Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 9

 1 evam uktā tu kaikeyī krodhena jvalitānanā
  dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt
 2 adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham
  yauvarājyena bharataṃ kṣipram evābhiṣecaye
 3 idaṃ tv idānīṃ saṃpaśya kenopāyena manthare
  bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana
 4 evam uktā tayā devyā mantharā pāpadarśinī
  rāmārtham upahiṃsantī kaikeyīm idam abravīt
 5 hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me
  yathā te bharato rājyaṃ putraḥ prāpsyati kevalam
 6 śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī
  kiṃ cid utthāya śayanāt svāstīrṇād idam abravīt
 7 kathaya tvaṃ mamopāyaṃ kenopāyena manthare
  bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana
 8 evam uktā tayā devyā mantharā pāpadarśinī
  rāmārtham upahiṃsantī kubjā vacanam abravīt
 9 tava devāsure yuddhe saha rājarṣibhiḥ patiḥ
  agacchat tvām upādāya devarājasya sāhyakṛt
 10 diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati
   vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ
11 sa śambara iti khyātaḥ śatamāyo mahāsuraḥ
   dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ
12 tasmin mahati saṃgrāme rājā daśarathas tadā
   apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ
13 tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā
   tuṣṭena tena dattau te dvau varau śubhadarśane
14 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau
   gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā
   anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā
15 tau varau yāca bhartāraṃ bharatasyābhiṣecanam
   pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa
16 krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute
   śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī
   mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ
17 dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ
   tvatkṛte ca mahārājo viśed api hutāśanam
18 na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum
   tava priyārthaṃ rājā hi prāṇān api parityajet
19 na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ
   mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ
20 maṇimuktāsuvarṇāni ratnāni vividhāni ca
   dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ
21 yau tau devāsure yuddhe varau daśaratho 'dadāt
   tau smāraya mahābhāge so 'rtho mā tvām atikramet
22 yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ
   vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam
23 rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca
   bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ
24 evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati
   bharataś ca hatāmitras tava rājā bhaviṣyati
25 yena kālena rāmaś ca vanāt pratyāgamiṣyati
   tena kālena putras te kṛtamūlo bhaviṣyati
   saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān
26 prāptakālaṃ tu te manye rājānaṃ vītasādhvasā
   rāmābhiṣekasaṃkalpān nigṛhya vinivartaya
27 anartham artharūpeṇa grāhitā sā tatas tayā
   hṛṣṭā pratītā kaikeyī mantharām idam abravīt
28 kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm
   pṛthivyām asi kubjānām uttamā buddhiniścaye
