Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 34

 1 upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ
  niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata
 2 suprabhātā niśā rāma pūrvā saṃdhyā pravartate
  uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya
 3 tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām
  gamanaṃ rocayām āsa vākyaṃ cedam uvāca ha
 4 ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ
  katareṇa pathā brahman saṃtariṣyāmahe vayam
 5 evam uktas tu rāmeṇa viśvāmitro 'bravīd idam
  eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ
 6 te gatvā dūram adhvānaṃ gate 'rdhadivase tadā
  jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām
 7 tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām
  babhūvur muditāḥ sarve munayaḥ saharāghavāḥ
  tasyās tīre tataś cakrus te āvāsaparigraham
 8 tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ
  hutvā caivāgnihotrāṇi prāśya cāmṛtavad dhaviḥ
 9 viviśur jāhnavītīre śucau muditamānasāḥ
  viśvāmitraṃ mahātmānaṃ parivārya samantataḥ
 10 saṃprahṛṣṭamanā rāmo viśvāmitram athābravīt
   bhagavañ śrotum icchāmi gaṅgāṃ tripathagāṃ nadīm
   trailokyaṃ katham ākramya gatā nadanadīpatim
11 codito rāma vākyena viśvāmitro mahāmuniḥ
   vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame
12 śailendro himavān nāma dhātūnām ākaro mahān
   tasya kanyā dvayaṃ rāma rūpeṇāpratimaṃ bhuvi
13 yā meruduhitā rāma tayor mātā sumadhyamā
   nāmnā menā manojñā vai patnī himavataḥ priyā
14 tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā
   umā nāma dvitīyābhūt kanyā tasyaiva rāghava
15 atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā
   śailendraṃ varayām āsur gaṅgāṃ tripathagāṃ nadīm
16 dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm
   svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā
17 pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ
   gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā
18 yā cānyā śailaduhitā kanyāsīd raghunandana
   ugraṃ sā vratam āsthāya tapas tepe tapodhanā
19 ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām
   rudrāyāpratirūpāya umāṃ lokanamaskṛtām
20 ete te śaila rājasya sute lokanamaskṛte
   gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava
21 etat te dharmam ākhyātaṃ yathā tripathagā nadī
   khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara
 1 उपास्य रात्रिशेषं तु शॊणाकूले महर्षिभिः
  निशायां सुप्रभातायां विश्वामित्रॊ ऽभयभाषत
 2 सुप्रभाता निशा राम पूर्वा संध्या परवर्तते
  उत्तिष्ठॊत्तिष्ठ भद्रं ते गमनायाभिरॊचय
 3 तच छरुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं करियाम
  गमनं रॊचयाम आस वाक्यं चेदम उवाच ह
 4 अयं शॊणः शुभजलॊ गाधः पुलिनमण्डितः
  कतरेण पथा बरह्मन संतरिष्यामहे वयम
 5 एवम उक्तस तु रामेण विश्वामित्रॊ ऽबरवीद इदम
  एष पन्था मयॊद्दिष्टॊ येन यान्ति महर्षयः
 6 ते गत्वा दूरम अध्वानं गते ऽरधदिवसे तदा
  जाह्नवीं सरितां शरेष्ठां ददृशुर मुनिसेविताम
 7 तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम
  बभूवुर मुदिताः सर्वे मुनयः सहराघवाः
  तस्यास तीरे ततश चक्रुस ते आवासपरिग्रहम
 8 ततः सनात्वा यथान्यायं संतर्प्य पितृदेवताः
  हुत्वा चैवाग्निहॊत्राणि पराश्य चामृतवद धविः
 9 विविशुर जाह्नवीतीरे शुचौ मुदितमानसाः
  विश्वामित्रं महात्मानं परिवार्य समन्ततः
 10 संप्रहृष्टमना रामॊ विश्वामित्रम अथाब्रवीत
   भगवञ शरॊतुम इच्छामि गङ्गां तरिपथगां नदीम
   तरैलॊक्यं कथम आक्रम्य गता नदनदीपतिम
11 चॊदितॊ राम वाक्येन विश्वामित्रॊ महामुनिः
   वृद्धिं जन्म च गङ्गाया वक्तुम एवॊपचक्रमे
12 शैलेन्द्रॊ हिमवान नाम धातूनाम आकरॊ महान
   तस्य कन्या दवयं राम रूपेणाप्रतिमं भुवि
13 या मेरुदुहिता राम तयॊर माता सुमध्यमा
   नाम्ना मेना मनॊज्ञा वै पत्नी हिमवतः परिया
14 तस्यां गङ्गेयम अभवज जयेष्ठा हिमवतः सुता
   उमा नाम दवितीयाभूत कन्या तस्यैव राघव
15 अथ जयेष्ठां सुराः सर्वे देवतार्थचिकीर्षया
   शैलेन्द्रं वरयाम आसुर गङ्गां तरिपथगां नदीम
16 ददौ धर्मेण हिमवांस तनयां लॊकपावनीम
   सवच्छन्दपथगां गङ्गां तरैलॊक्यहितकाम्यया
17 परतिगृह्य तरिलॊकार्थं तरिलॊकहितकारिणः
   गङ्गाम आदाय ते ऽगच्छन कृतार्थेनान्तरात्मना
18 या चान्या शैलदुहिता कन्यासीद रघुनन्दन
   उग्रं सा वरतम आस्थाय तपस तेपे तपॊधना
19 उग्रेण तपसा युक्तां ददौ शैलवरः सुताम
   रुद्रायाप्रतिरूपाय उमां लॊकनमस्कृताम
20 एते ते शैल राजस्य सुते लॊकनमस्कृते
   गङ्गा च सरितां शरेष्ठा उमा देवी च राघव
21 एतत ते धर्मम आख्यातं यथा तरिपथगा नदी
   खं गता परथमं तात गतिं गतिमतां वर


Next: Chapter 35