Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 35

 1 ukta vākye munau tasminn ubhau rāghavalakṣmaṇau
  pratinandya kathāṃ vīrāv ūcatur munipuṃgavam
 2 dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā
  duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi
 3 vistaraṃ vistarajño 'si divyamānuṣasaṃbhavam
  trīn patho hetunā kena pāvayel lokapāvanī
 4 kathaṃ gaṅgāṃ tripathagā viśrutā sariduttamā
  triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā
 5 tathā bruvati kākutsthe viśvāmitras tapodhanaḥ
  nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat
 6 purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ
  dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame
 7 śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam
  na cāpi tanayo rāma tasyām āsīt paraṃtapa
 8 tato devāḥ samudvignāḥ pitāmahapurogamāḥ
  yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate
 9 abhigamya surāḥ sarve praṇipatyedam abruvan
  devadeva mahādeva lokasyāsya hite rata
  surāṇāṃ praṇipātena prasādaṃ kartum arhasi
 10 na lokā dhārayiṣyanti tava tejaḥ surottama
   brāhmeṇa tapasā yukto devyā saha tapaś cara
11 trailokyahitakāmārthaṃ tejas tejasi dhāraya
   rakṣa sarvān imāṁl lokān nālokaṃ kartum arhasi
12 devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ
   bāḍham ity abravīt sarvān punaś cedam uvāca ha
13 dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā
   tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu
14 yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam
   dhārayiṣyati kas tan me bruvantu surasattamāḥ
15 evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam
   yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati
16 evam uktaḥ surapatiḥ pramumoca mahītale
   tejasā pṛthivī yena vyāptā sagirikānanā
17 tato devāḥ punar idam ūcuś cātha hutāśanam
   praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ
18 tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ
   divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham
   yatra jāto mahātejāḥ kārtikeyo 'gnisaṃbhavaḥ
19 athomāṃ ca śivaṃ caiva devāḥ sarṣi gaṇās tadā
   pūjayām āsur atyarthaṃ suprītamanasas tataḥ
20 atha śaila sutā rāma tridaśān idam abravīt
   samanyur aśapat sarvān krodhasaṃraktalocanā
21 yasmān nivāritā caiva saṃgatā putrakāmyayā
   apatyaṃ sveṣu dāreṣu notpādayitum arhatha
   adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ
22 evam uktvā surān sarvāñ śaśāpa pṛthivīm api
   avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi
23 na ca putrakṛtāṃ prītiṃ matkrodhakaluṣī kṛtā
   prāpsyasi tvaṃ sudurmedhe mama putram anicchatī
24 tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā
   gamanāyopacakrāma diśaṃ varuṇapālitām
25 sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ
   himavatprabhave śṛṅge saha devyā maheśvaraḥ
26 eṣa te vistaro rāma śailaputryā niveditaḥ
   gaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇaḥ
 1 उक्त वाक्ये मुनौ तस्मिन्न उभौ राघवलक्ष्मणौ
  परतिनन्द्य कथां वीराव ऊचतुर मुनिपुंगवम
 2 धर्मयुक्तम इदं बरह्मन कथितं परमं तवया
  दुहितुः शैलराजस्य जयेष्ठाय वक्तुम अर्हसि
 3 विस्तरं विस्तरज्ञॊ ऽसि दिव्यमानुषसंभवम
  तरीन पथॊ हेतुना केन पावयेल लॊकपावनी
 4 कथं गङ्गां तरिपथगा विश्रुता सरिदुत्तमा
  तरिषु लॊकेषु धर्मज्ञ कर्मभिः कैः समन्विता
 5 तथा बरुवति काकुत्स्थे विश्वामित्रस तपॊधनः
  निखिलेन कथां सर्वाम ऋषिमध्ये नयवेदयत
 6 पुरा राम कृतॊद्वाहः शितिकण्ठॊ महातपाः
  दृष्ट्वा च सपृहया देवीं मैथुनायॊपचक्रमे
 7 शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम
  न चापि तनयॊ राम तस्याम आसीत परंतप
 8 ततॊ देवाः समुद्विग्नाः पितामहपुरॊगमाः
  यद इहॊत्पद्यते भूतं कस तत परतिसहिष्यते
 9 अभिगम्य सुराः सर्वे परणिपत्येदम अब्रुवन
  देवदेव महादेव लॊकस्यास्य हिते रत
  सुराणां परणिपातेन परसादं कर्तुम अर्हसि
 10 न लॊका धारयिष्यन्ति तव तेजः सुरॊत्तम
   बराह्मेण तपसा युक्तॊ देव्या सह तपश चर
11 तरैलॊक्यहितकामार्थं तेजस तेजसि धारय
   रक्ष सर्वान इमाँल लॊकान नालॊकं कर्तुम अर्हसि
12 देवतानां वचः शरुत्वा सर्वलॊकमहेश्वरः
   बाढम इत्य अब्रवीत सर्वान पुनश चेदम उवाच ह
13 धारयिष्याम्य अहं तेजस तेजस्य एव सहॊमया
   तरिदशाः पृथिवी चैव निर्वाणम अधिगच्छतु
14 यद इदं कषुभितं सथानान मम तेजॊ हय अनुत्तमम
   धारयिष्यति कस तन मे बरुवन्तु सुरसत्तमाः
15 एवम उक्तास ततॊ देवाः परत्यूचुर वृषभध्वजम
   यत तेजः कषुभितं हय एतत तद धरा धारयिष्यति
16 एवम उक्तः सुरपतिः परमुमॊच महीतले
   तेजसा पृथिवी येन वयाप्ता सगिरिकानना
17 ततॊ देवाः पुनर इदम ऊचुश चाथ हुताशनम
   परविश तवं महातेजॊ रौद्रं वायुसमन्वितः
18 तद अग्निना पुनर वयाप्तं संजातः शवेतपर्वतः
   दिव्यं शरवणं चैव पावकादित्यसंनिभम
   यत्र जातॊ महातेजाः कार्तिकेयॊ ऽगनिसंभवः
19 अथॊमां च शिवं चैव देवाः सर्षि गणास तदा
   पूजयाम आसुर अत्यर्थं सुप्रीतमनसस ततः
20 अथ शैल सुता राम तरिदशान इदम अब्रवीत
   समन्युर अशपत सर्वान करॊधसंरक्तलॊचना
21 यस्मान निवारिता चैव संगता पुत्रकाम्यया
   अपत्यं सवेषु दारेषु नॊत्पादयितुम अर्हथ
   अद्य परभृति युष्माकम अप्रजाः सन्तु पत्नयः
22 एवम उक्त्वा सुरान सर्वाञ शशाप पृथिवीम अपि
   अवने नैकरूपा तवं बहुभार्या भविष्यसि
23 न च पुत्रकृतां परीतिं मत्क्रॊधकलुषी कृता
   पराप्स्यसि तवं सुदुर्मेधे मम पुत्रम अनिच्छती
24 तान सर्वान वरीडितान दृष्ट्वा सुरान सुरपतिस तदा
   गमनायॊपचक्राम दिशं वरुणपालिताम
25 स गत्वा तप आतिष्ठत पार्श्वे तस्यॊत्तरे गिरेः
   हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः
26 एष ते विस्तरॊ राम शैलपुत्र्या निवेदितः
   गङ्गायाः परभवं चैव शृणु मे सहलक्ष्मणः


Next: Chapter 36