
 6 वयसनी वा समृद्धॊ वा गतिर एष तवानघ
  एष लॊके सतां धर्मॊ यज जयेष्ठवशगॊ भवेत
 7 इदं हि वृत्तम उचितं कुलस्यास्य सनातनम
  दानं दीक्षा च यज्ञेषु तनुत्यागॊ मृधेषु च
 8 रामं दशरथं विद्धि मां विद्धि जनकात्मजाम
  अयॊध्याम अटवीं विद्धि गच्छ तात यथासुखम
 9 ततः सुमन्त्रः काकुत्स्थं पराञ्जलिर वाक्यम अब्रवीत
  विनीतॊ विनयज्ञश च मातलिर वासवं यथा
 10 रथम आरॊह भद्रं ते राजपुत्र महायशः
   कषिप्रं तवां परापयिष्यामि यत्र मां राम वक्ष्यसि
11 चतुर्दश हि वर्षाणि वस्तव्यानि वने तवया
   तान्य उपक्रमितव्यानि यानि देव्यासि चॊदितः
12 तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा
   आरुरॊह वरारॊहा कृत्वालंकारम आत्मनः
13 तथैवायुधजातानि भरातृभ्यां कवचानि च
   रथॊपस्थे परतिन्यस्य सचर्मकठिनं च तत
14 सीतातृतीयान आरूढान दृष्ट्वा धृष्टम अचॊदयत
   सुमन्त्रः संमतान अश्वान वायुवेगसमाञ जवे
15 परयाते तु महारण्यं चिररात्राय राघवे
   बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च
16 तत समाकुलसंभ्रान्तं मत्तसंकुपित दविपम
   हयशिञ्जितनिर्घॊषं पुरम आसीन महास्वनम
17 ततः सबालवृद्धा सा पुरी परमपीडिता
   रामम एवाभिदुद्राव घर्मार्तः सलिलं यथा
18 पार्श्वतः पृष्ठतश चापि लम्बमानास तदुन्मुखाः
   बाष्पपूर्णमुखाः सर्वे तम ऊचुर भृशदुःखिताः
19 संयच्छ वाजिनां रश्मीन सूत याहि शनैः शनैः
   मुखं दरक्ष्यामि रामस्य दुर्दर्शं नॊ भविष्यति
20 आयसं हृदयं नूनं राममातुर असंशयम
   यद देवगर्भप्रतिमे वनं याति न भिद्यते
21 कृतकृत्या हि वैदेही छायेवानुगता पतिम
   न जहाति रता धर्मे मेरुम अर्कप्रभा यथा
22 अहॊ लक्ष्मण सिद्धार्थः सततां परियवादिनम
   भरातरं देवसंकाशं यस तवं परिचरिष्यसि
23 महत्य एषा हि ते सिद्धिर एष चाभ्युदयॊ महान
   एष सवर्गस्य मार्गश च यद एनम अनुगच्छसि
   एवं वदन्तस ते सॊढुं न शेकुर बाष्पम आगतम
24 अथ राजा वृतः सत्रीभिर दीनाभिर दीनचेतनः
   निर्जगाम परियं पुत्रं दरक्ष्यामीति बरुवन गृहात
25 शुश्रुवे चाग्रतः सत्रीणां रुदन्तीनां महास्वनः
   यथा नादः करेणूनां बद्धे महति कुञ्जरे
26 पिता च राजा काकुत्स्थः शरीमान सन्नस तदा बभौ
   परिपूर्णः शशी काले गरहेणॊपप्लुतॊ यथा
27 ततॊ हलहलाशब्दॊ जज्ञे रामस्य पृष्ठतः
   नराणां परेक्ष्य राजानं सीदन्तं भृशदुःखितम
28 हा रामेति जनाः के चिद राममातेति चापरे
   अन्तःपुरं समृद्धं च करॊशन्तं पर्यदेवयन
29 अन्वीक्षमाणॊ रामस तु विषण्णं भरान्तचेतसं
   राजानं मातरं चैव ददर्शानुगतौ पथि
   धर्मपाशेन संक्षिप्तः परकाशं नाभ्युदैक्षत
30 पदातिनौ च यानार्हाव अदुःखार्हौ सुखॊचितौ
   दृष्ट्वा संचॊदयाम आस शीघ्रं याहीति सारथिम
31 न हि तत पुरुषव्याघ्रॊ दुःखदं दर्शनं पितुः
   मातुश च सहितुं शक्तस तॊत्रार्दित इव दविपः
32 तथा रुदन्तीं कौसल्यां रथं तम अनुधावतीम
   करॊशन्तीं राम रामेति हा सीते लक्ष्मणेति च
   असकृत परैक्षत तदा नृत्यन्तीम इव मातरम
33 तिष्ठेति राजा चुक्रॊष याहि याहीति राघवः
   सुमन्त्रस्य बभूवात्मा चक्रयॊर इव चान्तरा
34 नाश्रौषम इति राजानम उपालब्धॊ ऽपि वक्ष्यसि
   चिरं दुःखस्य पापिष्ठम इति रामस तम अब्रवीत
35 रामस्य स वचः कुर्वन्न अनुज्ञाप्य च तं जनम
   वरजतॊ ऽपि हयाञ शीघ्रं चॊदयाम आस सारथिः
36 नयवर्तत जनॊ राज्ञॊ रामं कृत्वा परदक्षिणम
   मनसाप्य अश्रुवेगैश च न नयवर्तत मानुषम
37 यम इच्छेत पुनर आयान्तं नैनं दूरम अनुव्रजेत
   इत्य अमात्या महाराजम ऊचुर दशरथं वचः
38 तेषां वचः सर्वगुणॊपपन्नं; परस्विन्नगात्रः परविषण्णरूपः
   निशम्य राजा कृपणः सभार्यॊ; वयवस्थितस तं सुतम ईक्षमाणः


Next: Chapter 36