Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 64

 1 atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ
  pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam
 2 maunaṃ varṣasahasrasya kṛtvā vratam anuttamam
  cakārāpratimaṃ rāma tapaḥ paramaduṣkaram
 3 pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim
  vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat
 4 tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ
  mohitās tejasā tasya tapasā mandaraśmayaḥ
  kaśmalopahatāḥ sarve pitāmaham athābruvan
 5 bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ
  lobhitaḥ krodhitaś caiva tapasā cābhivardhate
 6 na hy asya vṛjinaṃ kiṃ cid dṛśyate sūkṣmam apy atha
  na dīyate yadi tv asya manasā yad abhīpsitam
  vināśayati trailokyaṃ tapasā sacarācaram
  vyākulāś ca diśaḥ sarvā na ca kiṃ cit prakāśate
 7 sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ
  prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ
 8 buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ
  tāvat prasādyo bhagavān agnirūpo mahādyutiḥ
 9 kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam
  devarājye cikīrṣeta dīyatām asya yan matam
 10 tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ
   viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan
11 brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ
   brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika
12 dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ
   svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham
13 pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām
   kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ
14 brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca
   oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām
15 kṣatravedavidāṃ śreṣṭho brahmavedavidām api
   brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ
   yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ
16 tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ
   sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt
17 brahmarṣitvaṃ na saṃdehaḥ sarvaṃ saṃpatsyate tava
   ity uktvā devatāś cāpi sarvā jagmur yathāgatam
18 viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam
   pūjayām āsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam
19 kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ
   evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā
20 eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ
   eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam
21 śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau
   janakaḥ prāñjalir vākyam uvāca kuśikātmajam
22 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava
   yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika
23 pāvito 'haṃ tvayā brahman darśanena mahāmune
   guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā
24 vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ
   śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā
25 sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ
26 aprameyaṃ tapas tubhyam aprameyaṃ ca te balam
   aprameyā guṇāś caiva nityaṃ te kuśikātmaja
27 tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho
   karmakālo muniśreṣṭha lambate ravimaṇḍalam
28 śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ
   svāgataṃ tapasāṃ śreṣṭha mām anujñātum arhasi
29 evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ
   pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ
30 viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ
   svaṃ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ
 1 अथ हैमवतीं राम दिशं तयक्त्वा महामुनिः
  पूर्वां दिशम अनुप्राप्य तपस तेपे सुदारुणम
 2 मौनं वर्षसहस्रस्य कृत्वा वरतम अनुत्तमम
  चकाराप्रतिमं राम तपः परमदुष्करम
 3 पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम
  विघ्नैर बहुभिर आधूतं करॊधॊ नान्तरम आविशत
 4 ततॊ देवाः सगन्धर्वाः पन्नगासुरराक्षसाः
  मॊहितास तेजसा तस्य तपसा मन्दरश्मयः
  कश्मलॊपहताः सर्वे पितामहम अथाब्रुवन
 5 बहुभिः कारणैर देव विश्वामित्रॊ महामुनिः
  लॊभितः करॊधितश चैव तपसा चाभिवर्धते
 6 न हय अस्य वृजिनं किं चिद दृश्यते सूक्ष्मम अप्य अथ
  न दीयते यदि तव अस्य मनसा यद अभीप्सितम
  विनाशयति तरैलॊक्यं तपसा सचराचरम
  वयाकुलाश च दिशः सर्वा न च किं चित परकाशते
 7 सागराः कषुभिताः सर्वे विशीर्यन्ते च पर्वताः
  परकम्पते च पृथिवी वायुर वाति भृशाकुलः
 8 बुद्धिं न कुरुते यावन नाशे देव महामुनिः
  तावत परसाद्यॊ भगवान अग्निरूपॊ महाद्युतिः
 9 कालाग्निना यथा पूर्वं तरैलॊक्यं दह्यते ऽखिलम
  देवराज्ये चिकीर्षेत दीयताम अस्य यन मतम
 10 ततः सुरगणाः सर्वे पितामहपुरॊगमाः
   विश्वामित्रं महात्मानं वाक्यं मधुरम अब्रुवन
11 बरह्मर्षे सवागतं ते ऽसतु तपसा सम सुतॊषिताः
   बराह्मण्यं तपसॊग्रेण पराप्तवान असि कौशिक
12 दीर्घम आयुश च ते बरह्मन ददामि समरुद्गणः
   सवस्ति पराप्नुहि भद्रं ते गच्छ सौम्य यथासुखम
13 पितामहवचः शरुत्वा सर्वेषां च दिवौकसाम
   कृत्वा परणामं मुदितॊ वयाजहार महामुनिः
14 बराह्मण्यं यदि मे पराप्तं दीर्घम आयुस तथैव च
   ओंकारॊ ऽथ वषट्कारॊ वेदाश च वरयन्तु माम
15 कषत्रवेदविदां शरेष्ठॊ बरह्मवेदविदाम अपि
   बरह्मपुत्रॊ वसिष्ठॊ माम एवं वदतु देवताः
   यद्य अयं परमः कामः कृतॊ यान्तु सुरर्षभाः
16 ततः परसादितॊ देवैर वसिष्ठॊ जपतां वरः
   सख्यं चकार बरह्मर्षिर एवम अस्त्व इति चाब्रवीत
17 बरह्मर्षित्वं न संदेहः सर्वं संपत्स्यते तव
   इत्य उक्त्वा देवताश चापि सर्वा जग्मुर यथागतम
18 विश्वामित्रॊ ऽपि धर्मात्मा लब्ध्वा बराह्मण्यम उत्तमम
   पूजयाम आस बरह्मर्षिं वसिष्ठं जपतां वरम
19 कृतकामॊ महीं सर्वां चचार तपसि सथितः
   एवं तव अनेन बराह्मण्यं पराप्तं राम महात्मना
20 एष राम मुनिश्रेष्ठ एष विग्रहवांस तपः
   एष धर्मः परॊ नित्यं वीर्यस्यैष परायणम
21 शतानन्दवचः शरुत्वा रामलक्ष्मणसंनिधौ
   जनकः पराञ्जलिर वाक्यम उवाच कुशिकात्मजम
22 धन्यॊ ऽसम्य अनुगृहीतॊ ऽसमि यस्य मे मुनिपुंगव
   यज्ञं काकुत्स्थ सहितः पराप्तवान असि धार्मिक
23 पावितॊ ऽहं तवया बरह्मन दर्शनेन महामुने
   गुणा बहुविधाः पराप्तास तव संदर्शनान मया
24 विस्तरेण च ते बरह्मन कीर्त्यमानं महत तपः
   शरुतं मया महातेजॊ रामेण च महात्मना
25 सदस्यैः पराप्य च सदः शरुतास ते बहवॊ गुणाः
26 अप्रमेयं तपस तुभ्यम अप्रमेयं च ते बलम
   अप्रमेया गुणाश चैव नित्यं ते कुशिकात्मज
27 तृप्तिर आश्चर्यभूतानां कथानां नास्ति मे विभॊ
   कर्मकालॊ मुनिश्रेष्ठ लम्बते रविमण्डलम
28 शवः परभाते महातेजॊ दरष्टुम अर्हसि मां पुनः
   सवागतं तपसां शरेष्ठ माम अनुज्ञातुम अर्हसि
29 एवम उक्त्वा मुनिश्रेष्ठं वैदेहॊ मिथिलाधिपः
   परदक्षिणं चकाराशु सॊपाध्यायः सबान्धवः
30 विश्वामित्रॊ ऽपि धर्मात्मा सहरामः सलक्ष्मणः
   सवं वाटम अभिचक्राम पूज्यमानॊ महर्षिभिः


Next: Chapter 65