Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 61

 1 śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ
  vyaśrāmyat puṣkare rājā madhyāhne raghunandana
 2 tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ
  puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha
 3 viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇa ca
  papātāṅke mune rāma vākyaṃ cedam uvāca ha
 4 na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ
  trātum arhasi māṃ saumya dharmeṇa munipuṃgava
 5 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ
  rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ
 6 svargalokam upāśnīyāṃ tapas taptvā hy anuttamam
  sa me nātho hy anāthasya bhava bhavyena cetasā
  piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt
 7 tasya tadvacanaṃ śrutvā viśvāmitro mahātapāḥ
  sāntvayitvā bahuvidhaṃ putrān idam uvāca ha
 8 yatkṛte pitaraḥ putrāñ janayanti śubhārthinaḥ
  paralokahitārthāya tasya kālo 'yam āgataḥ
 9 ayaṃ munisuto bālo mattaḥ śaraṇam icchati
  asya jīvitamātreṇa priyaṃ kuruta putrakāḥ
 10 sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ
   paśubhūtā narendrasya tṛptim agneḥ prayacchata
11 nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet
   devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ
12 munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ
   sābhimānaṃ naraśreṣṭha salīlam idam abruvan
13 katham ātmasutān hitvā trāyase 'nyasutaṃ vibho
   akāryam iva paśyāmaḥ śvamāṃsam iva bhojane
14 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ
   krodhasaṃraktanayano vyāhartum upacakrame
15 niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam
   atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam
16 śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu
   pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha
17 kṛtvā śāpasamāyuktān putrān munivaras tadā
   śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām
18 pavitrapāśair āsakto raktamālyānulepanaḥ
   vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara
19 ime tu gāthe dve divye gāyethā muniputraka
   ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi
20 śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ
   tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha
21 rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ
   nivartayasva rājendra dīkṣāṃ ca samupāhara
22 tad vākyam ṛṣiputrasya śrutvā harṣaṃ samutsukaḥ
   jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ
23 sadasyānumate rājā pavitrakṛtalakṣaṇam
   paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat
24 sa baddho vāgbhir agryābhir abhituṣṭāva vai surau
   indram indrānujaṃ caiva yathāvan muniputrakaḥ
25 tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ
   dīrgham āyus tadā prādāc chunaḥśepāya rāghava
26 sa ca rājā naraśreṣṭha yajñasya ca samāptavān
   phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam
27 viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ
   puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca
 1 शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः
  वयश्राम्यत पुष्करे राजा मध्याह्ने रघुनन्दन
 2 तस्य विश्रममाणस्य शुनःशेपॊ महायशाः
  पुष्करं शरेष्ठम आगम्य विश्वामित्रं ददर्श ह
 3 विषण्णवदनॊ दीनस तृष्णया च शरमेण च
  पपाताङ्के मुने राम वाक्यं चेदम उवाच ह
 4 न मे ऽसति माता न पिता जञातयॊ बान्धवाः कुतः
  तरातुम अर्हसि मां सौम्य धर्मेण मुनिपुंगव
 5 तराता तवं हि मुनिश्रेष्ठ सर्वेषां तवं हि भावनः
  राजा च कृतकार्यः सयाद अहं दीर्घायुर अव्ययः
 6 सवर्गलॊकम उपाश्नीयां तपस तप्त्वा हय अनुत्तमम
  स मे नाथॊ हय अनाथस्य भव भव्येन चेतसा
  पितेव पुत्रं धर्मात्मंस तरातुम अर्हसि किल्बिषात
 7 तस्य तद्वचनं शरुत्वा विश्वामित्रॊ महातपाः
  सान्त्वयित्वा बहुविधं पुत्रान इदम उवाच ह
 8 यत्कृते पितरः पुत्राञ जनयन्ति शुभार्थिनः
  परलॊकहितार्थाय तस्य कालॊ ऽयम आगतः
 9 अयं मुनिसुतॊ बालॊ मत्तः शरणम इच्छति
  अस्य जीवितमात्रेण परियं कुरुत पुत्रकाः
 10 सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः
   पशुभूता नरेन्द्रस्य तृप्तिम अग्नेः परयच्छत
11 नाथवांश च शुनःशेपॊ यज्ञश चाविघ्नतॊ भवेत
   देवतास तर्पिताश च सयुर मम चापि कृतं वचः
12 मुनेस तु वचनं शरुत्वा मधुष्यन्दादयः सुताः
   साभिमानं नरश्रेष्ठ सलीलम इदम अब्रुवन
13 कथम आत्मसुतान हित्वा तरायसे ऽनयसुतं विभॊ
   अकार्यम इव पश्यामः शवमांसम इव भॊजने
14 तेषां तद वचनं शरुत्वा पुत्राणां मुनिपुंगवः
   करॊधसंरक्तनयनॊ वयाहर्तुम उपचक्रमे
15 निःसाध्वसम इदं परॊक्तं धर्माद अपि विगर्हितम
   अतिक्रम्य तु मद्वाक्यं दारुणं रॊमहर्षणम
16 शवमांसभॊजिनः सर्वे वासिष्ठा इव जातिषु
   पूर्णं वर्षसहस्रं तु पृथिव्याम अनुवत्स्यथ
17 कृत्वा शापसमायुक्तान पुत्रान मुनिवरस तदा
   शुनःशेपम उवाचार्तं कृत्वा रक्षां निरामयाम
18 पवित्रपाशैर आसक्तॊ रक्तमाल्यानुलेपनः
   वैष्णवं यूपम आसाद्य वाग्भिर अग्निम उदाहर
19 इमे तु गाथे दवे दिव्ये गायेथा मुनिपुत्रक
   अम्बरीषस्य यज्ञे ऽसमिंस ततः सिद्धिम अवाप्स्यसि
20 शुनःशेपॊ गृहीत्वा ते दवे गाथे सुसमाहितः
   तवरया राजसिंहं तम अम्बरीषम उवाच ह
21 राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः
   निवर्तयस्व राजेन्द्र दीक्षां च समुपाहर
22 तद वाक्यम ऋषिपुत्रस्य शरुत्वा हर्षं समुत्सुकः
   जगाम नृपतिः शीघ्रं यज्ञवाटम अतन्द्रितः
23 सदस्यानुमते राजा पवित्रकृतलक्षणम
   पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत
24 स बद्धॊ वाग्भिर अग्र्याभिर अभितुष्टाव वै सुरौ
   इन्द्रम इन्द्रानुजं चैव यथावन मुनिपुत्रकः
25 ततः परीतः सहस्राक्षॊ रहस्यस्तुतितर्पितः
   दीर्घम आयुस तदा परादाच छुनःशेपाय राघव
26 स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान
   फलं बहुगुणं राम सहस्राक्षप्रसादजम
27 विश्वामित्रॊ ऽपि धर्मात्मा भूयस तेपे महातपाः
   पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च


Next: Chapter 62