Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 34

 1 rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam
  samīkṣya saha bhāryābhī rājā vigatacetanaḥ
 2 nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam
  na cainam abhisaṃprekṣya pratyabhāṣata durmanāḥ
 3 sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ
  vilalāpa mahābāhū rāmam evānucintayan
 4 manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ
  prāṇino hiṃsitā vāpi tasmād idam upasthitam
 5 na tv evānāgate kāle dehāc cyavati jīvitam
  kaikeyyā kliśyamānasya mṛtyur mama na vidyate
 6 yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam
  vihāya vasane sūkṣme tāpasācchādam ātmajam
 7 ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ
  svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām
 8 evam uktvā tu vacanaṃ bāṣpeṇa pihitekṣṇaha
  rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha
 9 saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ
  netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt
 10 aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ
   prāpayainaṃ mahābhāgam ito janapadāt param
11 evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate
   pitrā mātrā ca yat sādhur vīro nirvāsyate vanam
12 rājño vacanam ājñāya sumantraḥ śīghravikramaḥ
   yojayitvāyayau tatra ratham aśvair alaṃkṛtam
13 taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam
   ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ
14 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye
   uvāca deśakālajño niścitaṃ sarvataḥ śuci
15 vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca
   varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya
16 narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ
   prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat
17 sā sujātā sujātāni vaidehī prasthitā vanam
   bhūṣayām āsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ
18 vyarājayata vaidehī veśma tat suvibhūṣitā
   udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ
19 tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt
   anācarantīṃ kṛpaṇaṃ mūdhny upāghrāya maithilīm
20 asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ
   bhartāraṃ nānumanyante vinipātagataṃ striyaḥ
21 sa tvayā nāvamantavyaḥ putraḥ pravrājito mama
   tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā
22 vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam
   kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā
23 kariṣye sarvam evāham āryā yad anuśāsti mām
   abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me
24 na mām asajjanenāryā samānayitum arhati
   dharmād vicalituṃ nāham alaṃ candrād iva prabhā
25 nātantrī vādyate vīṇā nācakro vartate rathaḥ
   nāpatiḥ sukham edhate yā syād api śatātmajā
26 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ
   amitasya hi dātāraṃ bhartāraṃ kā na pūjayet
27 sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā
   ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam
28 sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam
   śuddhasattvā mumocāśru sahasā duḥkhaharṣajam
29 tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām
   rāmaḥ paramadharmajño mātaraṃ vākyam abravīt
30 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama
   kṣayo hi vanavāsasya kṣipram eva bhaviṣyati
31 suptāyās te gamiṣyanti navavarṣāṇi pañca ca
   sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam
32 etāvad abhinītārtham uktvā sa jananīṃ vacaḥ
   trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ
33 tāś cāpi sa tathaivārtā mātṝr daśarathātmajaḥ
   dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ
34 saṃvāsāt paruṣaṃ kiṃ cid ajñānād vāpi yat kṛtam
   tan me samanujānīta sarvāś cāmantrayāmi vaḥ
35 jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ
   mānavendrasya bhāryāṇām evaṃ vadati rāghave
36 murajapaṇavameghaghoṣavad; daśarathaveśma babhūva yat purā
   vilapita paridevanākulaṃ; vyasanagataṃ tad abhūt suduḥkhitam
 1 रामस्य तु वचः शरुत्वा मुनिवेषधरं च तम
  समीक्ष्य सह भार्याभी राजा विगतचेतनः
 2 नैनं दुःखेन संतप्तः परत्यवैक्षत राघवम
  न चैनम अभिसंप्रेक्ष्य परत्यभाषत दुर्मनाः
 3 स मुहूर्तम इवासंज्ञॊ दुःखितश च महीपतिः
  विललाप महाबाहू रामम एवानुचिन्तयन
 4 मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः
  पराणिनॊ हिंसिता वापि तस्माद इदम उपस्थितम
 5 न तव एवानागते काले देहाच चयवति जीवितम
  कैकेय्या कलिश्यमानस्य मृत्युर मम न विद्यते
 6 यॊ ऽहं पावकसंकाशं पश्यामि पुरतः सथितम
  विहाय वसने सूक्ष्मे तापसाच्छादम आत्मजम
 7 एकस्याः खलु कैकेय्याः कृते ऽयं कलिश्यते जनः
  सवार्थे परयतमानायाः संश्रित्य निकृतिं तव इमाम
 8 एवम उक्त्वा तु वचनं बाष्पेण पिहितेक्ष्णह
  रामेति सकृद एवॊक्त्वा वयाहर्तुं न शशाक ह
 9 संज्ञां तु परतिलभ्यैव मुहूर्तात स महीपतिः
  नेत्राभ्याम अश्रुपूर्णाभ्यां सुमन्त्रम इदम अब्रवीत
 10 औपवाह्यं रथं युक्त्वा तवम आयाहि हयॊत्तमैः
   परापयैनं महाभागम इतॊ जनपदात परम
11 एवं मन्ये गुणवतां गुणानां फलम उच्यते
   पित्रा मात्रा च यत साधुर वीरॊ निर्वास्यते वनम
12 राज्ञॊ वचनम आज्ञाय सुमन्त्रः शीघ्रविक्रमः
   यॊजयित्वाययौ तत्र रथम अश्वैर अलंकृतम
13 तं रथं राजपुत्राय सूतः कनकभूषितम
   आचचक्षे ऽञजलिं कृत्वा युक्तं परमवाजिभिः
14 राजा सत्वरम आहूय वयापृतं वित्तसंचये
   उवाच देशकालज्ञॊ निश्चितं सर्वतः शुचि
15 वासांसि च महार्हाणि भूषणानि वराणि च
   वर्षाण्य एतानि संख्याय वैदेह्याः कषिप्रम आनय
16 नरेन्द्रेणैवम उक्तस तु गत्वा कॊशगृहं ततः
   परायच्छत सर्वम आहृत्य सीतायै कषिप्रम एव तत
17 सा सुजाता सुजातानि वैदेही परस्थिता वनम
   भूषयाम आस गात्राणि तैर विचित्रैर विभूषणैः
18 वयराजयत वैदेही वेश्म तत सुविभूषिता
   उद्यतॊ ऽंशुमतः काले खं परभेव विवस्वतः
19 तां भुजाभ्यां परिष्वज्य शवश्रूर वचनम अब्रवीत
   अनाचरन्तीं कृपणं मूध्न्य उपाघ्राय मैथिलीम
20 असत्यः सर्वलॊके ऽसमिन सततं सत्कृताः परियैः
   भर्तारं नानुमन्यन्ते विनिपातगतं सत्रियः
21 स तवया नावमन्तव्यः पुत्रः परव्राजितॊ मम
   तव दैवतम अस्त्व एष निर्धनः सधनॊ ऽपि वा
22 विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम
   कृताञ्जलिर उवाचेदं शवश्रूम अभिमुखे सथिता
23 करिष्ये सर्वम एवाहम आर्या यद अनुशास्ति माम
   अभिज्ञास्मि यथा भर्तुर वर्तितव्यं शरुतं च मे
24 न माम असज्जनेनार्या समानयितुम अर्हति
   धर्माद विचलितुं नाहम अलं चन्द्राद इव परभा
25 नातन्त्री वाद्यते वीणा नाचक्रॊ वर्तते रथः
   नापतिः सुखम एधते या सयाद अपि शतात्मजा
26 मितं ददाति हि पिता मितं माता मितं सुतः
   अमितस्य हि दातारं भर्तारं का न पूजयेत
27 साहम एवंगता शरेष्ठा शरुतधर्मपरावरा
   आर्ये किम अवमन्येयं सत्रीणां भर्ता हि दैवतम
28 सीताया वचनं शरुत्वा कौसल्या हृदयंगमम
   शुद्धसत्त्वा मुमॊचाश्रु सहसा दुःखहर्षजम
29 तां पराञ्जलिर अभिक्रम्य मातृमध्ये ऽतिसत्कृताम
   रामः परमधर्मज्ञॊ मातरं वाक्यम अब्रवीत
30 अम्ब मा दुःखिता भूस तवं पश्य तवं पितरं मम
   कषयॊ हि वनवासस्य कषिप्रम एव भविष्यति
31 सुप्तायास ते गमिष्यन्ति नववर्षाणि पञ्च च
   सा समग्रम इह पराप्तं मां दरक्ष्यसि सुहृद्वृतम
32 एतावद अभिनीतार्थम उक्त्वा स जननीं वचः
   तरयः शतशतार्धा हि ददर्शावेक्ष्य मातरः
33 ताश चापि स तथैवार्ता मातॄर दशरथात्मजः
   धर्मयुक्तम इदं वाक्यं निजगाद कृताञ्जलिः
34 संवासात परुषं किं चिद अज्ञानाद वापि यत कृतम
   तन मे समनुजानीत सर्वाश चामन्त्रयामि वः
35 जज्ञे ऽथ तासां संनादः करौञ्चीनाम इव निःस्वनः
   मानवेन्द्रस्य भार्याणाम एवं वदति राघवे
36 मुरजपणवमेघघॊषवद; दशरथवेश्म बभूव यत पुरा
   विलपित परिदेवनाकुलं; वयसनगतं तद अभूत सुदुःखितम


Next: Chapter 35