Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 26

 1 etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā
  prasaktāśrumukhī mandam idaṃ vacanam abravīt
 2 ye tvayā kīrtitā doṣā vane vastavyatāṃ prati
  guṇān ity eva tān viddhi tava snehapuraskṛtān
 3 tvayā ca saha gantavyaṃ mayā gurujanājñayā
  tvadviyogena me rāma tyaktavyam iha jīvitam
 4 na ca māṃ tvatsamīpastham api śaknoti rāghava
  surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā
 5 patihīnā tu yā nārī na sā śakṣyati jīvitum
  kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam
 6 atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam
  purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane
 7 lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe
  vanavāsakṛtotsāhā nityam eva mahābala
 8 ādeśo vanavāsasya prāptavyaḥ sa mayā kila
  sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā
 9 kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā
  kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ
 10 vanavāse hi jānāmi duḥkhāni bahudhā kila
   prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ
11 kanyayā ca pitur gehe vanavāsaḥ śruto mayā
   bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ
12 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho
   gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā
13 kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava
   vanavāsasya śūrasya caryā hi mama rocate
14 śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā
   bhartāram anugacchantī bhartā hi mama daivatam
15 pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā
   śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām
16 iha loke ca pitṛbhir yā strī yasya mahāmate
   adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā
17 evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām
   nābhirocayase netuṃ tvaṃ māṃ keneha hetunā
18 bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ
   netum arhasi kākutstha samānasukhaduḥkhinīm
19 yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi
   viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt
20 evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati
   nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam
21 evam uktā tu sā cintāṃ maithilī samupāgatā
   snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ
22 cintayantīṃ tathā tāṃ tu nivartayitum ātmavān
   krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat
 1 एतत तु वचनं शरुत्वा सीता रामस्य दुःखिता
  परसक्ताश्रुमुखी मन्दम इदं वचनम अब्रवीत
 2 ये तवया कीर्तिता दॊषा वने वस्तव्यतां परति
  गुणान इत्य एव तान विद्धि तव सनेहपुरस्कृतान
 3 तवया च सह गन्तव्यं मया गुरुजनाज्ञया
  तवद्वियॊगेन मे राम तयक्तव्यम इह जीवितम
 4 न च मां तवत्समीपस्थम अपि शक्नॊति राघव
  सुराणाम ईश्वरः शक्रः परधर्षयितुम ओजसा
 5 पतिहीना तु या नारी न सा शक्ष्यति जीवितुम
  कामम एवंविधं राम तवया मम विदर्शितम
 6 अथ चापि महाप्राज्ञ बराह्मणानां मया शरुतम
  पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने
 7 लक्षणिभ्यॊ दविजातिभ्यः शरुत्वाहं वचनं गृहे
  वनवासकृतॊत्साहा नित्यम एव महाबल
 8 आदेशॊ वनवासस्य पराप्तव्यः स मया किल
  सा तवया सह तत्राहं यास्यामि परिय नान्यथा
 9 कृतादेशा भविष्यामि गमिष्यामि सह तवया
  कालश चायं समुत्पन्नः सत्यवाग भवतु दविजः
 10 वनवासे हि जानामि दुःखानि बहुधा किल
   पराप्यन्ते नियतं वीर पुरुषैर अकृतात्मभिः
11 कन्यया च पितुर गेहे वनवासः शरुतॊ मया
   भिक्षिण्याः साधुवृत्ताया मम मातुर इहाग्रतः
12 परसादितश च वै पूर्वं तवं वै बहुविधं परभॊ
   गमनं वनवासस्य काङ्क्षितं हि सह तवया
13 कृतक्षणाहं भद्रं ते गमनं परति राघव
   वनवासस्य शूरस्य चर्या हि मम रॊचते
14 शुद्धात्मन परेमभावाद धि भविष्यामि विकल्मषा
   भर्तारम अनुगच्छन्ती भर्ता हि मम दैवतम
15 परेत्यभावे ऽपि कल्याणः संगमॊ मे सह तवया
   शरुतिर हि शरूयते पुण्या बराह्मणानां यशस्विनाम
16 इह लॊके च पितृभिर या सत्री यस्य महामते
   अद्भिर दत्ता सवधर्मेण परेत्यभावे ऽपि तस्य सा
17 एवम अस्मात सवकां नारीं सुवृत्तां हि पतिव्रताम
   नाभिरॊचयसे नेतुं तवं मां केनेह हेतुना
18 भक्तां पतिव्रतां दीनां मां समां सुखदुःखयॊः
   नेतुम अर्हसि काकुत्स्थ समानसुखदुःखिनीम
19 यदि मां दुःखिताम एवं वनं नेतुं न चेच्छसि
   विषम अग्निं जलं वाहम आस्थास्ये मृत्युकारणात
20 एवं बहुविधं तं सा याचते गमनं परति
   नानुमेने महाबाहुस तां नेतुं विजनं वनम
21 एवम उक्ता तु सा चिन्तां मैथिली समुपागता
   सनापयन्तीव गाम उष्णैर अश्रुभिर नयनच्युतैः
22 चिन्तयन्तीं तथा तां तु निवर्तयितुम आत्मवान
   करॊधाविष्टां तु वैदेहीं काकुत्स्थॊ बह्व असान्त्वयत


Next: Chapter 27