Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 38

 1 viśvāmitravacaḥ śrutvā kathānte raghunandana
  uvāca paramaprīto muniṃ dīptam ivānalam
 2 śrotum ichāmi bhadraṃ te vistareṇa kathām imām
  pūrvako me kathaṃ brahman yajñaṃ vai samupāharat
 3 viśvāmitras tu kākutstham uvāca prahasann iva
  śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ
 4 śaṃkaraśvaśuro nāma himavān acalottamaḥ
  vindhyaparvatam āsādya nirīkṣete parasparam
 5 tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama
  sa hi deśo naravyāghra praśasto yajñakarmaṇi
 6 tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ
  aṃśumān akarot tāta sagarasya mate sthitaḥ
 7 tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ
  rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat
 8 hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ
  upādhyāya gaṇāḥ sarve yajamānam athābruvan
 9 ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate
  hartāraṃ jahi kākutstha hayaś caivopanīyatām
 10 yajñac chidraṃ bhavaty etat sarveṣām aśivāya naḥ
   tat tathā kriyatāṃ rājan yathāchidraḥ kratur bhavet
11 upādhyāya vacaḥ śrutvā tasmin sadasi pārthivaḥ
   ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha
12 gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ
   mantrapūtair mahābhāgair āsthito hi mahākratuḥ
13 tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ
   samudramālinīṃ sarvāṃ pṛthivīm anugacchata
14 ekaikaṃ yojanaṃ putrā vistāram abhigacchata
15 yāvat turagasaṃdarśas tāvat khanata medinīm
   tam eva hayahartāraṃ mārgamāṇā mamājñayā
16 dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham
   iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam
17 ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ
   jagmur mahītalaṃ rāma pitur vacanayantritāḥ
18 yojanāyām avistāram ekaiko dharaṇītalam
   bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ
19 śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ
   bhidyamānā vasumatī nanāda raghunandana
20 nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava
   rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat
21 yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana
   bibhidur dharaṇīṃ vīrā rasātalam anuttamam
22 evaṃ parvatasaṃbādhaṃ jambūdvīpaṃ nṛpātmajāḥ
   khananto nṛpaśārdūla sarvataḥ paricakramuḥ
23 tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ
   saṃbhrāntamanasaḥ sarve pitāmaham upāgaman
24 te prasādya mahātmānaṃ viṣaṇṇavadanās tadā
   ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ
25 bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ
   bahavaś ca mahātmāno vadhyante jalacāriṇaḥ
26 ayaṃ yajñahano 'smākam anenāśvo 'panīyate
   iti te sarvabhūtāni nighnanti sagarātmajaḥ
 1 विश्वामित्रवचः शरुत्वा कथान्ते रघुनन्दन
  उवाच परमप्रीतॊ मुनिं दीप्तम इवानलम
 2 शरॊतुम इछामि भद्रं ते विस्तरेण कथाम इमाम
  पूर्वकॊ मे कथं बरह्मन यज्ञं वै समुपाहरत
 3 विश्वामित्रस तु काकुत्स्थम उवाच परहसन्न इव
  शरूयतां विस्तरॊ राम सगरस्य महात्मनः
 4 शंकरश्वशुरॊ नाम हिमवान अचलॊत्तमः
  विन्ध्यपर्वतम आसाद्य निरीक्षेते परस्परम
 5 तयॊर मध्ये परवृत्तॊ ऽभूद यज्ञः स पुरुषॊत्तम
  स हि देशॊ नरव्याघ्र परशस्तॊ यज्ञकर्मणि
 6 तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः
  अंशुमान अकरॊत तात सगरस्य मते सथितः
 7 तस्य पर्वणि तं यज्ञं यजमानस्य वासवः
  राक्षसीं तनुम आस्थाय यज्ञियाश्वम अपाहरत
 8 हरियमाणे तु काकुत्स्थ तस्मिन्न अश्वे महात्मनः
  उपाध्याय गणाः सर्वे यजमानम अथाब्रुवन
 9 अयं पर्वणि वेगेन यज्ञियाश्वॊ ऽपनीयते
  हर्तारं जहि काकुत्स्थ हयश चैवॊपनीयताम
 10 यज्ञच छिद्रं भवत्य एतत सर्वेषाम अशिवाय नः
   तत तथा करियतां राजन यथाछिद्रः करतुर भवेत
11 उपाध्याय वचः शरुत्वा तस्मिन सदसि पार्थिवः
   षष्टिं पुत्रसहस्राणि वाक्यम एतद उवाच ह
12 गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः
   मन्त्रपूतैर महाभागैर आस्थितॊ हि महाक्रतुः
13 तद गच्छत विचिन्वध्वं पुत्रका भद्रम अस्तु वः
   समुद्रमालिनीं सर्वां पृथिवीम अनुगच्छत
14 एकैकं यॊजनं पुत्रा विस्तारम अभिगच्छत
15 यावत तुरगसंदर्शस तावत खनत मेदिनीम
   तम एव हयहर्तारं मार्गमाणा ममाज्ञया
16 दीक्षितः पौत्रसहितः सॊपाध्यायगणॊ हय अहम
   इह सथास्यामि भद्रं वॊ यावत तुरगदर्शनम
17 इत्य उक्त्वा हृष्टमनसॊ राजपुत्रा महाबलाः
   जग्मुर महीतलं राम पितुर वचनयन्त्रिताः
18 यॊजनायाम अविस्तारम एकैकॊ धरणीतलम
   बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर भुजैः
19 शूलैर अशनिकल्पैश च हलैश चापि सुदारुणैः
   भिद्यमाना वसुमती ननाद रघुनन्दन
20 नागानां वध्यमानानाम असुराणां च राघव
   राक्षसानां च दुर्धर्षः सत्त्वानां निनदॊ ऽभवत
21 यॊजनानां सहस्राणि षष्टिं तु रघुनन्दन
   बिभिदुर धरणीं वीरा रसातलम अनुत्तमम
22 एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः
   खनन्तॊ नृपशार्दूल सर्वतः परिचक्रमुः
23 ततॊ देवाः सगन्धर्वाः सासुराः सहपन्नगाः
   संभ्रान्तमनसः सर्वे पितामहम उपागमन
24 ते परसाद्य महात्मानं विषण्णवदनास तदा
   ऊचुः परमसंत्रस्ताः पितामहम इदं वचः
25 भगवन पृथिवी सर्वा खन्यते सगरात्मजैः
   बहवश च महात्मानॊ वध्यन्ते जलचारिणः
26 अयं यज्ञहनॊ ऽसमाकम अनेनाश्वॊ ऽपनीयते
   इति ते सर्वभूतानि निघ्नन्ति सगरात्मजः


Next: Chapter 39