29 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī
   nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam
30 santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ
   tvaṃ padmam iva vātena saṃnatā priyadarśanā
31 uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam
   adhastāc codaraṃ śāntaṃ sunābham iva lajjitam
32 jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam
   jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau
33 tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini
   agrato mama gacchantī rājahaṃsīva rājase
34 tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam
   matayaḥ kṣatravidyāś ca māyāś cātra vasanti te
35 atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm
   abhiṣikte ca bharate rāghave ca vanaṃ gate
36 jātyena ca suvarṇena suniṣṭaptena sundari
   labdhārthā ca pratītā ca lepayiṣyāmi te sthagu
37 mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham
   kārayiṣyāmi te kubje śubhāny ābharaṇāni ca
38 paridhāya śubhe vastre devadeva cariṣyasi
   candram āhvayamānena mukhenāpratimānanā
   gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam
39 tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ
   pādau paricariṣyanti yathaiva tvaṃ sadā mama
40 iti praśasyamānā sā kaikeyīm idam abravīt
   śayānāṃ śayane śubhre vedyām agniśikhām iva
41 gatodake setubandho na kalyāṇi vidhīyate
   uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya
42 tathā protsāhitā devī gatvā mantharayā saha
   krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā
43 anekaśatasāhasraṃ muktāhāraṃ varāṅganā
   avamucya varārhāṇi śubhāny ābharaṇāni ca
44 tato hemopamā tatra kubjā vākyaṃ vaśaṃ gatā
   saṃviśya bhūmau kaikeyī mantharām idam abravīt
45 iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi
   vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim
46 athaitad uktvā vacanaṃ sudāruṇaṃ; nidhāya sarvābharaṇāni bhāminī
   asaṃvṛtām āstaraṇena medinīṃ; tadādhiśiśye patiteva kinnarī
47 udīrṇasaṃrambhatamovṛtānanā; tathāvamuktottamamālyabhūṣaṇā
   narendrapatnī vimanā babhūva sā; tamovṛtā dyaur iva magnatārakā
 1 एवम उक्ता तु कैकेयी करॊधेन जवलितानना
  दीर्घम उष्णं विनिःश्वस्य मन्थराम इदम अब्रवीत
 2 अद्य रामम इतः कषिप्रं वनं परस्थापयाम्य अहम
  यौवराज्येन भरतं कषिप्रम एवाभिषेचये
 3 इदं तव इदानीं संपश्य केनॊपायेन मन्थरे
  भरतः पराप्नुयाद राज्यं न तु रामः कथं चन
 4 एवम उक्ता तया देव्या मन्थरा पापदर्शिनी
  रामार्थम उपहिंसन्ती कैकेयीम इदम अब्रवीत
 5 हन्तेदानीं परवक्ष्यामि कैकेयि शरूयतां च मे
  यथा ते भरतॊ राज्यं पुत्रः पराप्स्यति केवलम
 6 शरुत्वैवं वचनं तस्या मन्थरायास तु कैकयी
  किं चिद उत्थाय शयनात सवास्तीर्णाद इदम अब्रवीत
 7 कथय तवं ममॊपायं केनॊपायेन मन्थरे
  भरतः पराप्नुयाद राज्यं न तु रामः कथं चन
 8 एवम उक्ता तया देव्या मन्थरा पापदर्शिनी
  रामार्थम उपहिंसन्ती कुब्जा वचनम अब्रवीत
 9 तव देवासुरे युद्धे सह राजर्षिभिः पतिः
  अगच्छत तवाम उपादाय देवराजस्य साह्यकृत
 10 दिशम आस्थाय कैकेयि दक्षिणां दण्डकान परति
   वैजयन्तम इति खयातं पुरं यत्र तिमिध्वजः
11 स शम्बर इति खयातः शतमायॊ महासुरः
   ददौ शक्रस्य संग्रामं देवसंघैर अनिर्जितः
12 तस्मिन महति संग्रामे राजा दशरथस तदा
   अपवाह्य तवया देवि संग्रामान नष्टचेतनः
13 तत्रापि विक्षतः शस्त्रैः पतिस ते रक्षितस तवया
   तुष्टेन तेन दत्तौ ते दवौ वरौ शुभदर्शने
