Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2

Chapter 1

 1 kasya cit tv atha kālasya rājā daśarathaḥ sutam
  bharataṃ kekayīputram abravīd raghunandanaḥ
 2 ayaṃ kekayarājasya putro vasati putraka
  tvāṃ netum āgato vīra yudhājin mātulas tava
 3 śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ
  gamanāyābhicakrāma śatrughnasahitas tadā
 4 āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam
  mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau
 5 yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ
  svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha
 6 sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ
  mātulenāśvapatinā putrasnehena lālitaḥ
 7 tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ
  bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam
 8 rājāpi tau mahātejāḥ sasmāra proṣitau sutau
  ubhau bharataśatrughnau mahendravaruṇopamau
 9 sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ
  svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ
 10 teṣām api mahātejā rāmo ratikaraḥ pituḥ
   svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ
11 gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ
   pitaraṃ devasaṃkāśaṃ pūjayām āsatus tadā
12 pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ
   cakāra rāmo dharmātmā priyāṇi ca hitāni ca
13 mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ
   gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata
14 evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā
   rāmasya śīlavṛttena sarve viṣayavāsinaḥ
15 sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate
   ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate
16 kathaṃ cid upakāreṇa kṛtenaikena tuṣyati
   na smaraty apakārāṇāṃ śatam apy ātmavattayā
17 śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ
   kathayann āsta vai nityam astrayogyāntareṣv api
18 kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ
   vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ
19 dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān
   laukike samayācare kṛtakalpo viśāradaḥ
20 śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ
   yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ
21 āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit
   śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api
22 arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ
   vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit
23 ārohe vinaye caiva yukto vāraṇavājinām
   dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ
24 abhiyātā prahartā ca senānayaviśāradaḥ
   apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ
25 anasūyo jitakrodho na dṛpto na ca matsarī
   na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ
26 evaṃ śraiṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ
   saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ
   buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ
27 tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ
   guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ
28 tam evaṃvṛttasaṃpannam apradhṛṣya parākramam
   lokapālopamaṃ nātham akāmayata medinī
29 etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam
   dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ
30 eṣā hy asya parā prītir hṛdi saṃparivartate
   kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam
31 vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ
   mattaḥ priyataro loke parjanya iva vṛṣṭimān
32 yamaśakrasamo vīrye bṛhaspatisamo matau
   mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ
33 mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam
   anena vayasā dṛṣṭvā yathā svargam avāpnuyām
