Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 17

 1 rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ
  jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī
 2 so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam
  upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn
 3 praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ
  brāhmaṇān vedasaṃpannān vṛddhān rājñābhisatkṛtān
 4 praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ
  striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ
 5 vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ
  nyavedayanta tvaritā rāma mātuḥ priyaṃ tadā
 6 kausalyāpi tadā devī rātriṃ sthitvā samāhitā
  prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī
 7 sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā
  agniṃ juhoti sma tadā mantravat kṛtamaṅgalā
 8 praviśya ca tadā rāmo mātur antaḥpuraṃ śubham
  dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam
 9 sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam
  abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍavā yathā
 10 tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ
   kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ
11 vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām
   prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule
12 satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava
   adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati
13 mātaraṃ rāghavaḥ kiṃ cit prasāryāñjalim abravīt
   sa svabhāvavinītaś ca gauravāc ca tadānataḥ
14 devi nūnaṃ na jānīṣe mahad bhayam upasthitam
   idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca
15 caturdaśa hi varṣāṇi vatsyāmi vijane vane
   madhumūlaphalair jīvan hitvā munivad āmiṣam
16 bharatāya mahārājo yauvarājyaṃ prayacchati
   māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasaṃ
17 tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva
   rāmas tūtthāpayām āsa mātaraṃ gatacetasaṃ
18 upāvṛtyotthitāṃ dīnāṃ vaḍavām iva vāhitām
   pāṃśuguṇṭhitasarvāgnīṃ vimamarśa ca pāṇinā
19 sā rāghavam upāsīnam asukhārtā sukhocitā
   uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe
20 yadi putra na jāyethā mama śokāya rāghava
   na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā
21 eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ
   aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate
22 na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe
   api putre vipaśyeyam iti rāmāsthitaṃ mayā
23 sā bahūny amanojñāni vākyāni hṛdayacchidām
   ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī
   ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati
24 tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā
   kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me
25 yo hi māṃ sevate kaś cid atha vāpy anuvartate
   kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate
26 daśa sapta ca varṣāṇi tava jātasya rāghava
   atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam
27 upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ
   duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā
28 sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate
   prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā
29 mamaiva nūnaṃ maraṇaṃ na vidyate; na cāvakāśo 'sti yamakṣaye mama
   yad antako 'dyaiva na māṃ jihīrṣati; prasahya siṃho rudatīṃ mṛgīm iva
30 sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ; na bhidyate yad bhuvi nāvadīryate
   anena duḥkhena ca deham arpitaṃ; dhruvaṃ hy akāle maraṇaṃ na vidyate
