Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 6

 1 gate purohite rāmaḥ snāto niyatamānasaḥ
  saha patnyā viśālākṣyā nārāyaṇam upāgamat
 2 pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā
  mahate daivatāyājyaṃ juhāva jvalite 'nale
 3 śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam
  dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare
 4 vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ
  śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ
 5 ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ
  alaṃkāravidhiṃ kṛtsnaṃ kārayām āsa veśmanaḥ
 6 tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām
  pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ
 7 tuṣṭāva praṇataś caiva śirasā madhusūdanam
  vimalakṣaumasaṃvīto vācayām āsa ca dvijān
 8 teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā
  ayodhyāṃ pūrayām āsa tūryaghoṣānunāditaḥ
 9 kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam
  ayodhyā nilayaḥ śrutvā sarvaḥ pramudito janaḥ
 10 tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam
   prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ
11 sitābhraśikharābheṣu devatāyataneṣu ca
   catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca
12 nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca
   kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca
13 sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca
   dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā
14 naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām
   manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ
15 rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ
   rāmābhiṣeke saṃprāpte catvareṣu gṛheṣu ca
16 bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ
   rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ
17 kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ
   rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane
18 prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā
   dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ
19 alaṃkāraṃ purasyaivaṃ kṛtvā tat puravāsinaḥ
   ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam
20 sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca
   kathayanto mithas tatra praśaśaṃsur janādhipam
21 aho mahātmā rājāyam ikṣvākukulanandanaḥ
   jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'hbiṣekṣyati
22 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ
   cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ
23 anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ
   yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ
24 ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ
   yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam
25 evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā
   digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ
26 te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam
   rāmasya pūrayām āsuḥ purīṃ jānapadā janāḥ
27 janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ
   parvasūdīrṇavegasya sāgarasyeva nisvanaḥ
28 tatas tad indrakṣayasaṃnibhaṃ puraṃ; didṛkṣubhir jānapadair upāgataiḥ
   samantataḥ sasvanam ākulaṃ babhau; samudrayādobhir ivārṇavodakam
 1 गते पुरॊहिते रामः सनातॊ नियतमानसः
  सह पत्न्या विशालाक्ष्या नारायणम उपागमत
 2 परगृह्य शिरसा पात्रीं हविषॊ विधिवत तदा
  महते दैवतायाज्यं जुहाव जवलिते ऽनले
 3 शेषं च हविषस तस्य पराश्याशास्यात्मनः परियम
  धयायन नारायणं देवं सवास्तीर्णे कुशसंस्तरे
 4 वाग्यतः सह वैदेह्या भूत्वा नियतमानसः
  शरीमत्य आयतने विष्णॊः शिश्ये नरवरात्मजः
 5 एकयामावशिष्टायां रात्र्यां परतिविबुध्य सः
  अलंकारविधिं कृत्स्नं कारयाम आस वेश्मनः
 6 तत्र शृण्वन सुखा वाचः सूतमागधबन्दिनाम
  पूर्वां संध्याम उपासीनॊ जजाप यतमानसः
 7 तुष्टाव परणतश चैव शिरसा मधुसूदनम
  विमलक्षौमसंवीतॊ वाचयाम आस च दविजान
 8 तेषां पुण्याहघॊषॊ ऽथ गम्भीरमधुरस तदा
  अयॊध्यां पूरयाम आस तूर्यघॊषानुनादितः
 9 कृतॊपवासं तु तदा वैदेह्या सह राघवम
  अयॊध्या निलयः शरुत्वा सर्वः परमुदितॊ जनः
 10 ततः पौरजनः सर्वः शरुत्वा रामाभिषेचनम
   परभातां रजनीं दृष्ट्वा चक्रे शॊभां परां पुनः
11 सिताभ्रशिखराभेषु देवतायतनेषु च
   चतुष्पथेषु रथ्यासु चैत्येष्व अट्टालकेषु च
12 नानापण्यसमृद्धेषु वणिजाम आपणेषु च
   कुटुम्बिनां समृद्धेषु शरीमत्सु भवनेषु च
13 सभासु चैव सर्वासु वृक्षेष्व आलक्षितेषु च
   धवजाः समुच्छ्रिताश चित्राः पताकाश चाभवंस तदा
14 नटनर्तकसंघानां गायकानां च गायताम
   मनःकर्णसुखा वाचः शुश्रुवुश च ततस ततः
15 रामाभिषेकयुक्ताश च कथाश चक्रुर मिथॊ जनाः
   रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च
16 बाला अपि करीडमाना गृहद्वारेषु संघशः
   रामाभिषेकसंयुक्ताश चक्रुर एव मिथः कथाः
17 कृतपुष्पॊपहारश च धूपगन्धाधिवासितः
   राजमार्गः कृतः शरीमान पौरै रामाभिषेचने
18 परकाशीकरणार्थं च निशागमनशङ्कया
   दीपवृक्षांस तथा चक्रुर अनु रथ्यासु सर्वशः
19 अलंकारं पुरस्यैवं कृत्वा तत पुरवासिनः
   आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम
20 समेत्य संघशः सर्वे चत्वरेषु सभासु च
   कथयन्तॊ मिथस तत्र परशशंसुर जनाधिपम
21 अहॊ महात्मा राजायम इक्ष्वाकुकुलनन्दनः
   जञात्वा यॊ वृद्धम आत्मानं रामं राज्ये ऽहबिषेक्ष्यति
22 सर्वे हय अनुगृहीताः सम यन नॊ रामॊ महीपतिः
   चिराय भविता गॊप्ता दृष्टलॊकपरावरः
23 अनुद्धतमना विद्वान धर्मात्मा भरातृवत्सलः
   यथा च भरातृषु सनिग्धस तथास्मास्व अपि राघवः
24 चिरं जीवतु धर्मात्मा राजा दशरथॊ ऽनघः
   यत्प्रसादेनाभिषिक्तं रामं दरक्ष्यामहे वयम
25 एवंविधं कथयतां पौराणां शुश्रुवुस तदा
   दिग्भ्यॊ ऽपि शरुतवृत्तान्ताः पराप्ता जानपदा जनाः
26 ते तु दिग्भ्यः पुरीं पराप्ता दरष्टुं रामाभिषेचनम
   रामस्य पूरयाम आसुः पुरीं जानपदा जनाः
27 जनौघैस तैर विसर्पद्भिः शुश्रुवे तत्र निस्वनः
   पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः
28 ततस तद इन्द्रक्षयसंनिभं पुरं; दिदृक्षुभिर जानपदैर उपागतैः
   समन्ततः सस्वनम आकुलं बभौ; समुद्रयादॊभिर इवार्णवॊदकम


Next: Chapter 7