Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 69

 1 tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ
  uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam
 2 bhrātā mama mahātejā yavīyān atidhārmikaḥ
  kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām
 3 vāryāphalakaparyantāṃ pibann ikṣumatīṃ nadīm
  sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam
 4 tam ahaṃ draṣṭum icchāmi yajñagoptā sa me mataḥ
  prītiṃ so 'pi mahātejā iṃmāṃ bhoktā mayā saha
 5 śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ
  samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā
 6 ājñayā tu narendrasya ājagāma kuśadhvajaḥ
 7 sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam
  so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam
 8 rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata
  upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau
 9 preṣayām āsatur vīrau mantriśreṣṭhaṃ sudāmanam
  gaccha mantripate śīghram aikṣvākam amitaprabham
  ātmajaiḥ saha durdharṣam ānayasva samantriṇam
 10 aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam
   dadarśa śirasā cainam abhivādyedam abravīt
11 ayodhyādhipate vīra vaideho mithilādhipaḥ
   sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam
12 mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā
   sabandhur agamat tatra janako yatra vartate
13 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ
   vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt
14 viditaṃ te mahārāja ikṣvākukuladaivatam
   vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ
15 viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ
   eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam
16 tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ
   uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam
17 avyaktaprabhavo brahmā śāśvato nitya avyayaḥ
   tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ
18 vivasvān kaśyapāj jajñe manur vaivaivataḥ smṛtaḥ
   manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ
19 tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam
   ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata
20 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān
   bāṇasya tu mahātejā anaraṇyaḥ pratāpavān
21 anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ
   triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ
22 dhundhumārān mahātejā yuvanāśvo mahārathaḥ
   yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ
23 māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata
   susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit
24 yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ
   bharatāt tu mahātejā asito nāma jāyata
25 saha tena gareṇaiva jātaḥ sa sagaro 'bhavat
   sagarasyāsamañjas tu asamañjād athāṃśumān
26 dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ
   bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā
27 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ
   kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ
28 sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt
   śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ
29 maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt
   ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ
30 nahuṣasya yayātis tu nābhāgas tu yayātijaḥ
   nābhāgasya bhabhūvāja ajād daśaratho 'bhavat
   tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau
31 ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām
   ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām
32 rāmalakṣmaṇayor arthe tvatsute varaye nṛpa
   sadṛśābhyāṃ naraśreṣṭha sadṛśe dātum arhasi
 1 ततः परभाते जनकः कृतकर्मा महर्षिभिः
  उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरॊहितम
 2 भराता मम महातेजा यवीयान अतिधार्मिकः
  कुशध्वज इति खयातः पुरीम अध्यवसच छुभाम
 3 वार्याफलकपर्यन्तां पिबन्न इक्षुमतीं नदीम
  सांकाश्यां पुण्यसंकाशां विमानम इव पुष्पकम
 4 तम अहं दरष्टुम इच्छामि यज्ञगॊप्ता स मे मतः
  परीतिं सॊ ऽपि महातेजा इंमां भॊक्ता मया सह
 5 शासनात तु नरेन्द्रस्य परययुः शीघ्रवाजिभिः
  समानेतुं नरव्याघ्रं विष्णुम इन्द्राज्ञया यथा
 6 आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः
 7 स ददर्श महात्मानं जनकं धर्मवत्सलम
  सॊ ऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम
 8 राजार्हं परमं दिव्यम आसनं चाध्यरॊहत
  उपविष्टाव उभौ तौ तु भरातराव अमितौजसौ
 9 परेषयाम आसतुर वीरौ मन्त्रिश्रेष्ठं सुदामनम
  गच्छ मन्त्रिपते शीघ्रम ऐक्ष्वाकम अमितप्रभम
  आत्मजैः सह दुर्धर्षम आनयस्व समन्त्रिणम
 10 औपकार्यां स गत्वा तु रघूणां कुलवर्धनम
   ददर्श शिरसा चैनम अभिवाद्येदम अब्रवीत
11 अयॊध्याधिपते वीर वैदेहॊ मिथिलाधिपः
   स तवां दरष्टुं वयवसितः सॊपाध्यायपुरॊहितम
12 मन्त्रिश्रेष्ठवचः शरुत्वा राजा सर्षिगणस तदा
   सबन्धुर अगमत तत्र जनकॊ यत्र वर्तते
13 स राजा मन्त्रिसहितः सॊपाध्यायः सबान्धवः
   वाक्यं वाक्यविदां शरेष्ठॊ वैदेहम इदम अब्रवीत
14 विदितं ते महाराज इक्ष्वाकुकुलदैवतम
   वक्ता सर्वेषु कृत्येषु वसिष्ठॊ भगवान ऋषिः
15 विश्वामित्राभ्यनुज्ञातः सह सर्वैर महर्षिभिः
   एष वक्ष्यति धर्मात्मा वसिष्ठॊ मे यथाक्रमम
16 तूष्णींभूते दशरथे वसिष्ठॊ भगवान ऋषिः
   उवाच वाक्यं वाक्यज्ञॊ वैदेहं सपुरॊहितम
17 अव्यक्तप्रभवॊ बरह्मा शाश्वतॊ नित्य अव्ययः
   तस्मान मरीचिः संजज्ञे मरीचेः कश्यपः सुतः
18 विवस्वान कश्यपाज जज्ञे मनुर वैवैवतः समृतः
   मनुः परजापतिः पूर्वम इक्ष्वाकुस तु मनॊः सुतः
19 तम इक्ष्वाकुम अयॊध्यायां राजानं विद्धि पूर्वकम
   इक्ष्वाकॊस तु सुतः शरीमान विकुक्षिर उदपद्यत
20 विकुक्षेस तु महातेजा बाणः पुत्रः परतापवान
   बाणस्य तु महातेजा अनरण्यः परतापवान
21 अनरण्यात पृथुर जज्ञे तरिशङ्कुस तु पृथॊः सुतः
   तरिशङ्कॊर अभवत पुत्रॊ धुन्धुमारॊ महायशाः
22 धुन्धुमारान महातेजा युवनाश्वॊ महारथः
   युवनाश्वसुतः शरीमान मान्धाता पृथिवीपतिः
23 मान्धातुस तु सुतः शरीमान सुसंधिर उदपद्यत
   सुसंधेर अपि पुत्रौ दवौ धरुवसंधिः परसेनजित
24 यशस्वी धरुवसंधेस तु भरतॊ नाम नामतः
   भरतात तु महातेजा असितॊ नाम जायत
25 सह तेन गरेणैव जातः स सगरॊ ऽभवत
   सगरस्यासमञ्जस तु असमञ्जाद अथांशुमान
26 दिलीपॊ ऽंशुमतः पुत्रॊ दिलीपस्य भगीरथः
   भगीरथात ककुत्स्थश च ककुत्स्थस्य रघुस तथा
27 रघॊस तु पुत्रस तेजस्वी परवृद्धः पुरुषादकः
   कल्माषपादॊ हय अभवत तस्माज जातस तु शङ्खणः
28 सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात
   शीघ्रगस तव अग्निवर्णस्य शीघ्रगस्य मरुः सुतः
29 मरॊः परशुश्रुकस तव आसीद अम्बरीषः परशुश्रुकात
   अम्बरीषस्य पुत्रॊ ऽभून नहुषः पृथिवीपतिः
30 नहुषस्य ययातिस तु नाभागस तु ययातिजः
   नाभागस्य भभूवाज अजाद दशरथॊ ऽभवत
   तस्माद दशरथाज जातौ भरातरौ रामलक्ष्मणौ
31 आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम
   इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम
32 रामलक्ष्मणयॊर अर्थे तवत्सुते वरये नृप
   सदृशाभ्यां नरश्रेष्ठ सदृशे दातुम अर्हसि


Next: Chapter 70