14 स तवयॊक्तः पतिर देवि यदेच्छेयं तदा वरौ
   गृह्णीयाम इति तत तेन तथेत्य उक्तं महात्मना
   अनभिज्ञा हय अहं देवि तवयैव कथितं पुरा
15 तौ वरौ याच भर्तारं भरतस्याभिषेचनम
   परव्राजनं च रामस्य तवं वर्षाणि चतुर्दश
16 करॊधागारं परविश्याद्य करुद्धेवाश्वपतेः सुते
   शेष्वानन्तर्हितायां तवं भूमौ मलिनवासिनी
   मा समैनं परत्युदीक्षेथा मा चैनम अभिभाषथाः
17 दयिता तवं सदा भर्तुर अत्र मे नास्ति संशयः
   तवत्कृते च महाराजॊ विशेद अपि हुताशनम
18 न तवां करॊधयितुं शक्तॊ न करुद्धां परत्युदीक्षितुम
   तव परियार्थं राजा हि पराणान अपि परित्यजेत
19 न हय अतिक्रमितुं शक्तस तव वाक्यं महीपतिः
   मन्दस्वभावे बुध्यस्व सौभाग्यबलम आत्मनः
20 मणिमुक्तासुवर्णानि रत्नानि विविधानि च
   दद्याद दशरथॊ राजा मा सम तेषु मनः कृथाः
21 यौ तौ देवासुरे युद्धे वरौ दशरथॊ ऽददात
   तौ समारय महाभागे सॊ ऽरथॊ मा तवाम अतिक्रमेत
22 यदा तु ते वरं दद्यात सवयम उत्थाप्य राघवः
   वयवस्थाप्य महाराजं तवम इमं वृणुया वरम
23 रामं परव्राजयारण्ये नव वर्षाणि पञ्च च
   भरतः करियतां राजा पृथिव्यां पार्थिवर्षभः
24 एवं परव्राजितश चैव रामॊ ऽरामॊ भविष्यति
   भरतश च हतामित्रस तव राजा भविष्यति
25 येन कालेन रामश च वनात परत्यागमिष्यति
   तेन कालेन पुत्रस ते कृतमूलॊ भविष्यति
   संगृहीतमनुष्यश च सुहृद्भिः सार्धम आत्मवान
26 पराप्तकालं तु ते मन्ये राजानं वीतसाध्वसा
   रामाभिषेकसंकल्पान निगृह्य विनिवर्तय
27 अनर्थम अर्थरूपेण गराहिता सा ततस तया
   हृष्टा परतीता कैकेयी मन्थराम इदम अब्रवीत
28 कुब्जे तवां नाभिजानामि शरेष्ठां शरेष्ठाभिधायिनीम
   पृथिव्याम असि कुब्जानाम उत्तमा बुद्धिनिश्चये
29 तवम एव तु ममार्थेषु नित्ययुक्ता हितैषिणी
   नाहं समवबुध्येयं कुब्जे राज्ञश चिकीर्षितम
30 सन्ति दुःसंस्थिताः कुब्जा वक्राः परमपापिकाः
   तवं पद्मम इव वातेन संनता परियदर्शना
31 उरस ते ऽभिनिविष्टं वै यावत सकन्धात समुन्नतम
   अधस्ताच चॊदरं शान्तं सुनाभम इव लज्जितम
32 जघनं तव निर्घुष्टं रशनादामशॊभितम
   जङ्घे भृशम उपन्यस्ते पादौ चाप्य आयताव उभौ
33 तवम आयताभ्यां सक्थिभ्यां मन्थरे कषौमवासिनि
   अग्रतॊ मम गच्छन्ती राजहंसीव राजसे
34 तवेदं सथगु यद दीर्घं रथघॊणम इवायतम
   मतयः कषत्रविद्याश च मायाश चात्र वसन्ति ते
35 अत्र ते परतिमॊक्ष्यामि मालां कुब्जे हिरण्मयीम
   अभिषिक्ते च भरते राघवे च वनं गते
36 जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि
   लब्धार्था च परतीता च लेपयिष्यामि ते सथगु
37 मुखे च तिलकं चित्रं जातरूपमयं शुभम
   कारयिष्यामि ते कुब्जे शुभान्य आभरणानि च
38 परिधाय शुभे वस्त्रे देवदेव चरिष्यसि
   चन्द्रम आह्वयमानेन मुखेनाप्रतिमानना
   गमिष्यसि गतिं मुख्यां गर्वयन्ती दविषज्जनम
39 तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः
   पादौ परिचरिष्यन्ति यथैव तवं सदा मम
40 इति परशस्यमाना सा कैकेयीम इदम अब्रवीत
   शयानां शयने शुभ्रे वेद्याम अग्निशिखाम इव
41 गतॊदके सेतुबन्धॊ न कल्याणि विधीयते
   उत्तिष्ठ कुरु कल्याणं राजानम अनुदर्शय
42 तथा परॊत्साहिता देवी गत्वा मन्थरया सह
   करॊधागारं विशालाक्षी सौभाग्यमदगर्विता
43 अनेकशतसाहस्रं मुक्ताहारं वराङ्गना
   अवमुच्य वरार्हाणि शुभान्य आभरणानि च
44 ततॊ हेमॊपमा तत्र कुब्जा वाक्यं वशं गता
   संविश्य भूमौ कैकेयी मन्थराम इदम अब्रवीत
45 इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि
   वनं तु राघवे पराप्ते भरतः पराप्स्यति कषितिम
46 अथैतद उक्त्वा वचनं सुदारुणं; निधाय सर्वाभरणानि भामिनी
   असंवृताम आस्तरणेन मेदिनीं; तदाधिशिश्ये पतितेव किन्नरी
47 उदीर्णसंरम्भतमॊवृतानना; तथावमुक्तॊत्तममाल्यभूषणा
   नरेन्द्रपत्नी विमना बभूव सा; तमॊवृता दयौर इव मग्नतारका


Next: Chapter 10