Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 44

 1 viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
  vismayaṃ paramaṃ gatvā viśvāmitram athābravīt
 2 atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā
  gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam
 3 tasya sā śarvarī sarvā saha saumitriṇā tadā
  jagāma cintayānasya viśvāmitrakathāṃ śubhām
 4 tataḥ prabhāte vimale viśvāmitraṃ mahāmunim
  uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ
 5 gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam
  kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ
  imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava
 6 tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm
  naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām
  bhagavantam iha prāptaṃ jñātvā tvaritam āgatā
 7 tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ
  saṃtāraṃ kārayām āsa sarṣisaṃghaḥ sarāghavaḥ
 8 uttaraṃ tīram āsādya saṃpūjyarṣigaṇaṃ tatha
  gaṅgākūle niviṣṭās te viśālāṃ dadṛśuḥ purīm
 9 tato munivaras tūrṇaṃ jagāma saharāghavaḥ
  viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā
 10 atha rāmo mahāprājño viśvāmitraṃ mahāmunim
   papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm
11 kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune
   śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me
12 tasya tad vacanaṃ śrutvā rāmasya munipuṃgavaḥ
   ākhyātuṃ tat samārebhe viśālasya purātanam
13 śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām
   asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava
14 pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ
   aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ
15 tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām
   amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ
16 teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām
   kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai
17 tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim
   manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ
18 atha dhanvantarir nāma apsarāś ca suvarcasaḥ
   apsu nirmathanād eva rasāt tasmād varastriyaḥ
   utpetur manujaśreṣṭha tasmād apsaraso 'bhavan
19 ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām
   asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ
20 na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ
   apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ
21 varuṇasya tataḥ kanyā vāruṇī raghunandana
   utpapāta mahābhāgā mārgamāṇā parigraham
22 diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām
   adites tu sutā vīra jagṛhus tām aninditām
23 asurās tena daiteyāḥ surās tenāditeḥ sutāḥ
   hṛṣṭāḥ pramuditāś cāsan vāruṇī grahaṇāt surāḥ
24 uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham
   udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam
25 atha tasya kṛte rāma mahān āsīt kulakṣayaḥ
   adites tu tataḥ putrā diteḥ putrāṇa sūdayan
26 aditer ātmajā vīrā diteḥ putrān nijaghnire
   tasmin ghore mahāyuddhe daiteyādityayor bhṛśam
27 nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ
   śaśāsa mudito lokān sarṣisaṃghān sacāraṇān
 1 विश्वामित्रवचः शरुत्वा राघवः सहलक्ष्मणः
  विस्मयं परमं गत्वा विश्वामित्रम अथाब्रवीत
 2 अत्यद्भुतम इदं बरह्मन कथितं परमं तवया
  गङ्गावतरणं पुण्यं सागरस्य च पूरणम
 3 तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा
  जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम
 4 ततः परभाते विमले विश्वामित्रं महामुनिम
  उवाच राघवॊ वाक्यं कृताह्निकम अरिंदमः
 5 गता भगवती रात्रिः शरॊतव्यं परमं शरुतम
  कषणभूतेव सा रात्रिः संवृत्तेयं महातपः
  इमां चिन्तयतः सर्वां निखिलेन कथां तव
 6 तराम सरितां शरेष्ठां पुण्यां तरिपथगां नदीम
  नौर एषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम
  भगवन्तम इह पराप्तं जञात्वा तवरितम आगता
 7 तस्य तद वचनं शरुत्वा राघवस्य महात्मनः
  संतारं कारयाम आस सर्षिसंघः सराघवः
 8 उत्तरं तीरम आसाद्य संपूज्यर्षिगणं तथ
  गङ्गाकूले निविष्टास ते विशालां ददृशुः पुरीम
 9 ततॊ मुनिवरस तूर्णं जगाम सहराघवः
  विशालां नगरीं रम्यां दिव्यां सवर्गॊपमां तदा
 10 अथ रामॊ महाप्राज्ञॊ विश्वामित्रं महामुनिम
   पप्रच्छ पराञ्जलिर भूत्वा विशालाम उत्तमां पुरीम
11 कतरॊ राजवंशॊ ऽयं विशालायां महामुने
   शरॊतुम इच्छामि भद्रं ते परं कौतूहलं हि मे
12 तस्य तद वचनं शरुत्वा रामस्य मुनिपुंगवः
   आख्यातुं तत समारेभे विशालस्य पुरातनम
13 शरूयतां राम शक्रस्य कथां कथयतः शुभाम
   अस्मिन देशे हि यद वृत्तं शृणु तत्त्वेन राघव
14 पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः
   अदितेश च महाभागा वीर्यवन्तः सुधार्मिकाः
15 ततस तेषां नरश्रेष्ठ बुद्धिर आसीन महात्मनाम
   अमरा निर्जराश चैव कथं सयाम निरामयाः
16 तेषां चिन्तयतां राम बुद्धिर आसीद विपश्चिताम
   कषीरॊदमथनं कृत्वा रसं पराप्स्याम तत्र वै
17 ततॊ निश्चित्य मथनं यॊक्त्रं कृत्वा च वासुकिम
   मन्थानं मन्दरं कृत्वा ममन्थुर अमितौजसः
18 अथ धन्वन्तरिर नाम अप्सराश च सुवर्चसः
   अप्सु निर्मथनाद एव रसात तस्माद वरस्त्रियः
   उत्पेतुर मनुजश्रेष्ठ तस्माद अप्सरसॊ ऽभवन
19 षष्टिः कॊट्यॊ ऽभवंस तासाम अप्सराणां सुवर्चसाम
   असंख्येयास तु काकुत्स्थ यास तासां परिचारिकाः
20 न ताः सम परतिगृह्णन्ति सर्वे ते देवदानवाः
   अप्रतिग्रहणाच चैव तेन साधारणाः समृताः
21 वरुणस्य ततः कन्या वारुणी रघुनन्दन
   उत्पपात महाभागा मार्गमाणा परिग्रहम
22 दितेः पुत्रा न तां राम जगृहुर वरुणात्मजाम
   अदितेस तु सुता वीर जगृहुस ताम अनिन्दिताम
23 असुरास तेन दैतेयाः सुरास तेनादितेः सुताः
   हृष्टाः परमुदिताश चासन वारुणी गरहणात सुराः
24 उच्चैःश्रवा हयश्रेष्ठॊ मणिरत्नं च कौस्तुभम
   उदतिष्ठन नरश्रेष्ठ तथैवामृतम उत्तमम
25 अथ तस्य कृते राम महान आसीत कुलक्षयः
   अदितेस तु ततः पुत्रा दितेः पुत्राण सूदयन
26 अदितेर आत्मजा वीरा दितेः पुत्रान निजघ्निरे
   तस्मिन घॊरे महायुद्धे दैतेयादित्ययॊर भृशम
27 निहत्य दितिपुत्रांस तु राज्यं पराप्य पुरंदरः
   शशास मुदितॊ लॊकान सर्षिसंघान सचारणान


Next: Chapter 45