Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 10

 1 ājñāpya tu mahārājo rāghavasyābhiṣecanam
  priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī
 2 tāṃ tatra patitāṃ bhūmau śayānām atathocitām
  pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ
 3 sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm
  apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale
 4 kareṇum iva digdhena viddhāṃ mṛgayuṇā vane
  mahāgaja ivāraṇye snehāt parimamarśa tām
 5 parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ
  kāmī kamalapatrākṣīm uvāca vanitām idam
 6 na te 'ham abhijānāmi krodham ātmani saṃśritam
  devi kenābhiyuktāsi kena vāsi vimānitā
 7 yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu
  bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇa cetasi
  bhūtopahatacitteva mama cittapramāthinī
 8 santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ
  sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini
 9 kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam
  kaḥ priyaṃ labhatām adya ko vā sumahad apriyam
 10 avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām
   daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiṃcanaḥ
11 ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ
   na te kaṃ cid abhiprāyaṃ vyāhantum aham utsahe
12 ātmano jīvitenāpi brūhi yan manasecchasi
   yāvad āvartate cakraṃ tāvatī me vasuṃdharā
13 tathoktā sā samāśvastā vaktukāmā tad apriyam
   paripīḍayituṃ bhūyo bhartāram upacakrame
14 nāsmi viprakṛtā deva kena cin na vimānitā
   abhiprāyas tu me kaś cit tam icchāmi tvayā kṛtam
15 pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi
   atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā
16 evam uktas tayā rājā priyayā strīvaśaṃ gataḥ
   tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ
17 avalipte na jānāsi tvattaḥ priyataro mama
   manujo manujavyāghrād rāmād anyo na vidyate
18 bhadre hṛdayam apy etad anumṛśśyoddharasva me
   etat samīkṣya kaikeyi brūhi yat sādhu manyase
19 balam ātmani paśyantī na māṃ śaṅkitum arhasi
   kariṣyāmi tava prītiṃ sukṛtenāpi te śape
20 tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ
   vyājahāra mahāghoram abhyāgatam ivāntakam
21 yathākrameṇa śapasi varaṃ mama dadāsi ca
   tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ
22 candrādityau nabhaś caiva grahā rātryahanī diśaḥ
   jagac ca pṛthivī caiva sagandharvā sarākṣasā
23 niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ
   yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava
24 satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ
   varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ
25 iti devī maheṣvāsaṃ parigṛhyābhiśasya ca
   tataḥ param uvācedaṃ varadaṃ kāmamohitam
26 varau yau me tvayā deva tadā dattau mahīpate
   tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ
27 abhiṣeka samārambho rāghavasyopakalpitaḥ
   anenaivābhiṣekeṇa bharato me 'bhiṣicyatām
28 nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ
   cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ
29 bharato bhajatām adya yauvarājyam akaṇṭakam
   adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane
30 tataḥ śrutvā mahārāja kaikeyyā dāruṇaṃ vacaḥ
   vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ
31 asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan
   aho dhig iti sāmarṣo vācam uktvā narādhipaḥ
   moham āpedivān bhūyaḥ śokopahatacetanaḥ
32 cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ
   kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā
33 nṛśaṃse duṣṭacāritre kulasyāsya vināśini
   kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā
34 sadā te jananī tulyāṃ vṛttiṃ vahati rāghavaḥ
   tasyaiva tvam anarthāya kiṃnimittam ihodyatā
35 tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā
   avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā
36 jīvaloko yadā sarvo rāmasyeha guṇastavam
   aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam
37 kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam
   jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam
38 parā bhavati me prītir dṛṣṭvā tanayam agrajam
   apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā
39 tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā
   na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam
40 tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye
   api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me
41 sa bhūmipālo vilapann anāthavat; striyā gṛhīto dṛhaye 'timātratā
   papāta devyāś caraṇau prasāritāv; ubhāv asaṃspṛśya yathāturas tathā
 1 आज्ञाप्य तु महाराजॊ राघवस्याभिषेचनम
  परियार्हां परियम आख्यातुं विवेशान्तःपुरं वशी
 2 तां तत्र पतितां भूमौ शयानाम अतथॊचिताम
  परतप्त इव दुःखेन सॊ ऽपश्यज जगतीपतिः
 3 स वृद्धस तरुणीं भार्यां पराणेभ्यॊ ऽपि गरीयसीम
  अपापः पापसंकल्पां ददर्श धरणीतले
 4 करेणुम इव दिग्धेन विद्धां मृगयुणा वने
  महागज इवारण्ये सनेहात परिममर्श ताम
 5 परिमृश्य च पाणिभ्याम अभिसंत्रस्तचेतनः
  कामी कमलपत्राक्षीम उवाच वनिताम इदम
 6 न ते ऽहम अभिजानामि करॊधम आत्मनि संश्रितम
  देवि केनाभियुक्तासि केन वासि विमानिता
 7 यद इदं मम दुःखाय शेषे कल्याणि पांसुषु
  भूमौ शेषे किमर्थं तवं मयि कल्याण चेतसि
  भूतॊपहतचित्तेव मम चित्तप्रमाथिनी
 8 सन्ति मे कुशला वैद्या अभितुष्टाश च सर्वशः
  सुखितां तवां करिष्यन्ति वयाधिम आचक्ष्व भामिनि
 9 कस्य वा ते परियं कार्यं केन वा विप्रियं कृतम
  कः परियं लभताम अद्य कॊ वा सुमहद अप्रियम
 10 अवध्यॊ वध्यतां कॊ वा वध्यः कॊ वा विमुच्यताम
   दरिद्रः कॊ भवत्व आढ्यॊ दरव्यवान वाप्य अकिंचनः
11 अहं चैव मदीयाश च सर्वे तव वशानुगाः
   न ते कं चिद अभिप्रायं वयाहन्तुम अहम उत्सहे
12 आत्मनॊ जीवितेनापि बरूहि यन मनसेच्छसि
   यावद आवर्तते चक्रं तावती मे वसुंधरा
13 तथॊक्ता सा समाश्वस्ता वक्तुकामा तद अप्रियम
   परिपीडयितुं भूयॊ भर्तारम उपचक्रमे
14 नास्मि विप्रकृता देव केन चिन न विमानिता
   अभिप्रायस तु मे कश चित तम इच्छामि तवया कृतम
15 परतिज्ञां परतिजानीष्व यदि तवं कर्तुम इच्छसि
   अथ तद वयाहरिष्यामि यद अभिप्रार्थितं मया
16 एवम उक्तस तया राजा परियया सत्रीवशं गतः
   ताम उवाच महातेजाः कैकेयीम ईषदुत्स्मितः
17 अवलिप्ते न जानासि तवत्तः परियतरॊ मम
   मनुजॊ मनुजव्याघ्राद रामाद अन्यॊ न विद्यते
18 भद्रे हृदयम अप्य एतद अनुमृश्श्यॊद्धरस्व मे
   एतत समीक्ष्य कैकेयि बरूहि यत साधु मन्यसे
19 बलम आत्मनि पश्यन्ती न मां शङ्कितुम अर्हसि
   करिष्यामि तव परीतिं सुकृतेनापि ते शपे
20 तेन वाक्येन संहृष्टा तम अभिप्रायम आत्मनः
   वयाजहार महाघॊरम अभ्यागतम इवान्तकम
21 यथाक्रमेण शपसि वरं मम ददासि च
   तच छृण्वन्तु तरयस्त्रिंशद देवाः सेन्द्रपुरॊगमाः
22 चन्द्रादित्यौ नभश चैव गरहा रात्र्यहनी दिशः
   जगच च पृथिवी चैव सगन्धर्वा सराक्षसा
23 निशाचराणि भूतानि गृहेषु गृहदेवताः
   यानि चान्यानि भूतानि जानीयुर भाषितं तव
24 सत्यसंधॊ महातेजा धर्मज्ञः सुसमाहितः
   वरं मम ददात्य एष तन मे शृण्वन्तु देवताः
25 इति देवी महेष्वासं परिगृह्याभिशस्य च
   ततः परम उवाचेदं वरदं काममॊहितम
26 वरौ यौ मे तवया देव तदा दत्तौ महीपते
   तौ तावद अहम अद्यैव वक्ष्यामि शृणु मे वचः
27 अभिषेक समारम्भॊ राघवस्यॊपकल्पितः
   अनेनैवाभिषेकेण भरतॊ मे ऽभिषिच्यताम
28 नव पञ्च च वर्षाणि दण्डकारण्यम आश्रितः
   चीराजिनजटाधारी रामॊ भवतु तापसः
29 भरतॊ भजताम अद्य यौवराज्यम अकण्टकम
   अद्य चैव हि पश्येयं परयान्तं राघवं वने
30 ततः शरुत्वा महाराज कैकेय्या दारुणं वचः
   वयथितॊ विलवश चैव वयाघ्रीं दृष्ट्वा यथा मृगः
31 असंवृतायाम आसीनॊ जगत्यां दीर्घम उच्छ्वसन
   अहॊ धिग इति सामर्षॊ वाचम उक्त्वा नराधिपः
   मॊहम आपेदिवान भूयः शॊकॊपहतचेतनः
32 चिरेण तु नृपः संज्ञां परतिलभ्य सुदुःखितः
   कैकेयीम अब्रवीत करुद्धः परदहन्न इव चक्षुषा
33 नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि
   किं कृतं तव रामेण पापे पापं मयापि वा
34 सदा ते जननी तुल्यां वृत्तिं वहति राघवः
   तस्यैव तवम अनर्थाय किंनिमित्तम इहॊद्यता
35 तवं मयात्मविनाशाय भवनं सवं परवेशिता
   अविज्ञानान नृपसुता वयाली तीक्ष्णविषा यथा
36 जीवलॊकॊ यदा सर्वॊ रामस्येह गुणस्तवम
   अपराधं कम उद्दिश्य तयक्ष्यामीष्टम अहं सुतम
37 कौसल्यां वा सुमित्रां वा तयजेयम अपि वा शरियम
   जीवितं वात्मनॊ रामं न तव एव पितृवत्सलम
38 परा भवति मे परीतिर दृष्ट्वा तनयम अग्रजम
   अपश्यतस तु मे रामं नष्टा भवति चेतना
39 तिष्ठेल लॊकॊ विना सूर्यं सस्यं वा सलिलं विना
   न तु रामं विना देहे तिष्ठेत तु मम जीवितम
40 तद अलं तयज्यताम एष निश्चयः पापनिश्चये
   अपि ते चरणौ मूर्ध्ना सपृशाम्य एष परसीद मे
41 स भूमिपालॊ विलपन्न अनाथवत; सत्रिया गृहीतॊ दृहये ऽतिमात्रता
   पपात देव्याश चरणौ परसारिताव; उभाव असंस्पृश्य यथातुरस तथा


Next: Chapter 11