Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 25

 1 sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ
  nivartanārthe dharmātmā vākyam etad uvāca ha
 2 sīte mahākulīnāsi dharme ca niratā sadā
  ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham
 3 sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale
  vane doṣā hi bahavo vadatas tān nibodha me
 4 sīte vimucyatām eṣā vanavāsakṛtā matiḥ
  bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate
 5 hitabuddhyā khalu vaco mayaitad abhidhīyate
  sadā sukhaṃ na jānāmi duḥkham eva sadā vanam
 6 girinirjharasaṃbhūtā girikandaravāsinām
  siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam
 7 supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale
  rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam
 8 upavāsaś ca kartavyā yathāprāṇena maithili
  jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā
 9 atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ
  bhayāni ca mahānty atra tato duḥkhataraṃ vanam
 10 sarīsṛpāś ca bahavo bahurūpāś ca bhāmini
   caranti pṛthivīṃ darpād ato dukhataraṃ vanam
11 nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ
   tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam
12 pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha
   bādhante nityam abale sarvaṃ duḥkham ato vanam
13 drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini
   vane vyākulaśākhāgrās tena duḥkhataraṃ vanam
14 tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava
   vimṛśann iha paśyāmi bahudoṣataraṃ vanam
15 vanaṃ tu netuṃ na kṛtā matis tadā; babhūva rāmeṇa yadā mahātmanā
   na tasya sītā vacanaṃ cakāra tat; tato 'bravīd rāmam idaṃ suduḥkhitā
 1 स एवं बरुवतीं सीतां धर्मज्ञॊ धर्मवत्सलः
  निवर्तनार्थे धर्मात्मा वाक्यम एतद उवाच ह
 2 सीते महाकुलीनासि धर्मे च निरता सदा
  इहाचर सवधर्मं तवं मा यथा मनसः सुखम
 3 सीते यथा तवां वक्ष्यामि तथा कार्यं तवयाबले
  वने दॊषा हि बहवॊ वदतस तान निबॊध मे
 4 सीते विमुच्यताम एषा वनवासकृता मतिः
  बहुदॊषं हि कान्तारं वनम इत्य अभिधीयते
 5 हितबुद्ध्या खलु वचॊ मयैतद अभिधीयते
  सदा सुखं न जानामि दुःखम एव सदा वनम
 6 गिरिनिर्झरसंभूता गिरिकन्दरवासिनाम
  सिंहानां निनदा दुःखाः शरॊतुं दुःखम अतॊ वनम
 7 सुप्यते पर्णशय्यासु सवयं भग्नासु भूतले
  रात्रिषु शरमखिन्नेन तस्माद दुःखतरं वनम
 8 उपवासश च कर्तव्या यथाप्राणेन मैथिलि
  जटाभारश च कर्तव्यॊ वल्कलाम्बरधारिणा
 9 अतीव वातस तिमिरं बुभुक्षा चात्र नित्यशः
  भयानि च महान्त्य अत्र ततॊ दुःखतरं वनम
 10 सरीसृपाश च बहवॊ बहुरूपाश च भामिनि
   चरन्ति पृथिवीं दर्पाद अतॊ दुखतरं वनम
11 नदीनिलयनाः सर्पा नदीकुटिलगामिनः
   तिष्ठन्त्य आवृत्य पन्थानम अतॊ दुःखतरं वनम
12 पतंगा वृश्चिकाः कीटा दंशाश च मशकैः सह
   बाधन्ते नित्यम अबले सर्वं दुःखम अतॊ वनम
13 दरुमाः कण्टकिनश चैव कुशकाशाश च भामिनि
   वने वयाकुलशाखाग्रास तेन दुःखतरं वनम
14 तद अलं ते वनं गत्वा कषमं न हि वनं तव
   विमृशन्न इह पश्यामि बहुदॊषतरं वनम
15 वनं तु नेतुं न कृता मतिस तदा; बभूव रामेण यदा महात्मना
   न तस्य सीता वचनं चकार तत; ततॊ ऽबरवीद रामम इदं सुदुःखिता


Next: Chapter 26