Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 33

 1 mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā
  anvabhāṣata vākyaṃ tu vinayajño vinītavat
 2 tyaktabhogasya me rājan vane vanyena jīvataḥ
  kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ
 3 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ
  rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam
 4 tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate
  sarvāṇy evānujānāmi cīrāṇy evānayantu me
 5 khanitrapiṭake cobhe mamānayata gacchataḥ
  caturdaśa vane vāsaṃ varṣāṇi vasato mama
 6 atha cīrāṇi kaikeyī svayam āhṛtya rāghavam
  uvāca paridhatsveti janaughe nirapatrapā
 7 sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te
  sūkṣmavastram avakṣipya munivastrāṇy avasta ha
 8 lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe
  tāpasāc chādane caiva jagrāha pitur agrataḥ
 9 athātmaparidhānārthaṃ sītā kauśeyavāsinī
  samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva
 10 sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ
   gandharvarājapratimaṃ bhartāram idam abravīt
   kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ
11 kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā
   tasthau hy akuṣalā tatra vrīḍitā janakātmaja
12 tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ
   cīraṃ babandha sītāyāḥ kauśeyasyopari svayam
13 tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat
   pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti
14 sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt
   kaikeyi kuśacīreṇa na sītā gantum arhati
15 nanu paryāptam etat te pāpe rāmavivāsanam
   kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ
16 evaṃ bruvantaṃ pitaraṃ rāmaḥ saṃprasthito vanam
   avākśirasam āsīnam idaṃ vacanam abravīt
17 iyaṃ dhārmika kausalyā mama mātā yaśasvinī
   vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite
18 mayā vihīnāṃ varada prapannāṃ śokasāgaram
   adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi
19 imāṃ mahendropamajātagarbhiṇīṃ; tathā vidhātuṃ janamīṃ mamārhasi
   yathā vanasthe mayi śokakarśitā; na jīvitaṃ nyasya yamakṣayaṃ vrajet
 1 महामात्रवचः शरुत्वा रामॊ दशरथं तदा
  अन्वभाषत वाक्यं तु विनयज्ञॊ विनीतवत
 2 तयक्तभॊगस्य मे राजन वने वन्येन जीवतः
  किं कार्यम अनुयात्रेण तयक्तसङ्गस्य सर्वतः
 3 यॊ हि दत्त्वा दविपश्रेष्ठं कक्ष्यायां कुरुते मनः
  रज्जुस्नेहेन किं तस्य तयजतः कुञ्जरॊत्तमम
 4 तथा मम सतां शरेष्ठ किं धवजिन्या जगत्पते
  सर्वाण्य एवानुजानामि चीराण्य एवानयन्तु मे
 5 खनित्रपिटके चॊभे ममानयत गच्छतः
  चतुर्दश वने वासं वर्षाणि वसतॊ मम
 6 अथ चीराणि कैकेयी सवयम आहृत्य राघवम
  उवाच परिधत्स्वेति जनौघे निरपत्रपा
 7 स चीरे पुरुषव्याघ्रः कैकेय्याः परतिगृह्य ते
  सूक्ष्मवस्त्रम अवक्षिप्य मुनिवस्त्राण्य अवस्त ह
 8 लक्ष्मणश चापि तत्रैव विहाय वसने शुभे
  तापसाच छादने चैव जग्राह पितुर अग्रतः
 9 अथात्मपरिधानार्थं सीता कौशेयवासिनी
  समीक्ष्य चीरं संत्रस्ता पृषती वागुराम इव
 10 सा वयपत्रपमाणेव परतिगृह्य च दुर्मनाः
   गन्धर्वराजप्रतिमं भर्तारम इदम अब्रवीत
   कथं नु चीरं बध्नन्ति मुनयॊ वनवासिनः
11 कृत्वा कण्ठे च सा चीरम एकम आदाय पाणिना
   तस्थौ हय अकुषला तत्र वरीडिता जनकात्मज
12 तस्यास तत कषिप्रम आगम्य रामॊ धर्मभृतां वरः
   चीरं बबन्ध सीतायाः कौशेयस्यॊपरि सवयम
13 तस्यां चीरं वसानायां नाथवत्याम अनाथवत
   परचुक्रॊश जनः सर्वॊ धिक तवां दशरथं तव इति
14 स निःश्वस्यॊष्णम ऐक्ष्वाकस तां भार्याम इदम अब्रवीत
   कैकेयि कुशचीरेण न सीता गन्तुम अर्हति
15 ननु पर्याप्तम एतत ते पापे रामविवासनम
   किम एभिः कृपणैर भूयः पातकैर अपि ते कृतैः
16 एवं बरुवन्तं पितरं रामः संप्रस्थितॊ वनम
   अवाक्शिरसम आसीनम इदं वचनम अब्रवीत
17 इयं धार्मिक कौसल्या मम माता यशस्विनी
   वृद्धा चाक्षुद्रशीला च न च तवां देवगर्हिते
18 मया विहीनां वरद परपन्नां शॊकसागरम
   अदृष्टपूर्वव्यसनां भूयः संमन्तुम अर्हसि
19 इमां महेन्द्रॊपमजातगर्भिणीं; तथा विधातुं जनमीं ममार्हसि
   यथा वनस्थे मयि शॊककर्शिता; न जीवितं नयस्य यमक्षयं वरजेत


Next: Chapter 34