Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 66

 1 janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ
  dhanur darśaya rāmāya iti hovāca pārthivam
 2 tataḥ sa rājā janakaḥ sacivān vyādideśa ha
  dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam
 3 janakena samādiṣṭhāḥ sacivāḥ prāviśan purīm
  tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā
 4 nṛpāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām
  mañjūṣām aṣṭacakrāṃ tāṃ samūhas te kathaṃ cana
 5 tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ
  suropamaṃ te janakam ūcur nṛpati mantriṇaḥ
 6 idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ
  mithilādhipa rājendra darśanīyaṃ yadīcchasi
 7 teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata
  viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau
 8 idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam
  rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā
 9 naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ
  gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ
 10 kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe
   āropaṇe samāyoge vepane tolane 'pi vā
11 tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava
   darśayaitan mahābhāga anayo rājaputrayoḥ
12 viśvāmitras tu dharmātmā śrutvā janakabhāṣitam
   vatsa rāma dhanuḥ paśya iti rāghavam abravīt
13 maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ
   mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt
14 idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā
   yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā
15 bāḍham ity eva taṃ rājā muniś ca samabhāṣata
   līlayā sa dhanur madhye jagrāha vacanān muneḥ
16 paśyatāṃ nṛṣahasrāṇāṃ bahūnāṃ raghunandanaḥ
   āropayat sa dharmātmā salīlam iva tad dhanuḥ
17 āropayitvā maurvīṃ ca pūrayām āsa vīryavān
   tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ
18 tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ
   bhūmikampaś ca sumahān parvatasyeva dīryataḥ
19 nipetuś ca narāḥ sarve tena śabdena mohitāḥ
   vrajayitvā munivaraṃ rājānaṃ tau ca rāghavau
20 pratyāśvasto jane tasmin rājā vigatasādhvasaḥ
   uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam
21 bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ
   atyadbhutam acintyaṃ ca atarkitam idaṃ mayā
22 janakānāṃ kule kīrtim āhariṣyati me sutā
   sītā bhartāram āsādya rāmaṃ daśarathātmajam
23 mama satyā pratijñā ca vīryaśulketi kauśika
   sītā prāṇair bahumatā deyā rāmāya me sutā
24 bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ
   mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ
25 rājānaṃ praśritair vākyair ānayantu puraṃ mama
   pradānaṃ vīryaśulkāḥ kathayantu ca sarvaśaḥ
26 muniguptau ca kākutsthau kathayantu nṛpāya vai
   prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ
27 kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ
   ayodhyāṃ preṣayām āsa dharmātmā kṛtaśāsanāt
 1 जनकस्य वचः शरुत्वा विश्वामित्रॊ महामुनिः
  धनुर दर्शय रामाय इति हॊवाच पार्थिवम
 2 ततः स राजा जनकः सचिवान वयादिदेश ह
  धनुर आनीयतां दिव्यं गन्धमाल्यविभूषितम
 3 जनकेन समादिष्ठाः सचिवाः पराविशन पुरीम
  तद धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया
 4 नृपां शतानि पञ्चाशद वयायतानां महात्मनाम
  मञ्जूषाम अष्टचक्रां तां समूहस ते कथं चन
 5 ताम आदाय तु मञ्जूषाम आयतीं यत्र तद धनुः
  सुरॊपमं ते जनकम ऊचुर नृपति मन्त्रिणः
 6 इदं धनुर्वरं राजन पूजितं सर्वराजभिः
  मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि
 7 तेषां नृपॊ वचः शरुत्वा कृताञ्जलिर अभाषत
  विश्वामित्रं महात्मानं तौ चॊभौ रामलक्ष्मणौ
 8 इदं धनुर्वरं बरह्मञ जनकैर अभिपूजितम
  राजभिश च महावीर्यैर अशक्यं पूरितुं तदा
 9 नैतत सुरगणाः सर्वे नासुरा न च राक्षसाः
  गन्धर्वयक्षप्रवराः सकिंनरमहॊरगाः
 10 कव गतिर मानुषाणां च धनुषॊ ऽसय परपूरणे
   आरॊपणे समायॊगे वेपने तॊलने ऽपि वा
11 तद एतद धनुषां शरेष्ठम आनीतं मुनिपुंगव
   दर्शयैतन महाभाग अनयॊ राजपुत्रयॊः
12 विश्वामित्रस तु धर्मात्मा शरुत्वा जनकभाषितम
   वत्स राम धनुः पश्य इति राघवम अब्रवीत
13 महर्षेर वचनाद रामॊ यत्र तिष्ठति तद धनुः
   मञ्जूषां ताम अपावृत्य दृष्ट्वा धनुर अथाब्रवीत
14 इदं धनुर्वरं बरह्मन संस्पृशामीह पाणिना
   यत्नवांश च भविष्यामि तॊलने पूरणे ऽपि वा
15 बाढम इत्य एव तं राजा मुनिश च समभाषत
   लीलया स धनुर मध्ये जग्राह वचनान मुनेः
16 पश्यतां नृषहस्राणां बहूनां रघुनन्दनः
   आरॊपयत स धर्मात्मा सलीलम इव तद धनुः
17 आरॊपयित्वा मौर्वीं च पूरयाम आस वीर्यवान
   तद बभञ्ज धनुर मध्ये नरश्रेष्ठॊ महायशाः
18 तस्य शब्दॊ महान आसीन निर्घातसमनिःस्वनः
   भूमिकम्पश च सुमहान पर्वतस्येव दीर्यतः
19 निपेतुश च नराः सर्वे तेन शब्देन मॊहिताः
   वरजयित्वा मुनिवरं राजानं तौ च राघवौ
20 परत्याश्वस्तॊ जने तस्मिन राजा विगतसाध्वसः
   उवाच पराञ्जलिर वाक्यं वाक्यज्ञॊ मुनिपुंगवम
21 भगवन दृष्टवीर्यॊ मे रामॊ दशरथात्मजः
   अत्यद्भुतम अचिन्त्यं च अतर्कितम इदं मया
22 जनकानां कुले कीर्तिम आहरिष्यति मे सुता
   सीता भर्तारम आसाद्य रामं दशरथात्मजम
23 मम सत्या परतिज्ञा च वीर्यशुल्केति कौशिक
   सीता पराणैर बहुमता देया रामाय मे सुता
24 भवतॊ ऽनुमते बरह्मञ शीघ्रं गच्छन्तु मन्त्रिणः
   मम कौशिक भद्रं ते अयॊध्यां तवरिता रथैः
25 राजानं परश्रितैर वाक्यैर आनयन्तु पुरं मम
   परदानं वीर्यशुल्काः कथयन्तु च सर्वशः
26 मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै
   परीयमाणं तु राजानम आनयन्तु सुशीघ्रगाः
27 कौशिकश च तथेत्य आह राजा चाभाष्य मन्त्रिणः
   अयॊध्यां परेषयाम आस धर्मात्मा कृतशासनात


Next: Chapter 67