34 taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ
   niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata
35 nānānagaravāstavyān pṛthagjānapadān api
   samānināya medinyāḥ pradhānān pṛthivīpatiḥ
36 atha rājavitīrṇeṣu vividheṣv āsaneṣu ca
   rājānam evābhimukhā niṣedur niyatā nṛpāḥ
37 sa labdhamānair vinayānvitair nṛpaiḥ; purālayair jānapadaiś ca mānavaiḥ
   upopaviṣṭair nṛpatir vṛto babhau; sahasracakṣur bhagavān ivāmaraiḥ
 1 कस्य चित तव अथ कालस्य राजा दशरथः सुतम
  भरतं केकयीपुत्रम अब्रवीद रघुनन्दनः
 2 अयं केकयराजस्य पुत्रॊ वसति पुत्रक
  तवां नेतुम आगतॊ वीर युधाजिन मातुलस तव
 3 शरुत्वा दशरथस्यैतद भरतः केकयीसुतः
  गमनायाभिचक्राम शत्रुघ्नसहितस तदा
 4 आपृच्छ्य पितरं शूरॊ रामं चाक्लिष्टकारिणम
  मातॄंश चापि नरश्रेष्ठः शत्रुघ्नसहितॊ ययौ
 5 युधाजित पराप्य भरतं सशत्रुघ्नं परहर्षितः
  सवपुरं पराविशद वीरः पिता तस्य तुतॊष ह
 6 स तत्र नयवसद भरात्रा सह सत्कारसत्कृतः
  मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः
 7 तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः
  भरातरौ समरतां वीरौ वृद्धं दशरथं नृपम
 8 राजापि तौ महातेजाः सस्मार परॊषितौ सुतौ
  उभौ भरतशत्रुघ्नौ महेन्द्रवरुणॊपमौ
 9 सर्व एव तु तस्येष्टाश चत्वारः पुरुषर्षभाः
  सवशरीराद विनिर्वृत्ताश चत्वार इव बाहवः
 10 तेषाम अपि महातेजा रामॊ रतिकरः पितुः
   सवयम्भूर इव भूतानां बभूव गुणवत्तरः
11 गते च भरते रामॊ लक्ष्मणश च महाबलः
   पितरं देवसंकाशं पूजयाम आसतुस तदा
12 पितुर आज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः
   चकार रामॊ धर्मात्मा परियाणि च हितानि च
13 मातृभ्यॊ मातृकार्याणि कृत्वा परमयन्त्रितः
   गुरूणां गुरुकार्याणि काले काले ऽनववैक्षत
14 एवं दशरथः परीतॊ बराह्मणा नैगमास तथा
   रामस्य शीलवृत्तेन सर्वे विषयवासिनः
15 स हि नित्यं परशान्तात्मा मृदुपूर्वं च भाषते
   उच्यमानॊ ऽपि परुषं नॊत्तरं परतिपद्यते
16 कथं चिद उपकारेण कृतेनैकेन तुष्यति
   न समरत्य अपकाराणां शतम अप्य आत्मवत्तया
17 शीलवृद्धैर जञानवृद्धैर वयॊवृद्धैश च सज्जनैः
   कथयन्न आस्त वै नित्यम अस्त्रयॊग्यान्तरेष्व अपि
18 कल्याणाभिजनः साधुर अदीनः सत्यवाग ऋजुः
   वृद्धैर अभिविनीतश च दविजैर धर्मार्थदर्शिभिः
19 धर्मार्थकामतत्त्वज्ञः समृतिमान परतिभावनान
   लौकिके समयाचरे कृतकल्पॊ विशारदः
20 शास्त्रज्ञश च कृतज्ञश च पुरुषान्तरकॊविदः
   यः परग्रहानुग्रहयॊर यथान्यायं विचक्षणः
21 आयकर्मण्य उपायज्ञः संदृष्टव्ययकर्मवित
   शरैष्ठ्यं शास्त्रसमूहेषु पराप्तॊ वयामिश्रकेष्व अपि
22 अर्थधर्मौ च संगृह्य सुखतन्त्रॊ न चालसः
   वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित
23 आरॊहे विनये चैव युक्तॊ वारणवाजिनाम
   धनुर्वेदविदां शरेष्ठॊ लॊके ऽतिरथसंमतः
24 अभियाता परहर्ता च सेनानयविशारदः
   अप्रधृष्यश च संग्रामे करुद्धैर अपि सुरासुरैः
25 अनसूयॊ जितक्रॊधॊ न दृप्तॊ न च मत्सरी
   न चावमन्ता भूतानां न च कालवशानुगः
26 एवं शरैष्ठैर गुणैर युक्तः परजानां पार्थिवात्मजः
   संमतस तरिषु लॊकेषु वसुधायाः कषमागुणैः
   बुद्ध्या बृहस्पतेस तुल्यॊ वीर्येणापि शचीपतेः
27 तथा सर्वप्रजाकान्तैः परीतिसंजननैः पितुः
   गुणैर विरुरुचे रामॊ दीप्तः सूर्य इवांशुभिः
28 तम एवंवृत्तसंपन्नम अप्रधृष्य पराक्रमम
   लॊकपालॊपमं नाथम अकामयत मेदिनी
29 एतैस तु बहुभिर युक्तं गुणैर अनुपमैः सुतम
   दृष्ट्वा दशरथॊ राजा चक्रे चिन्तां परंतपः
30 एषा हय अस्य परा परीतिर हृदि संपरिवर्तते
   कदा नाम सुतं दरक्ष्याम्य अभिषिक्तम अहं परियम
31 वृद्धिकामॊ हि लॊकस्य सर्वभूतानुकम्पनः
   मत्तः परियतरॊ लॊके पर्जन्य इव वृष्टिमान
32 यमशक्रसमॊ वीर्ये बृहस्पतिसमॊ मतौ
   महीधरसमॊ धृत्यां मत्तश च गुणवत्तरः
33 महीम अहम इमां कृत्स्नाम अधितिष्ठन्तम आत्मजम
   अनेन वयसा दृष्ट्वा यथा सवर्गम अवाप्नुयाम
34 तं समीक्ष्य महाराजॊ युक्तं समुदितैर गुणैः
   निश्चित्य सचिवैः सार्धं युवराजम अमन्यत
35 नानानगरवास्तव्यान पृथग्जानपदान अपि
   समानिनाय मेदिन्याः परधानान पृथिवीपतिः
36 अथ राजवितीर्णेषु विविधेष्व आसनेषु च
   राजानम एवाभिमुखा निषेदुर नियता नृपाः
37 स लब्धमानैर विनयान्वितैर नृपैः; पुरालयैर जानपदैश च मानवैः
   उपॊपविष्टैर नृपतिर वृतॊ बभौ; सहस्रचक्षुर भगवान इवामरैः


Next: Chapter 2