31 idaṃ tu duḥkhaṃ yad anarthakāni me; vratāni dānāni ca saṃyamāś ca hi
   tapaś ca taptaṃ yad apatyakāraṇāt; suniṣphalaṃ bījam ivoptam ūṣare
32 yadi hy akāle maraṇaṃ svayecchayā; labheta kaś cid guru duḥkha karśitaḥ
   gatāham adyaiva pareta saṃsadaṃ; vinā tvayā dhenur ivātmajena vai
33 bhṛśam asukham amarṣitā tadā; bahu vilalāpa samīkṣya rāghavam
   vyasanam upaniśāmya sā mahat; sutam iva baddham avekṣya kiṃnarī
 1 रामस तु भृशम आयस्तॊ निःश्वसन्न इव कुञ्जरः
  जगाम सहितॊ भरात्रा मातुर अन्तःपुरं वशी
 2 सॊ ऽपश्यत पुरुषं तत्र वृद्धं परमपूजितम
  उपविष्टं गृहद्वारि तिष्ठतश चापरान बहून
 3 परविश्य परथमां कक्ष्यां दवितीयायां ददर्श सः
  बराह्मणान वेदसंपन्नान वृद्धान राज्ञाभिसत्कृतान
 4 परणम्य रामस तान वृद्धांस तृतीयायां ददर्श सः
  सत्रियॊ वृद्धाश च बालाश च दवाररक्षणतत्पराः
 5 वर्धयित्वा परहृष्टास ताः परविश्य च गृहं सत्रियः
  नयवेदयन्त तवरिता राम मातुः परियं तदा
 6 कौसल्यापि तदा देवी रात्रिं सथित्वा समाहिता
  परभाते तव अकरॊत पूजां विष्णॊः पुत्रहितैषिणी
 7 सा कषौमवसना हृष्टा नित्यं वरतपरायणा
  अग्निं जुहॊति सम तदा मन्त्रवत कृतमङ्गला
 8 परविश्य च तदा रामॊ मातुर अन्तःपुरं शुभम
  ददर्श मातरं तत्र हावयन्तीं हुताशनम
 9 सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनम आगतम
  अभिचक्राम संहृष्टा किशॊरं वडवा यथा
 10 तम उवाच दुराधर्षं राघवं सुतम आत्मनः
   कौसल्या पुत्रवात्सल्याद इदं परियहितं वचः
11 वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम
   पराप्नुह्य आयुश च कीर्तिं च धर्मं चॊपहितं कुले
12 सत्यप्रतिज्ञं पितरं राजानं पश्य राघव
   अद्यैव हि तवां धर्मात्मा यौवराज्ये ऽभिषेक्ष्यति
13 मातरं राघवः किं चित परसार्याञ्जलिम अब्रवीत
   स सवभावविनीतश च गौरवाच च तदानतः
14 देवि नूनं न जानीषे महद भयम उपस्थितम
   इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च
15 चतुर्दश हि वर्षाणि वत्स्यामि विजने वने
   मधुमूलफलैर जीवन हित्वा मुनिवद आमिषम
16 भरताय महाराजॊ यौवराज्यं परयच्छति
   मां पुनर दण्डकारण्यं विवासयति तापसं
17 ताम अदुःखॊचितां दृष्ट्वा पतितां कदलीम इव
   रामस तूत्थापयाम आस मातरं गतचेतसं
18 उपावृत्यॊत्थितां दीनां वडवाम इव वाहिताम
   पांशुगुण्ठितसर्वाग्नीं विममर्श च पाणिना
19 सा राघवम उपासीनम असुखार्ता सुखॊचिता
   उवाच पुरुषव्याघ्रम उपशृण्वति लक्ष्मणे
20 यदि पुत्र न जायेथा मम शॊकाय राघव
   न सम दुःखम अतॊ भूयः पश्येयम अहम अप्रजा
21 एक एव हि वन्ध्यायाः शॊकॊ भवति मानवः
   अप्रजास्मीति संतापॊ न हय अन्यः पुत्र विद्यते
22 न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे
   अपि पुत्रे विपश्येयम इति रामास्थितं मया
23 सा बहून्य अमनॊज्ञानि वाक्यानि हृदयच्छिदाम
   अहं शरॊष्ये सपत्नीनाम अवराणां वरा सती
   अतॊ दुःखतरं किं नु परमदानां भविष्यति
24 तवयि संनिहिते ऽपय एवम अहम आसं निराकृता
   किं पुनः परॊषिते तात धरुवं मरणम एव मे
25 यॊ हि मां सेवते कश चिद अथ वाप्य अनुवर्तते
   कैकेय्याः पुत्रम अन्वीक्ष्य स जनॊ नाभिभाषते
26 दश सप्त च वर्षाणि तव जातस्य राघव
   अतीतानि परकाङ्क्षन्त्या मया दुःखपरिक्षयम
27 उपवासैश च यॊगैश च बहुभिश च परिश्रमैः
   दुःखं संवर्धितॊ मॊघं तवं हि दुर्गतया मया
28 सथिरं तु हृदयं मन्ये ममेदं यन न दीर्यते
   परावृषीव महानद्याः सपृष्टं कूलं नवाम्भसा
29 ममैव नूनं मरणं न विद्यते; न चावकाशॊ ऽसति यमक्षये मम
   यद अन्तकॊ ऽदयैव न मां जिहीर्षति; परसह्य सिंहॊ रुदतीं मृगीम इव
30 सथिरं हि नूनं हृदयं ममायसं; न भिद्यते यद भुवि नावदीर्यते
   अनेन दुःखेन च देहम अर्पितं; धरुवं हय अकाले मरणं न विद्यते
31 इदं तु दुःखं यद अनर्थकानि मे; वरतानि दानानि च संयमाश च हि
   तपश च तप्तं यद अपत्यकारणात; सुनिष्फलं बीजम इवॊप्तम ऊषरे
32 यदि हय अकाले मरणं सवयेच्छया; लभेत कश चिद गुरु दुःख कर्शितः
   गताहम अद्यैव परेत संसदं; विना तवया धेनुर इवात्मजेन वै
33 भृशम असुखम अमर्षिता तदा; बहु विललाप समीक्ष्य राघवम
   वयसनम उपनिशाम्य सा महत; सुतम इव बद्धम अवेक्ष्य किंनरी


Next: Chapter 18